समावर्तनम्

समिदाधानम्

०१ इम२ं स्तोममर्हते ...{Loading}...

इ॒म२ꣳ स्तोम॒म् अर्ह॑ते+++(=स्तुत्यर्हाय)+++ जा॒तवे॑दसे॒
+++(यथा तक्षा!)+++ रथ॑मिव॒ संम॑हेमा मनी॒षया॑+++(=बुद्ध्या)+++ ।+++(४)+++
भ॒द्रा हि नः॒ प्रम॑तिर् अस्य +++(अग्नेः)+++ स॒ꣳ॒सद्य्
अग्ने॑ स॒ख्ये॑ मा रि॑षामा व॒यं तव॑ ।+++(५)+++

क्षौरकर्म

+++(क्षुराभिमन्त्रणम्)+++

०२ त्र्यायुषञ् जमदग्नेः ...{Loading}...

त्र्या॒यु॒षं+++(=कौमारयौवनस्थाविराणि)+++ ज॒मद॑ग्नेः
क॒श्यप॑स्य त्र्यायु॒षम् ।
यद्दे॒वानां॑ त्र्यायु॒षन्
तन्मे॑ अस्तु त्र्यायु॒षम् ।+++(५)+++

+++(क्षुरकर्मणा वयोगतिम् अभिलक्ष्य।)+++

+++(क्षुरं वप्त्रे प्रयच्छति)+++

०३ शिवो नामासि ...{Loading}...

शि॒वो नामा॑सि॒,
स्वधि॑तिस्+++(=परशुः, वज्रः)+++ ते पि॒ता।
+++(वज्रो वै स्वधितिः इति दर्शनात्)+++
नम॑स्ते अस्तु॒।
मा मा॑ हिꣳसीः ।

०४-११ उष्णेन वायवुदकेनेत्येषः ...{Loading}...

दिग्वपनम् ...{Loading}...
शिरस उन्दनम्
१० ०५ ब्राह्मणान् भोजयित्वाशिषो ...{Loading}...

ब्राह्मणान् भोजयित्वाशिषो वाचयित्वा कुमारं भोजयित्वा
+++(उपनयने - एवमन्तं पित्रादेः कर्म । अथाचार्यः उष्णाश्शीताश्चापः संसृजति।)+++
ऽनुवाकस्य प्रथमेन यजुषाऽपः +++(“उष्णेनवाय” वित्येतेन)+++ संसृज्योष्णाश् शीतास्व् आनीय +++(न शीता उष्णासु)+++

हरदत्तो ऽत्र

०१ उष्णेन वायवुदकेनेह्यदितिः ...{Loading}...

+++(उष्णा आपः शीतास्वानयति)+++ उ॒ष्णेन॑ वायवुद॒केनेह्य्, अदि॑तिः॒ केशान्॑ वपतु

उत्तरया +++(आप उन्दन्त्विऽत्येतया)+++ शिर उनत्ति ५

०२ आप उन्दन्तु ...{Loading}...

+++(शिरस उन्दनम् = आर्द्रीकरणम्)+++ आप॑ उन्दन्तु जी॒वसे॑
दीर्घायु॒त्वाय॒ वर्च॑से ।
ज्योक् च॒ सूर्यं॑ दृ॒शे ।

+++(तत्राचार्यस्संसर्जनोन्दने कृत्वा क्षुरं नापितादपादाय प्रतिदिशं प्रवाप्य पुनस्तस्मै प्रदाय तं च वपन्तमुत्तरयानुमन्त्रयते । इति स्नातकसंस्कारे हरदत्तः। नाचार्यः - अन्योऽपि ब्राह्मण इति सुदर्शनसूरिः।)+++

प्रवपनम्
१० ०६ त्रींस्त्रीन् ...{Loading}...

त्रींस्त्रीन् दर्भान् अन्तर्धायोत्तराभिश् चतसृभिः +++(“येनावपत्"इत्यादिभिः)+++ प्रतिमन्त्रं प्रतिदिशं प्रवपति ६

०३ येनावपत्सविता क्षुरेण ...{Loading}...

+++(प्राच्यान्दिशि)+++ येनाव॑पत् सवि॒ता क्षु॒रेण॒
सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान् ।
तेन॑ ब्रह्माणो! वपते॒दम् अ॒स्या-
ऽऽयु॑ष्मा॒ञ् जर॑दष्टि॒र् यथा ऽस॑द् अ॒यम्
अ॒सौ +++(←अत्रोहः)+++।

०४ येन पूषा ...{Loading}...

+++(दक्षिणतः)+++ येन॑ पू॒षा बृह॒स्पते॑र् अ॒ग्नेर्
इन्द्र॑स्य॒ चाऽऽयु॒षे ऽव॑पत्
तेना॒स्याऽऽयु॑षे वप॒
सौश्लो॑क्याय स्व॒स्तये॑ ।

०५ येन भूयश्चरात्ययञ्ज्योक्च ...{Loading}...

