०८ समिदाधानम्

(सू - त्र्य्-अहम् एतम् अग्निं धारयन्ति -
परित्वेति परिमृज्य,
तस्मिन्न् उतरैर् मन्त्रैस् समिध आदध्यात् ।)

सङ्कल्पः

कुमारः, प्राणानायम्य

प्रातस्-समिध आधास्यामि ।

इति सङ्कल्प्य

परिमार्जनम्

०१ परि त्वाऽग्ने ...{Loading}...

परि॑ त्वाऽग्ने॒ परि॑मृजा॒म्य् आयु॑षा च॒ धने॑न च ।
सु॒प्र॒जाः प्र॒जया॑ भूयासꣳ,
सु॒वीरो॑ वी॒रैस्, सु॒वर्चा॒ वर्च॑सा, सु॒पोषः॒ पोषै॑स्, सु॒गृहो॑ गृ॒हैस्, सु॒पतिः॒ पत्या॑+++(→आचार्येण)+++, सुमे॒धा मे॒धया॑, सु॒ब्रह्मा॑ +++(स)+++ब्र॑ह्मचा॒रिभिः॑ ।

इति परिमृज्य (परिसमूह्य) ।

परिषेचनम्

०१ अदितेऽनु मन्यस्व ...{Loading}...

अदि॒तेऽनु॑ मन्यस्व। +++(इति दक्षिणतः, प्राचीनम्)+++

०२ अनुमतेऽनु मन्यस्व ...{Loading}...

अनु॑म॒ते+++(=ऊनचन्द्रे पूर्णमासि)+++ ऽनु॑ मन्यस्व। +++(इति पश्चिमाद् उदीचीनम्)+++

०३ सरस्-वतेऽनु मन्यस्व ...{Loading}...

सर॑स्-वते+++(छान्दसो गुणः)+++ ऽनु॑ मन्यस्व। +++(इति उत्तरतः प्राचीनम्)+++

०४ देव सवितः ...{Loading}...

देव॑ सवितः॒ प्रसु॑व। +++(इति प्रागारम्भं प्रदक्षिणं)+++

इति परिषिञ्चेत् ॥

तमिऴ्

வேண்டும் (பார்க்க வேண்டும்). க்ரம ப்ராப்தமான பிராம்மண உத்வாஸனம், அக்ன்யுபஸ்தானம் இவைகள் ஆனதும் குமாரன் ஸமிதாதானம் செய்ய வேண்டும்.

ஸங்கல்ப்பம் - ப்ராதஸ்ஸமித: ஆதாஸ்யாமி. “பரித்வாக்நே + ப்ரம்மசாரிபி:” என்று பரிமார்ஜனம். ஸமந்த பரிஷேசனம். “அக்நயே ஸமிதம் + ஸர்வவ்ரதோ பூயாஸம் ஸ்வாஹா" என்கிற மந்திரங்களால் ஸமிதாதானம் செய்து ஸமந்த பரிஷேசனம் செய்து ஸ்ரீ விஷ்ணவேஸ்வாஹா என்று ஒரு ஸமித்தை அக்னியில் சேர்த்து விஷ்ணவே பரமாத்மநே இதம் நமம யத்தே அக்நே + ஹரஸ்வீ பூயாஸம்" மயிமேதாம் + ப்ராஜோததாது" அக்நயே நம: மந்த்ரஹீநம் க்ருஷ்ணாநுஸ்மரணம்பரம். ப்ரணம்ய அபிவாதயேத் [[TODO::परिष्कार्यम्??]]

ஆசார்யன் குமாரனைப் பார்த்து “ப்ரம்மசார்யஸி” என்று சொல்ல, குமாரனும் பாடம் என்று பதில் சொல்ல வேண்டும். மேல்வரும் ஐந்து நியமங்களுக்கும் பாடம் என்று அவ்வப்போது पड़ 2nDss CourQis. 2. “AGuळा”, 3. “zwS”, 4. “LANGUः”, 5. " “, 6.niwGmai”. தாயை முதலில் ஸேவித்து அபிவாதநம் செய்து விட்டு “பவதி பிக்ஷாம் தேஹி" என்று மூன்று தடவை யாசிக்க வேண்டும். இவ்விதமே மற்றைய ஸ்த்ரீகளையும் வந்தனம் மட்டும் [[TODO::परिष्कार्यम्??]]

