३० एकोत्तर-वृत्तिः

उप प्राणानायम्य प्राचीनावीती- प्रीत्यर्थं गोत्रस्य अद्य अहनि पितृप्रेत तृप्त्यर्थं त्रिसङ्कयाकानि एकोत्तरवृद्धि श्राद्धानि मुख्यतः कर्तुमशक्तः तत्प्रतिनिधित्वेन यत्किञ्चिद्धिरण्य सहित तण्डुलदानं करिष्ये । -

तण्डुलाः वैश्वदेवत्याः + प्रयच्छमे। हिरण्यगर्भ + प्रयच्छमे । गोत्रस्य + अहनि मम पितृ प्रेत तृप्त्यर्थं त्रिसङ्ख्याकानि एकोत्तरवृद्धि श्राद्धानि मुख्यतः कर्तु मशक्तः तत्प्रतिनिधित्वेन यत्किञ्चिद्धिरण्यसहितं तण्डुलं नानागोत्रेभ्यः श्रीवैष्णवेभ्यः (ब्राह्मणेभ्यः) तेभ्यस्तेभ्यः संप्रददे । नमः, नमम, अच्युतः प्रीयतां ।

एकोविष्णुः + अव्ययः । एभिः त्रिसङ्ख्याकैः यत्किञ्चिद्धिरण्य सहितैः, आमरूपैः, एकोत्तरवृद्धिश्राद्धैः मम पितृ प्रेत रूपी भगवान् सदेवः श्रीजनार्दनः प्रींयतां । श्रीविष्णुपादेदत्तम् इति एकस्मिन्दक्षिणाग्रे दर्भेतिलोदकं निनयेत् । उपवीती, उदङ्मुखः, गयगय गय गया श्राद्धं गया श्राद्धं गया श्राद्धम् । प्रातीनावीती दक्षिणाभिमुखः अक्षय्यवटः अक्षय्यवटः अक्षय्यवटः ॥ -