+++(पश्चात्)+++ येन॒ भूय॒श् चरा॑त्य् अ॒यञ्,
ज्योक् च॒ पश्या॑ति॒ सूर्य॑म् ।
तेना॒स्याऽऽयु॑षे वप॒
सौश्लो॑क्याय स्व॒स्तये॑ ।

०६ येन पूषा ...{Loading}...

+++(उत्तरे)+++ येन॑ पू॒षा बृह॒स्पते॑र् अ॒ग्नेर्
इन्द्र॑स्य॒ चाऽऽयु॒षे ऽव॑पत्
तेन॑ ते वपाम्य् असा॒व्+++(←अत्रोहः)+++
आयु॑षा॒ वर्च॑सा॒ यथा॒ ज्योक् सु॒मना॒ असाः॑

क्षुर-शोधन-मन्त्रणम्
१० ०७ वपन्तमुत्तरयानुमन्त्रयते ...{Loading}...

वपन्तम् उत्तरया +++(“यत् क्षुरेण” इत्य् एतया)+++ ऽनुमन्त्रयते दक्षिणतो माता ब्रह्मचारी वा ७

०७ यत्क्षुरेण मर्चयता ...{Loading}...

+++(नापितम् अनुमन्त्रयति-)+++ यत् क्षु॒रेण॑ म॒र्चय॑ता +++(=तीक्ष्णेन)+++
सुपे॒शसा॒ वप्त्रा॒ वप॑सि॒ केशान्॑ ।
शुन्धि॒ शिरो॒, मास्यायुः॒ प्रमो॑षीः

केश-दर्भ-निक्षेपः
१० ०८ आनडुहे शकृत्पिण्डे ...{Loading}...

आनडुहे शकृत्पिण्डे यवान् निधाय तस्मिन् केशान् उपयम्योत्तरया +++(“उप्त्वाय केशा"नित्येतया)+++ उम्बर-मूले दर्भ-स्तम्बे वा निदधाति ८

०८ उप्त्वाय केशान् ...{Loading}...

उ॒प्त्वास्य॒ केशा॒न्॒ वरु॑णस्य॒ राज्ञो॒,
बृह॒स्पति॑स् सवि॒ता सोमो॑ अ॒ग्निः ।
तेभ्यो॑ +++(=केशेभ्यः)+++ नि॒धानं॑ बहु॒धा ऽन्व॑विन्दन्न्
अन्त॒रा द्यावा॑पृथि॒वी अ॒पस् सुवः॑ ॥

मेखलाया उपगूहनम्

१२ इदमहममुष्यामुष्यायणस्य पाप्मानमुपगूहाम्युत्तरोऽसौ ...{Loading}...

इ॒दम् अ॒हम् अ॒मुष्या॑ऽऽमुष्याय॒णस्य॑+++(←नामनिर्देशः)+++ पा॒प्मान॒म् उप॑गूहा॒म्य्,
उत्त॑रो॒ ऽसौ+++(←नामनिर्देशः)+++ द्वि॒षद्भ्यः॑ ।+++(५)+++

स्नानम्

१३ आपो हि ...{Loading}...

०१ आपो हि ...{Loading}...

आपो॒ हि ष्ठा म॑यो॒भुव॑स्
ता न॑ ऊ॒र्जे+++(जाः)+++ द॑धातन ।
म॒हे रणा॑य॒+++(=रमणीयाय)+++ चक्ष॑से+++(=दर्शनाय)+++ ॥

१४ यो वः ...{Loading}...

०२ यो वः ...{Loading}...

यो वः॑ शि॒वत॑मो॒ रस॑स्
तस्य॑ भाजयते॒ह नः॑ ।
उ॑श॒तीर्+++(=कामयमाना)+++ इ॑व मा॒तरः॑ ॥

१५ तस्मा अरम् ...{Loading}...

०३ तस्मा अरं ...{Loading}...

+++(रसाय)+++ तस्मा॒ अरं॑+++(=शीघ्रम्)+++ गमाम वो
यस्य॒ +++(प्रभावेण)+++ क्षया॑य॒+++(=निवासाय)+++ जिन्व॑थ+++(=प्रीणयथ)+++ ।
आपो॑ +++(प्रजा)+++ ज॒नय॑था च नः ॥

१६-१८ हिरण्यवर्णाश्शुचयः पावका ...{Loading}...

०१ हिरण्यवर्णाः शुचयः ...{Loading}...