[[86]]

आधानम्

अथ द्वादशभिर् मन्त्रैस् समिध आदध्यात् ।
नोद्देश्यत्यागः ।
अत्रेयं सामान्यतः व्यवस्था क्रियते ।
यत्र यत्र आधान-चोदना
तत्र तत्र न स्वाहा-कारः, नोद्देश्य-त्यागः ।
+++(उपनयन-प्रकरणोक्ता)+++ “आयुर्-दा देव …”, “इमँ स्तोमम् अर्हते” इत्य्-आदिषु
न स्वाहा-कारः, नोद्देश्य-त्यागश् च।
आधान-चोदनायां मन्त्राः
स्वाहा-कार-घटिता अपि
नोद्देश्य-त्यागः-
“अग्नये समिधं”, “पृथिवी समित्” इत्यादिषु नोद्दोश्य-त्यागः।

०२ अग्नये समिधमाहार्षम् ...{Loading}...

अ॒ग्नये॑ स॒मिध॒म् आहा॑र्षं
बृह॒ते जा॒त-वे॑दसे ।
यथा॒ त्वम् अ॑ग्ने स॒मिधा॑ समि॒द्ध्यस॑,
ए॒वं माम् आयु॑षा॒ वर्च॑सा स॒न्या +++(=लाभेन)+++ मे॒धया॑ प्र॒जया॑ प॒शुभि॑र् ब्रह्मवर्च॒सेना॒न्नाद्ये॑न॒+++(=अन्नादनेन)+++
समे॑धय॒ स्वाहा॑ ।

०३ एधोऽस्येधिषीमहि स्वाहा ...{Loading}...

+++(हे समित्, अग्नेर्)+++ एधो॑+++(←इन्धी दीप्तौ)+++ ऽस्य्,
एधिषी॒महि॒ स्वाहा॑ ।

०४ समिदसि समेधिषीमहि ...{Loading}...

स॒मिद् अ॑सि,
समेधिषी॒महि॒ +++(अग्निं)+++ स्वाहा॑ ।

०५ तेजोसि तेजो ...{Loading}...

तेजो॑सि॒,
तेजो॒ मयि॑ धेहि॒ स्वाहा॑ ।+++(५)+++

०६ अपो अद्यान्वचारिषम् ...{Loading}...

अपो॑+++(=कर्म)+++ अ॒द्य +अन्व॑चारिष॒ꣳ॒
+++(श्रद्धा)+++रसे॑न॒ सम॑सृक्ष्महि+++(=संसृष्टो भवेयम्। समगन्महीति शाकले)+++ ।
पय॑स्वाꣳ+++(→हविष्मान्)+++ अग्न॒ आग॑म॒न्
तं मा॒ सꣳसृ॑ज॒ वर्च॑सा॒ स्वाहा॑ ।

०७ सम् माऽग्ने ...{Loading}...

सं मा॑ऽग्ने॒ वर्च॑सा सृज
प्र॒जया॑ च॒ धने॑न च॒ स्वाहा॑ ।

०८ विद्युन्मे अस्य ...{Loading}...

वि॒द्युन्+++(र्)+++ मे॑ अस्य दे॒वा
इन्द्रो॑ वि॒द्यात् स॒हर्षि॑भिः॒ स्वाहा॑ ।+++(५)+++

०९ अग्नये बृहते ...{Loading}...

अ॒ग्नये॑ बृह॒ते नाका॑य॒ स्वाहा॑ ।
+++(दिविनाको नामाग्निः इति ब्राह्मणम् ।)+++

१० द्यावापृथिवीभ्यां स्वाहा ...{Loading}...

द्यावा॑पृथि॒वीभ्या॒ꣳ॒ स्वाहा॑ ।

११ एषा ते ...{Loading}...

