सम्भाराः

अग्निष्टोमस्य सम्भाराः

१. हरिद्रा कुङ्कुमम् ।

२. नान्दीपुण्याहसंभाराः ।

३. हरिद्राखण्डम् ।

४. प्रतिसर सूत्र २.

५. ऋत्विग्भ्यो वस्त्रम् ३५. ।

६. मधुपर्काय रजत चषकानि १७. ।

७. कृष्णाजिनम् ४. ।

८. साङ्गकृष्णाजिनम् १ ।

९. लोहितं आनडुहं चर्म १ ।

१०. दर्भाः १ भारम् ।

११. मौञ्जाः ।

१२. मौञ्जी मेखला त्रिवृत् १ ।

१३. योक्त्रम् १ ।

१४. मौञ्जी रशना द्विगुणा ५० व्यायामाः ।

१५. मौञ्जी रशना त्रिगुण ५० व्यायामाः ।

१६. दर्भमुष्टिः १०० ।

१७. दर्भमयो वेदः १० ।

१८. शुल्बानि ३० ।

१९. आश्ववालप्रस्तरः ३ ।

२०. ऐक्षवी विधृती ।

२१. दर्भ पुञ्जीलाः ।

२२. सतूला शरेषीका ।

२३. कुम्बकुरीरम् ।

२४. गुल्गुलुः ५०० ग्रां ।

२५. सुगन्धि तेजनम् २५० ग्रां ।

२६. यवाः २ के. जि ।

२७. ग्रावाणः ५ (तेष्वेकः स्थविष्ठः) ।

२८. उपरः (सोमाभिषव फलक) १ ।

२९. सोमलता १भारम् ।

३०. स्वर्णरुक्मं चतुरंगुल विस्तीर्णं १ (शतमानम्)

३१. रजतरुक्मं चतुरंगुल विस्तीर्णं १. (शतमानम्)

३२. स्वर्णांगुलीयकानि ३ ।

३३. स्वर्ण शकलानि २५ ।

३४. दक्षिणार्थाः गावः ११२. ।

३५. चतुर्विंशतिः पष्ठौह्यः ।

३६. पूर्णपात्रं , सार्वसूत्रं उपबर्हणम् ।

३७. पष्ठौही (प्रवर्ग्य दक्षिणा ब्रह्मणे)

३८. धेनुः ( प्रवर्ग्य दक्षिणा होत्रे)

३९. प्रतिप्रस्थातुः प्रस्तोतुश्च प्रवर्ग्यदक्षिणा यथाशक्ति

४०. नवनीतम्, अंजनम् च ।

४१. प्रभूतानि इन्धनानि ।

४२. वृष्णो अश्वस्य शकृत् ।

४३. व्रतश्रपणपात्रं २ ।

४४. व्रतप्राशनस्थााली २ ।

४५. चरुस्थाली ६ ।

४६. प्रायणीय चरुस्थाली १.

४७. शरावः १, दर्वी १ ।

४८. ताम्रमयः घटः २ ।

४९. आज्यस्थाली २ ।

५०. सवत्सा गौः १ ।

५१. सवत्सा अजा १ ।

५२. एकहायना अरुणा पिङ्गाक्षी गौः १.

५३. ऊर्णास्तुका ( शुक्ला कृष्णा च)

५४. सोमोपनहन चीरं, सोमोष्णीष वासः ।

५५. दीक्षावस्त्रं क्षौमम् (पत्नीयजमानयोः)।

५६. उष्णीषः २ ।

५७. दशापवित्रम् (शुक्लाभिः ऊर्णाभिः ऊर्णा-तन्तुभिः सहोतं भवेत्) २ ।

५८. अमात्यानामाच्छादनवस्त्रं १ ।

५९. परिश्रयण वस्त्राणि ७ ।

६०. पालाश समिद्भारम् ।

६१. कार्ष्मर्यमयाः परिधयः ६ ।

६२. वपाश्रपणी ४ ।

६३. हृदय शूलम् १ (अयोमयम्) ।

६४. प्लक्ष शाखा २ ।

६५. वैकंकती समिद्भारम् ।

६६. औदुंबरी समिद्भारम् ।

६७. औदुंबरी मैत्रावरुणदंडम् ।

६८. औदुंबरी विशाखास्थूणा ।

६९. देवदारुमयाः परिधयः (औदुंबरा वा) ३ ।

७०. वैणवी अभ्रिररत्निमात्रा २ ।

७१. रराटी १.(वेणुमयी नळिका)

