११

01 इतरेषां वर्णानामा प्राणविप्रयोगात्समवेक्ष्य ...{Loading}...

इतरेषां वर्णानामा प्राणविप्रयोगात्समवेक्ष्य तेषां कर्माणि राजा दण्डम्प्रणयेत् १

02 न च सन्देहे ...{Loading}...

न च संदेहे दण्डं कुर्यात् २

03 सुविचितं विचित्या दैवप्रश्नेभ्यो ...{Loading}...

सुविचितं विचित्या दैवप्रश्नेभ्यो राजा दण्डाय प्रतिपद्येत ३

04 एवंवृत्तो राजोभौ लोकावभिजयति ...{Loading}...

एवंवृत्तो राजोभौ लोकावभिजयति ४

05 राज्ञः पन्था ब्राह्मणेनासमेत्य ...{Loading}...

राज्ञः पन्था ब्राह्मणेनासमेत्य ५

06 समेत्य तु ब्राह्मणस्यैव ...{Loading}...

समेत्य तु ब्राह्मणस्यैव पन्थाः ६

07 यानस्य भाराभिनिहितस्यातुरस्य स्त्रिया ...{Loading}...

यानस्य भाराभिनिहितस्यातुरस्य स्त्रिया इति सर्वैर्दातव्यः ७

08 वर्णज्यायसाञ् चेतरेर्वर्णैः ...{Loading}...

वर्णज्यायसां चेतरेर्वर्णैः ८

09 अशिष्टपतितमत्तोन्मत्तानामात्मस्वस्त्ययनार्थेन सर्वैरेव दातव्यः ...{Loading}...

अशिष्टपतितमत्तोन्मत्तानामात्मस्वस्त्ययनार्थेन सर्वैरेव दातव्यः ९

10 धर्मचर्यया जघन्यो वर्णः ...{Loading}...

धर्मचर्यया जघन्यो वर्णः पूर्वं पूर्वं वर्णमापद्यते जातिपरिवृत्तौ १०

11 अधर्मचर्यया पूर्वो वर्णो ...{Loading}...

अधर्मचर्यया पूर्वो वर्णो जघन्यं जघन्यं वर्णमापद्यते जातिपरिवृत्तौ ११

12 धर्मप्रजासम्पन्ने दारे नान्याङ् ...{Loading}...

धर्मप्रजासंपन्ने दारे नान्यां कुर्वीत १२

13 अन्यतराभावे कार्या प्राग् ...{Loading}...

अन्यतराभावे कार्या प्राग् अग्न्याधेयात् १३

14 आधाने हि सती ...{Loading}...

आधाने हि सती कर्मभिः संबध्यते येषामेतदङ्गम् १४

15 सगोत्राय दुहितरन् न ...{Loading}...

सगोत्राय दुहितरं न प्रयच्छेत् १५

16 मातुश्च योनिसम्बन्धेभ्यः ...{Loading}...

मातुश्च योनिसंबन्धेभ्यः १६

17 ब्राह्मे विवाहे बन्धुशीलश्रुतारोग्याणि ...{Loading}...

ब्राह्मे विवाहे बन्धुशीलश्रुतारोग्याणि बुद्ध्वा प्रजासहत्वकर्मभ्यः प्रतिपादयेच्छक्तिविषयेणालंकृत्य १७

18 आर्षे दुहितृमते मिथुनौ ...{Loading}...

आर्षे दुहितृमते मिथुनौ गावौ देयौ १८

19 दैवे यज्ञतन्त्र ऋत्विजे ...{Loading}...

दैवे यज्ञतन्त्र ऋत्विजे प्रतिपादयेत् १९

20 मिथः कामात्सांवर्तेते स ...{Loading}...