ए॒षा ते॑ अग्ने स॒मित्,
तया॒ वर्द्ध॑स्व॒ चाप्या॑यस्व च॒,
तया॒ऽहं वर्ध॑मानो भूयासम्, आ॒प्याय॑मानश्च॒ स्वाहा॑ ।

१२ यो माऽग्ने ...{Loading}...

यो मा॑ऽग्ने भा॒गिनꣳ॑ स॒न्तम्
अथा॑भा॒गञ् चिकी॑र्षति ।
अभा॒गम् अ॑ग्ने॒ तं कु॑रु॒
माम् अ॑ग्ने भा॒गिनं॑ कुरु॒ स्वाहा॑ ।+++(५)+++

१३ समिधमाधायाग्ने सर्वव्रतो ...{Loading}...

स॒मिध॑म् आ॒धाया॑ग्ने॒
सर्व॑व्रतो भूयास॒२ꣳ॒ स्वाहा॑ ।

[[88]]

इति प्रतिमन्त्रं समिधः आदध्यात् ।

परिषेचनम्

१२ अदितेऽन्वमँस्थाः अनुमतेऽन्वमँस्थाः ...{Loading}...

अदि॒तेऽन्व॑मँस्थाः। +++(इति दक्षिणतः, प्राचीनम्)+++

अनु॑म॒तेऽन्व॑मँस्थाः। +++(इति पश्चिमाद् उदीचीनम्)+++

सर॑स्व॒ते ऽन्व॑मँस्थाः। +++(इति उत्तरतः प्राचीनम्)+++

देव॑ सवितः॒ प्रासा॑वीः। +++(इति प्रागारम्भं प्रदक्षिणं)+++

shrI-viShNave_svAhA ...{Loading}...

(ॐ) श्रीवि॒ष्णवे॒ / विष्ण॑वे॒ स्वाहा॑

(विष्णवे परमात्मने इदन्न मम)

उपस्थानम्

उत्थाय

यत् ते अग्ने ...{Loading}...
यत्ते॑ अग्ने॒ ...{Loading}...
मूलम् (संयुक्तम्)

यत्ते॑ अग्ने॒ तेज॒स्तेना॒हन्ते॑ज॒स्वी भू॑यास॒य्ँयत्ते॑ अग्ने॒ वर्च॒स्तेना॒हव्ँव॑च॒स्वी भू॑यास॒य्ँयत्ते॑ अग्ने॒ हर॒स्तेना॒हꣳ ह॑र॒स्वी भू॑यासम् ॥ [11]

विश्वास-प्रस्तुतिः

यत्ते॑ अग्ने॒ तेज॒स्तेना॒हन्ते॑ज॒स्वी भू॑यासम् ।

मूलम्

यत्ते॑ अग्ने॒ तेज॒स्तेना॒हन्ते॑ज॒स्वी भू॑यासम् ।

भट्टभास्कर-टीका

5यत्ते अग्ने इत्यादि यजुः ॥ तेजो दीप्तिः ।

विश्वास-प्रस्तुतिः

यत्ते॑ अग्ने॒ वर्च॒स्तेना॒हव्ँव॑च॒स्वी भू॑यासम् ।

मूलम्

यत्ते॑ अग्ने॒ वर्च॒स्तेना॒हव्ँव॑च॒स्वी भू॑यासम् ।

भट्टभास्कर-टीका

वर्चोन्नम् ।

विश्वास-प्रस्तुतिः

यत्ते॑ अग्ने॒ हर॒स्तेना॒हꣳ ह॑र॒स्वी भू॑यासम् ॥

मूलम्

यत्ते॑ अग्ने॒ हर॒स्तेना॒हꣳ ह॑र॒स्वी भू॑यासम् ॥

भट्टभास्कर-टीका

हरः बलम् । त्वदीयैस्तेजःप्रभृतिभिः मदीयेन यागेन वर्धभानैर्हेतुभिः अहं तेजःप्रभृतिमान् भूयासमिति ॥

इति तृतीये पञ्चमे तृतीयोनुवाकः ॥

मयि मेधाम् ...{Loading}...
मूलम् (संयुक्तम्)