७२. धवित्राणि ३. ।

७३. शमीशाखा १. ।

७४. पलाशशाखा ५ ।

७५. शूर्पाणि ३. ।

७६. शुष्क गोमय पिण्डानि ५०० ।

७७. छदींषि १२. ।

७८. वंशः १०० ।

७९. अयसः शङ्कवः ३० ।

८०. शाणमयाः तन्तवः १०० अरत्नयः ।

८१. मधु २ केजि. ।

८२. दधि २ लीटर्. ।

८३. अजापयः ।

८४. गोपयः ।

८५. तण्डुल पिष्टम् ४ केजि. ।

८६. लाजाः १ केजि. ।

८७. आज्यम् २० केजि ।

८८. शर्कराः ।

८९. सिकताः ।

९०. मृत्तिकाः ।

९१. वराहविहतम् ।

९२. वल्मीकवपा ।

९३. दूर्वा ।

९४. मृन्मयपात्राणि ।

९५. महावीरः ३.

९६. एकधनार्थं अल्पाः घटाः ३. ।

९७. पशुकुंभी २ ।

९८. पञ्चदोहार्थं स्तोकाः कुम्भ्यः ५. ।

९९. स्तोकाः करकाः (उपग्रहार्थं) ५० ।

१००. शरावाः १० ।

१०१. स्तोकाः शरावाः १० ।

१०२. कपालाः ५० ।

१०३. भर्जनकपालानि ३ ।

१०४. यूपम् (बैल्वः खादिरो वा पालाशो वा ) १ ।

१०५. चषालं १ ।

१०६. यूपशकलं १ ।

१०७. स्वरुः १ ।

१०८. नैयग्रोधाः चमसाः ११ ।

१०९. उलूखलाकृति ग्रहाः २० ।

११०. उदचनम् १ ।

१११. द्रोणकलशम् १.(आम्रफलाकारम्)

११२. परिप्लवा १ ।

११३. उपयमन स्रुक् (औदुंबरी बाहुप्रमाणा) ।

११४. शफौ (औदुंबर) ।

११५. औदुंबरी धृष्टिः २ ।

११६. वैकंकती प्रचरणी स्रुक् २ ।

११७. रौहिण हवनी (औदुंबरी स्रुक् अनिष्टुब्धा)२।

११८. औदुंबरः स्रुवः २ ।

११९. धवित्राणि ४ ।

१२०. स्फ्यः १ ।

१२१ स्वधितिः (उभयतो धारा) १ ।

१२२. विघनः १ ।

१२३. पर्शुः १ ।

१२४. परशुः १ ।

१२५. औदुंबरः शंकुः ६ ।

१२६. अधिषवण फलकम् २ ।

१२७. हविर्धानशकटः २ ।

१२८. राजासन्दी ।

१२९. सम्राडासन्दी ।

१३०. पशुः २ ।

१३१. द्वादशगावः ।

१३२. द्विगुणा रज्जुः २५० अरत्नयः ।

१३३. पशुरशना (द्विगुणा द्विव्यायामा) २ ।

१३४. यूपरशना (त्रिगुणा त्रिव्यायामा) २ ।

१३५. आसनानि (ऋत्विजां उपवेशनार्थम्) २० ।

१३६. कटाः १० ।

१३७. औदुम्भरी शाखा १ ।

१३८. परिश्रयणाय वेणुमयः कटः ३० ।

१३९. प्राग्वंशे स्थूणाः २०.

१४०. हविर्धाने १४.

१४१. सदसि १४.

१४२. आग्नीध्रीये ०९.

१४३. मार्जालीये ०९.

१४८. महावेद्याम् १४.