हिर॑ण्य-वर्णा॒श् शुच॑यः पाव॒काः
प्रच॑क्रमुर् ‌हि॒त्वा ऽव॒द्यम् आपः॑ ।
श॒तं प॒वित्रा॒ वित॑ता॒ ह्य् आ॑सु॒ +++(अप्सु)+++
ताभि॑ष् ट्वा दे॒वस् स॑वि॒ता पु॑नातु ।+++(र५)+++

हिर॑ण्य-वर्णा॒श् शुच॑यः पाव॒का
यासु॑ जा॒तः क॒श्यपो॒ यास्व् अ॒ग्निः ।
या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्
तास् त॒ आप॒श् श२ꣳ स्यो॒ना +++(=सुखा)+++ भ॑वन्तु ।+++(५)+++

०२ यासां राजा ...{Loading}...

यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मद्ध्ये॑
सत्यानृ॒ते अ॑व॒पश्य॒ञ् जना॑नाम् ।
या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्
तास् त॒ आप॒श् श२ꣳ स्यो॒ना भ॑वन्तु ।+++(५)+++

दन्तधावनम्

१९ अन्नाद्याय व्यूहद्ध्वम् ...{Loading}...

+++(दन्ताः!)+++ अ॒न्नाद्या॑य॒ व्यू॑हध्वं+++(=पृथग्भवत)+++
दीर्घा॒युर् अ॒हम् अ॑न्ना॒दो भू॑यासम् ।
सोमो॒ राजा॒ऽयम् आग॑म॒त्,
स मे॒ मुखं॒ प्रवे॑क्ष्यति॒ भगे॑न स॒ह वर्च॑सा ।+++(र५)+++

वासः परिधत्ते

२० सोमस्य तनूरसि ...{Loading}...

सोम॑स्य त॒नूर् अ॑सि। +++(सौम्यँ वै वासः इति श्रुतेः।)+++
त॒नुवं॑ मे पाहि॒।
स्वामा॑ त॒नूर् आवि॑श +++(सोमस्य यथा)+++।+++(र५)+++

चन्दनलेपः

+++(देवताभ्यः चन्दनप्रदानम् - एताश्च अलङ्कारसमये पुरुषमुपसर्पन्ति)+++

२१-२३ नमो ग्रहाय ...{Loading}...

नमो॑ ग्र॒हाय॑ चाभिग्र॒हाय॑ च ।
नम॑श् शाकजञ्ज॒भाभ्या॑म् ।
नम॒स् ताभ्यो॑ दे॒वता॑भ्यो॒ या अ॑भिग्रा॒हिणीः॑ ।


+++(उत्तरया आत्मानमनुलिम्पति)+++

२४ अप्सरस्सु यो ...{Loading}...

अ॒प्स॒रस्सु॒ यो ग॒न्धो
ग॑न्ध॒र्वेषु॑ च॒ यद् यशः॑ ।
दैवो॒ यो मा॑नु॒षो ग॒न्धस्
स मा॑ ग॒न्धस् सु॑र॒भिर् जु॑षताम् ।


+++(सौवर्णे मणिं उदपात्रे परिप्लावयति)+++

२५ इयमोषधे त्रायमाणा ...{Loading}...

इ॒यम् +++(पृथिवी पार्थिवसुवर्णे वर्तमाना)+++ ओष॑धे॒+++(धीः)+++ त्राय॑माणा॒
सह॑माना॒ सह॑स्वती ।
सा मा॒ हिर॑ण्यवर्चसं
ब्रह्मवर्च॒सिनं॑ मा करोतु ।

__________________

+++(ग्रीवास्वाबध्नाति)+++

२६ अपाशोऽस्युरो मे ...{Loading}...

अपा॑शो॒ ऽस्य् - उरो॑ मे॒ मा सꣳशा॑रीः+++(=हिंसीः)+++ ।
शि॒वो मोप॑तिष्ठस्व - दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ।
श॒तꣳ श॒रद्भ्य॒ आयु॑षे॒ वर्च॑से जी॒वात्वै+++(=जीवनाय)+++ पुण्या॑य ।

dvitIya-vAsaH-paridhAnam

२७ -३२ रेवतीस्त्वा व्यक्ष्णन्नित्येताः ...{Loading}...

०३-०४ रेवतीस्त्वा व्यक्ष्णन्कृत्तिकाश्चाकृन्त२म् ...{Loading}...

+++(नक्षत्रेषु)+++ रे॒वती॑स् त्वा॒ व्य॑क्ष्ण॒न्+++(=व्यध्वंसयन् [मेषादिभ्यः])+++
कृत्ति॑का॒श् चाकृ॑न्त२ꣳस् त्वा ।
धियो॑ ऽवय॒न्न्, अव॒ ग्न+++(=देवता)+++ आ॑वृञ्जन्त्+++(=अच्छिन्दन्)+++
स॒हस्र॒म् अन्ताꣳ॑+++(=दशासूत्राणि)+++ अ॒भितो॑ अयच्छन्न्

दे॒वीर् दे॒वाय॑ +++(वस्त्र)+++परि॒धी+++(धौ)+++ स॑वि॒त्रे ।
म॒हत् तद् आ॑साम् अभवन् महित्व॒नम्+++(=महत्वम्)+++ ।+++(र४)+++

दशायां प्रवर्तो प्रबध्य जुहोति

०१ आयुष्यं वर्चस्यम् ...{Loading}...

