२६ प्रकीर्णकर्माणि

२२ १३ सनिमित्वोत्तरान् जपित्वाऽर्थम्

२२ १३ सनिमित्वोत्तरान् जपित्वाऽर्थम् ...{Loading}...

सनिम्+++(=भिक्षणम्)+++ इत्वोत्तरान् +++(“अन्नमिव ते दृशे भूयास"मित्यादीन् सप्त)+++ जपित्वा ऽर्थं +++(=अपेक्षाम्)+++ ब्रूयात् १३

२२ १४ रथं लब्ध्वा

२२ १४ रथं लब्ध्वा ...{Loading}...

रथं लब्ध्वा योजयित्वा प्राञ्चमवस्थाप्योत्तरया +++(ऽअङ्कौ न्यङ्कौऽइत्येतया)+++ रथचक्रे अभिमृशति पक्षसी वा १४

२२ १५ उत्तरेण यजुषाऽधिरुह्योत्तरया

२२ १५ उत्तरेण यजुषाऽधिरुह्योत्तरया ...{Loading}...

उत्तरेण यजुषा +++(ऽअध्वनामध्वयत्ऽइत्येन)+++ ऽधिरुह्योत्तरया +++(ऽअयं वामश्विमा रथऽइत्येतया )+++ प्राचीमुदीचीं वा दिशमभिप्रयाय यथार्थं यायात् १५

२२ १६ अश्वमुत्तरैरारोहेत्

२२ १६ अश्वमुत्तरैरारोहेत् ...{Loading}...

अश्वमुत्तरैर् +++(ऽअश्वोऽसि हयोऽसिऽइत्यादिभिः)+++ आरोहेत् १६

२२ १७ हस्तिनमुत्तरया

२२ १७ हस्तिनमुत्तरया ...{Loading}...

हस्तिनमुत्तरया +++(ऽहस्तियशसमसीऽत्येतया)+++ १७

२२ १८ ताभ्याँ रेषणे

२२ १८ ताभ्याँ रेषणे ...{Loading}...

ताभ्याँ +++(भूमौ पतितस्य)+++ रेषणे +++(=शरीरोपमर्दे)+++ पूर्ववत् +++(ऽस्योना पृथिवीऽइत्येताभ्यां)+++ पृथिवीम् अभिमृशेत् १८

०८ स्योना पृथिवि ...{Loading}...
१५ स्योना पृथिवि ...{Loading}...

+++(अभिमृशति)+++
स्यो॒ना+++(=सुखरूपा)+++ पृ॑थिवि॒ भवा॑+
ऽनृक्ष॒रा+++(=कण्टकादिरहिता)+++ नि॒वेश॑नी ।
यच्छा॑ न॒श् शर्म॑ स॒प्रथाः॑+++(=सकीर्तिः)+++ ।

०९ बडित्था पर्वतानाङ्खिद्रम्बिभर्षि ...{Loading}...

बड् इ॒त्था+++(त्थं)+++ पर्व॑तानाङ्+++(→मेघानाम्)+++
खि॒द्रम्+++(=छिद्रं →छेदनम्)+++ बि॑भर्षि पृथिवि ।
प्र या भू॑मि प्रवत्वति+++(=प्रवणवति)+++
म॒ह्ना+++(=महिम्ना)+++ +++(देवादीन्)+++ जि॒नोषि॑+++(=तर्पयसि)+++ म॒हि॒नि॒+++(=महति)+++ ।+++(र४)+++
+++(अत्र देवप्रीत्या वृष्टिरिति चक्रम् उच्यते।)+++

२२ १९ संवादमेष्यन् सव्येन

२२ १९ संवादमेष्यन् सव्येन ...{Loading}...

संवादम्+++(=ऋणादानादिव्यवहारः)+++ एष्यन्सव्येन पाणिना छत्रं दण्डञ् चादत्ते १९

२३ ०१ दक्षिणेन फलीकरणमुष्टिमुत्तरया

२३ ०१ दक्षिणेन फलीकरणमुष्टिमुत्तरया ...{Loading}...

दक्षिणेन फलीकरणमुष्टिमुत्तरया +++(ऽअव जिह्वकेऽत्येतया )+++ हुत्वा
गत्वोत्तरां +++(ऽआ ते वाचमास्यांऽइत्येताम्)+++ जपेत् १

२३ ०२ क्रुद्धमुत्तराभ्यामभिमन्त्रयेत

२३ ०२ क्रुद्धमुत्तराभ्यामभिमन्त्रयेत ...{Loading}...