आहत्य ८०

एतैस्सह तत्काले आवश्यकानि वस्तूनि ।

१. ऋत्विग्भ्यो वस्त्राणि ५ ।

२. मधुपर्कस्य चषकाः ५ ।

३. अधरारणिः १ ।

४. उत्तरारणिः १ ।

५. स्फ्यः ।

६. कपालानि ५० ।

७. अग्निहोत्रहवणी ।

८. शूर्पं ।

९. कृष्णाजिनं ।

१०. शम्या ।

११ उलूखलं ।

१२. मुसलं ।

१३. दृषत् ।

१४. उपला ।

१५. स्रुवः २ ।

१६. जुहू ।

१७. उपभृत् ।

१८. ध्रुवा ।

१९. वेदः ।

२०. पात्री ।

२१. आज्यस्थाली ।

२२. प्राशित्रहरणं (आम्रफलाकारं) ।

२३. इडापात्रं ।

२४. प्रणीताप्रणयनम् ।

२५. योक्त्रं ।

२६. मदन्ती ।

२७. मेक्षणं ।

२८. वेदाग्राणि ।

२९. अन्वाहार्यस्थाली ।

३०. उपवेषः ।

३१. पिष्टलेपफलीकरणपात्रं ।

३२. यजमानपात्रं ।

३३. आग्नीध्रपात्रं ।

३४. दर्भमुष्टिः २५ ।

३५. सिकताः ।

३६. ऊषाः ।

३७. आखुकरीषं ।

३८. वल्मीकवपा ।

३९. सूदः ।

४०. वराहविहतं ।

४१. शर्कराः ।

४२. हिरण्यशकलं ३ ।

४३. रजतशकलं ३ ।

४४. आश्वत्थः ।

४५. उदुंबरः ।

४६. पलाशः ।

४७. शमी ।

४८. विकंकतं ।

४९. अशनिहतवृक्षस्य शकलं ।

५०. पुष्करपर्णं ।

५१. नापितः ।

५२. क्षौमवस्त्रं ।

५३. चित्रियाश्वत्थस्य समिधः (आर्द्राः पर्णफलसहितः)३ ।

५४. आश्वत्थसमिधः ९ ।

५५. शमीसमिधः १२ ।

५६. औदुंबरीसमिधः ३ ।

५७. वैकङ्कतीसमिधः ३ ।

५८. तंडुलाः ।

५९. अनडुत् चर्म १ ।

६०. शरावाः ६ ।

६१. चरुस्थाली १ ।

६२. दर्वी १ ।

६३. वत्सतरीस्तिस्त्रः ।

६४. वराः ८ ।

६५. यज्ञियवृक्षकाष्ठानि ।

६६. अजः कृष्णबिन्दुः ।

६७. अश्वः युवा (अनड्वान् वा) ।

६८. हिरण्यं १ (अर्धाद्वे निधानार्थं) ।

६९. सिकताः ।

७०. ओषधयः (तिल, माष, व्रीहि, यव, प्रियंग्वणु, गोधूम, श्यामाक, वेणुबीज, नीवार, जर्तिल, गवीधुक, मर्कटाः )

७१. रथः रथचक्रं वा ।

७२. हिरण्यं (आग्नीध्राय) ।

७३. चरुस्थाल्यः २ ।

७४. तण्डुलपिष्टं ।

७५. दक्षिणा ।

१. पृषदाज्यधानी

२. स्वधितिः

३. वसाहोमहवनी

४. दधिस्थाली

५. प्लक्षशाखा

६. हृदयशूलं

७. पशुकुम्भी

८. पलाशशाखा

९. मैत्रावतुणदण्डं

१०. पशुरशना

११. यूपरशना

१२. स्वरुः

१३. यूपं

१४. यवः

१५. अधिमन्थनशकलं

१६. सर्वाणि ऐष्टिकपात्राणि

॥ अग्निष्टोमस्य प्रत्यहमपेक्षितसम्भाराः ॥

प्रथमदिनस्य संभाराः

१. मधुपर्कार्थं रजतपात्रं, वस्त्रं, दधि, मधु । २. पयसोदनं । ३. सोमलता । ४. क्षुरः । ५. दर्भाः । ६. दर्भपुञ्जीलाः । ७. कृष्णाजिनं =२ । ८. नवनीतं । ९. आञ्जनम् । १०. दीक्षावस्त्रं । ११. सतूलं । १२. कृष्णविषाणं । १३. उष्णीषं । १४. ऊर्ध्ववास्यं । १५. दीक्षितदण्डं । १६. व्रतपात्रं । १७. पयः । १८. व्रतश्रपणस्थाली । १९. मौञ्जी । २०. योक्त्रं । २१. कुम्भकुरीरं ।