मयि॑ मे॒धाम्मयि॑ प्र॒जाम्मय्य॒ग्निस्तेजो॑ दधातु॒ मयि॑ मे॒धाम्मयि॑ प्र॒जाम्मयीन्द्र॑ इन्द्रि॒यन्द॑धातु॒ मयि॑ मे॒धाम्मयि॑ प्र॒जाम्मयि॒ सूर्यो॒ भ्राजो॑ दधातु ॥ [2]

विश्वास-प्रस्तुतिः

मयि॑ मे॒धाम् मयि॑ प्र॒जाम्,
मय्य् अ॒ग्निस् तेजो॑ दधातु ।

Keith

On me wisdom, on me offspring, on me brilliance may Agni bestow;

मूलम्

मयि॑ मे॒धाम्मयि॑ प्र॒जाम्मय्य॒ग्निस्तेजो॑ दधातु ।

भट्टभास्कर-टीका

मेधा ग्रन्थार्थधारणसामर्थ्यम् ।
प्रजा पुत्रादिः ।

विश्वास-प्रस्तुतिः

मयि॑ मे॒धाम् मयि॑ प्र॒जाम्,
मयीन्द्र॑ इन्द्रि॒यन् द॑धातु ।

Keith

on me wisdom, on me offspring, on me power may Indra bestow;

मूलम्

मयि॑ मे॒धाम्मयि॑ प्र॒जाम्मयीन्द्र॑ इन्द्रि॒यन्द॑धातु ।

भट्टभास्कर-टीका

इन्द्रियं चक्षुरादिशक्तिः ।
दधातु स्थापयतु । गतमन्यत् ॥

इति तृतीये तृतीये प्रथमोनुवाकः ॥

विश्वास-प्रस्तुतिः

मयि॑ मे॒धाम् मयि॑ प्र॒जाम्,
मयि॒ सूर्यो॒ भ्राजो॑ दधातु ॥ [2]

Keith

on me wisdom, on me offspring, on me blazing may Surya bestow.

मूलम्

मयि॑ मे॒धाम्मयि॑ प्र॒जाम्मयि॒ सूर्यो॒ भ्राजो॑ दधातु ॥ [2]

प्रायश्चित्तादि

मन्त्रहीनं - हुताशन ...{Loading}...

(अग्नये नमः)

विश्वास-प्रस्तुतिः

मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥

मूलम्

मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥

प्रायश्चित्तान्यशेषाणि ...{Loading}...
विश्वास-प्रस्तुतिः

प्रायश्चित्तान्य् अशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषाम् अशेषाणां
कृष्णानुस्मरणं परम् ॥

मूलम्

प्रायश्चित्तान्यशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषामशेषाणां
कृष्णानुस्मरणं परम्॥

(कृष्ण कृष्ण कृष्ण॥)

तमिऴ्

செய்து விட்டு யாசிக்க வேண்டும். மாத்யான்னிக காலத்தில் மாத்யான்னிகம், ஸாயங்காலத்தில் ஸாயம், ஸந்த்யோபாஸனம் - தார்யமாக வைத்திருக்கும் உபநயன அக்னியில் ஸாயம் ஸமிதாதானம். இவ்விதமாக மூன்று ராத்ரி இந்தஅக்நி தார்யமாக அணையாமல்) இருக்க வேண்டும். நான்காவது நாள் காலையில் மங்கள ஸ்னானம். ஸந்த்யா வந்தனம். ஸமிதாதானம் ஆனதும் அந்யத்வஸ்த்ர பரிதாபனம் - மமகுமாரஸ்ய அந்யத் வஸ்த்ர பரிதாபநம் கரிஷ்யே உபநயனத்தில் போல புது வஸ்திரத்தை உடுத்தி விட்டு ஆசமனம் செய்து வைக்க வேண்டும். தீக்ஷா வஸ்திரத்தை கிஞ்சித் தக்ஷிணையுடன் ‘ஹே குரோ வாஸஸ்தே ததாமி" என்பதாக தகப்பனாரிடம் ஸமர்ப்பிக்க வேண்டும். தகப்பனாரும் “யஸ்யதே + ஸுஜாதம்” என்ற மந்திரத்தைச் சொல்லிப் பெற்றுக் கொள்ள வேண்டும். [[TODO::परिष्कार्यम्??]]