क्रुद्धमुत्तराभ्याम् +++(ऽया त एषा रराट्याऽइत्येताभ्याम्)+++ अभिमन्त्रयेत विक्रोधो भवति २

२३ ०३ असम्भवेप्सुः परेषाँ

२३ ०३ असम्भवेप्सुः परेषाँ ...{Loading}...

असंभवेप्सुः+++(=मैथुनं विवारयिषुः)+++ परेषां+++(=परनराणाम्)+++ स्थूलाऽऽढारिका+++(=गौलिका सरीसृपविशेषः, या शतचरणा नाम)+++जीवचूर्णानि कारयित्वोत्तरया +++(ऽअव ज्यामिव धन्वनऽइत्येतया)+++ सुप्तायास् सम्बाध+++(=योनौ)+++ उपवपेत् ३

२३ ०४ सिद्ध्यर्थे बभ्रुमूत्रेण

२३ ०४ सिद्ध्यर्थे बभ्रुमूत्रेण ...{Loading}...

+++(सम्भोगयोग्यता)+++सिद्ध्यर्थे बभ्रु+++(गो)+++मूत्रेण +++(योनिं)+++ प्रक्षालयीत ४

२३ ०५ सिद्ध्यर्थे यदस्य

२३ ०५ सिद्ध्यर्थे यदस्य ...{Loading}...

सिद्ध्यर्थे यदस्य गृहे पण्यं स्यात् तत उत्तरया +++(ऽयदहं धनेनेऽत्येतया)+++ जुहुयात् ५

२३ ०६ यङ् कामयेत

२३ ०६ यङ् कामयेत ...{Loading}...

यं कामयेत नायम् अविच्छिद्येतेति जीव+++(गो)+++विषाणे +++(पूरयितुम्)+++ स्वं मूत्रमानीय सुप्तमुत्तराभ्यां +++(ऽपरि त्वा गिरेरऽमित्येताभ्यां)+++ त्रिः प्रसव्यं परिषिञ्चेत् ६

२३ ०७ येन पथा

२३ ०७ येन पथा ...{Loading}...

येन पथा दासकर्मकराः पलायेरन् तस्मिन्न् इण्वान्य् +++(दारुमयानि निगलानि)+++ उपसमाधायोत्तरा +++(ऽआवर्तन वर्तयेऽत्येताः)+++ आहुतीर् जुहुयात् ।

२३ ०८ यद्येनं

२३ ०८ यद्येनं ...{Loading}...

यद्येनं वृक्षात् फलमभिनिपतेद् वयो +++(=पक्षी)+++ वा ऽभिविक्षिपेद् अवर्षतर्क्ये वा बिन्दुर् अभिनिपतेत् तदुत्तरैर् +++(ऽयदि वृक्षादिऽत्यादिभिः)+++ यथालिङ्गं प्रक्षालयीत ८

२३ ०९ आगारस्थूणाविरोहणे मधुन

२३ ०९ आगारस्थूणाविरोहणे मधुन ...{Loading}...

आगारस्थूणाविरोहणे+++(=अङ्कुरजनने)+++, +++(अगारे)+++ मधुन उपवेशने, कुप्त्वां+++(चुल्ल्यां, अम्बरीषे)+++ कपोतपददर्शने, ऽमात्यानां +++(अमा सह वसन्तीति पुत्रभ्रात्रादयः, तेषाम् बहूनाम्)+++ शरीर-रेषणे+++(=व्याधौ मरणे वा)+++, ऽन्येषु चाद्भुतोत्पातेष्व्
अमावास्यायां निशायां +++(= चतुर्धाविभक्तायां रात्रेः द्वतीये भागे)+++ यत्रापां न शृणुयात्
तदग्नेरुपसमाधानाद्याज्यभागान्त उत्तरा +++(ऽइमं मे वरुण, तत्वायामिऽइत्येकादश)+++ आहुतीर् हुत्वा जयादि प्रतिपद्यते ९

२३ १० परिषेचनान्तङ् कृत्वाऽभिमृतेभ्य

२३ १० परिषेचनान्तङ् कृत्वाऽभिमृतेभ्य ...{Loading}...

परिषेचनान्तं कृत्वा
ऽभिमृतेभ्य उत्तरया +++(ऽइमं जीवेभ्यऽ इत्येतया)+++ दक्षिणतो ऽश्मानम् +++(मृत्युवारणार्थम्)+++ परिधिं दधाति १०


  1. See VII, 19, 11. On reṣaṇe, comp. below, 23, 9. ↩︎

  2. 23, 3. Comp. Hiraṇyak. I, 4, 14, 7. ↩︎

  3. 6, 7. Comp. Pāraskara III, 7; Hiraṇyak. I, 4, 13, 19 seqq. ↩︎