द्वितीयदिनस्य संभाराः

१. पयः । २. प्रायणियस्थाली । ३. पयसोदनं । ४. मेक्षणं । ५. ऐक्षवी विधृती । ६. स्वर्णाङ्गुलीयकं । ७. सोमक्रयिणी । ८. सोमविक्रयी । ९. सोमेपनहनं । १०. सोमोष्णीषं । ११. कृष्णाजिनं । १२. अजः । १३. वस्त्रं । १४. अनडुह् चर्म । १५. शकटः । १६. पलाशशाखा । १७. मृन्मयपात्रं । १८. शुक्ल, कृष्ण, ऊर्णास्तुकौ । १९. राजासन्दी । २०. दशपवित्रं । २१. अग्नीषोमीयः पशुः ॥

प्रवर्ग्यसंभरणस्य प्रवर्ग्यस्य च संभाराः

१. वल्मीकवपा । २. पुरीका । ३. अजलोम । ४. कृष्णाजिनलोम । ५. वराहविहतं । ६. अजापयः । ७. मौञ्जाः । ८. सिकताः । ९. सम्राडासन्दी । १०. मृन्मयप्रवर्ग्यपात्राणि (महवीराः, दोहनपात्रे, रौहिणकपालौ, आज्यस्थाली,दधिस्थाली ) । ११. दारुमयप्रवर्ग्यपात्राणि (उपयमनी , प्रोक्षणीधानी, अनिष्टुब्दस्रुचौ, स्रुवौ, शफौ, धृष्टी, मेथी, मयूखाः, षट् शकलाः, काण्टकी समित्, त्रयोदश वैकङ्कताः परिधयः, वैकङ्कतानि घर्मेंधनानि । त्रीणि कार्ष्णाजिनानि धवित्राणि, रजतरुक्मः, सुवर्णरुक्मः, मौञ्जमयौ वेदौ, अभिधानीं निदाने, त्रीणि विशाखदामानि, प्रभूताः मुञ्जप्रलवाः, पिष्टानि, ।) १२. व्रतार्थं पयः ।

तृतीयदिनस्य संभाराः

१. व्रतार्थं पयः । २. वेदिकरणानि (स्फ्य, विघनं, पर्श्व, परशुः) । ३. यूपः । ४. औदुम्बरशाखा

चतुर्थदिनस्य संभाराः

प्रवर्ग्योद्वासनार्थं दक्षिणा । कुम्भी । मधु । आज्यं । दधि । यवः । शकटौ । रराटी । कृष्णाजिनं । अधिषवणफलकं । छदिः । कटाः । औदुम्बरी । औदुम्बरी वेष्टनार्थं वस्त्रं । अग्नीषोमीयः पशुः । पशुकुम्भी । ग्रहपात्राणि । चमसाः । ग्रावाणाः । उपरः । परिश्रयणवस्त्रं । ऐक्षवी विधृती । प्लक्षशाखा । पलाशशाखाः । दधिस्थाली । पृषदाज्यधानी, प्रचरणी (स्रुचौ) । वसाहोमहवनी । स्वरुः । स्वधितिः । पशुरशना । यूपरशना । वपाश्रपणी । वसतीवरीकुम्भं । दोहनार्थं पयः ।

पञ्चमदिनस्य संभाराः

एकधन घटाः । यवपिष्टं । यवाः । लाजाः । पुरोडाशपिष्टानि । दोहनार्थं पयः । बहिष्पवमानार्थं कुम्भं । सोमस्थाल्यः । पशुकुम्भी । सवनीयपशुः । पशुरशना । यूपरशना । स्वरुः । स्वधितिः । वपाश्रपणी । दधि । कपालानि । भर्जनकपालानि । परिश्रयणार्थं वस्त्रं । दक्षिणा । आग्नीध्राय हिरण्यं, पूर्णपात्रं, सार्वसूत्रमुपबर्हणं । चरुस्थाली । वाजिनपात्रं (चमसं) । दूर्वाः । समिधः । अवभृथार्थं दधि । औदुम्बरशाखा । मैत्राववरुणी आमिक्षार्थं पयः ।