मिथः कामात्सांवर्तेते स गान्धर्वः २०


    1. See also below, II, 11, 29, 6.
     ↩︎
  1. म०स्मृ० ८, १२८, ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. नरकं चैव गच्छति इति मुद्रितपुस्तकेषु पाठः । ↩︎ ↩︎ ↩︎ ↩︎

  3. Manu II, 139; Yājñ. I, 117. According to Haradatta this Sūtra is given, though the precedence among the various castes has been already settled, in order to show that common Kṣatriyas must make way for an anointed king. ↩︎

  4. Manu II, 138; Yājñ. I, 117. ↩︎

  5. कौ० अ० २.४.२२. ‘पञ्चारत्नयः’ इति अर्थशास्त्रपुस्तकेषु मुद्रितेषु । परन्तु पञ्चारत्निः इत्येवानुवादो ग्रन्थान्तरेष्वपि । ↩︎

  6. Manu X, 64, 65; Yājñ. 1, 96. ↩︎

  7. Manu IX, 95; Yājñ. I, 76. ↩︎

  8. Manu IX, 80, 81; Yājñ. I, 73. ↩︎

  9. A wife who assists at the kindling of the fires for any sacrificial rite, becomes connected with that rite like any priest, and in that rite no other woman can take her place. Hence in the case of an Agnihotra, which lasts during the performer’s lifetime, or at least as long as be is a householder, the performer cannot take another principal wife after be once has begun his sacrifice. If the wife of an Agnihotrin dies, he must marry again, and also kindle his fires afresh. Manu V, 167, 168; Yājñ. I 80. ↩︎

  10. The term Gotra corresponds to the Latin Gens. It may be of two kinds, Vaidika for Brāhmaṇas and Laukika, ‘worldly’, for men of other castes. In the first case it denotes ‘persons descended from the same Ṛṣi;’ in the second, ‘persons distinguished by the same family name, or known to be descended from the same ancestor.’ In our days Brāhmaṇas also have Laukika Gotras, which form subdivisions of the very large Vedic Gotras. Regarding the Vaidika Gotras, see Max Müller’s History of Ancient Sanskrit Literature, pp. 379-390, and particularly p. 387. Manu III, 5; Yājñ. I, 33; Weber, Ind. Stud. X, 75 seq. ↩︎

  11. The term yonisambandha, ‘related (within six degrees),’ corresponds to the more common Sapiṇḍa of Manu, Yājñavalkya, and others; see the definitions given below, II, 6, 15, 2. In Āpastamba’s terminology Sapiṇḍa has probably a more restricted sense. It seems very doubtful whether Haradatta’s explanation of ka, translated by ‘or,’ is correct, and whether his interpolation of ’the father’s’ ought to be admitted. Probably Sūtra 15 refers to the father’s side, and Sūtra 16 to the mother’s side. ↩︎

  12. ४. ६. एतदङ्काङ्कितानि वचनानि तेषु तेषु मुद्रितपुस्तकेषु नैवोपलभ्यन्ते । ↩︎

  13. गौ०ध० ४.२—५. ↩︎

  14. व०ध० ८.१.२. ↩︎

  15. या०स्मृ० १.५२,५३. ↩︎

  16. मुद्रितश्लोकात्मकविष्णुस्मृतौ नेदं वचनमुपलभ्यते परन्तु ग्रन्थान्तरेष्वस्याविष्णुस्मृतित्वमुक्तम् । ↩︎

  17. नार०स्मृ० व्यवहा० १२. श्लो० ७. ↩︎

  18. मुद्रितशातातपस्मृतौ लघुशतातपस्मृतौ बृद्धशातातपस्मृतौ वा नेदं वचनमुपलभ्यते ॥ ↩︎

  19. म.स्मृ. ११.१७१, १७१. ↩︎

  20. बौ. ध. २.१.३८. ↩︎

  21. महाप्रवरे समाप्तिसूत्रकाण्डे । बौ० सू० (प्रवर) १३.५५. ↩︎

  22. सु० स्मृ० ↩︎

  23. Manu III, 27; Yājñ. I, 58. ↩︎

  24. Manu III, 29; Yājñ. I, 59. ↩︎

  25. Manu III, 28; Yājñ. I, 59. ↩︎

  26. Manu III, 32; Yājñ. I, 61. ↩︎