आ॒यु॒ष्यं॑ वर्च॒स्यꣳ॑ सु॒वीर्यꣳ॑
रा॒यस्पोष॒म् औद्भि॑द्यम्+++(→यशस्यम्)+++ ।
इ॒दꣳ हिर॑ण्यं॒ जैत्र्या॒या+++(=जयहेतवे)+++ऽवि॑शता॒न् माम् ।

०२ उच्चैर्वादि पृतनाजि ...{Loading}...

+++(हिरण्यवन्तो हि उच्चैर्वदन्ति→)+++ उ॒च्चै॒र् वा॒दि पृ॑तना॒जि+++(त्)+++
स॑त्रा+++(=सत्य)+++सा॒हं ध॑नञ्ज॒यम् ।
सर्वा॒स् समृ॑द्धी॒र्॒ ऋद्ध॑यो॒
हिर॑ण्ये॒ ऽस्मिन्त् स॒माहि॑ताः ।

०३ शुनमहं हिरण्यस्य ...{Loading}...

शु॒नम्+++(=सुखम्)+++ अ॒हꣳ हिर॑ण्यस्य
पि॒तुर् इ॑व॒ नामा॑ऽग्रभैषम्+++(=अग्रहीषं)+++ ।
तं मा॒ हिर॑ण्यवर्चसं
पू॒रुषु॑+++(=बहुषु)+++ प्रि॒यं कु॑रु ।

०४ प्रियम् मा ...{Loading}...

प्रि॒यं मा॑ दे॒वेषु॑ कुरु
प्रि॒यं मा॒ ब्रह्म॑णे कुरु ।
प्रि॒यं वि॒श्ये॑षु शू॒द्रेषु॑
प्रि॒यꣳ राज॑सु मा कुरु ।+++(५)+++

०५ या तिरश्ची ...{Loading}...

या ति॒रश्ची॑ नि॒षद्य॑से॒+++(=शेषे)+++
ऽहं वि॒धर॑णी॒+++(=विधारयित्री)+++ इति॑ ।
तां त्वा॑ घृ॒तस्य॒ धार॑या॒
यजे॑ स॒ꣳ॒राध॑नीम्+++(→भूमिम् / मध्यमावाक्)+++ अ॒हम् ।

०६- ७ संराधन्यै देव्यै ...{Loading}...

स॒ꣳ॒राध॑न्यै दे॒व्यै स्वाहा॑ ।
प्र॒साध॑न्यै दे॒व्यै स्वाहा॑ ।

०८ सम्राजञ्च विराजञ्चाभिश्रीर्या ...{Loading}...

स॒म्राज॑ञ् च वि॒राज॑ञ् चा-
ऽभि॒श्रीर् या च॑ नो गृ॒हे ।
ल॒क्ष्मी रा॒ष्ट्रस्य॒ या मुखे॒
तया॑ मा॒ सꣳसृ॑जामसि+++(→संसृजामि)+++ ।

स्रग्बन्धनम्

०९ शुभिके शिर ...{Loading}...

शुभि॑के॒ +++(स्रक्)+++ शिर॒ आरो॑ह
शो॒भय॑न्ती॒ मुखं॒ मम॑ ।
मुखꣳ॑ हि॒ मम॑ शोभय॒
भूयाꣳ॑सञ्च॒ भगं॑ कुरु ।

१० यामाहरज्जमदग्निश्श्रद्धायै कामायान्यै ...{Loading}...

याम् +++(स्रजं)+++ आह॑रज् ज॒मद॑ग्निश्
श्र॒द्धायै॑ कामाया॒न्यै+++(=काममानायै)+++ ।
इ॒मान् ताम् अपि॑ नह्ये॒
ऽहं भगे॑न स॒हवर्च॑सा ।

आञ्जनमन्त्रः

११ यदाञ्जनन् त्रैककुदम् ...{Loading}...

+++(हे अक्षिणी-)+++ यदाञ्ज॑नं त्रैककु॒दं+++(=त्रिककुत्पर्वतभवं)+++
जा॒तꣳ हि॒मव॑त उ॒परि॑ ।
तेन॑ वामाञ्जे॒ तेज॑से॒
वर्च॑से॒ भगा॑य च ॥ (8)

०१- ४ मयि पर्वतपूरुषम् ...{Loading}...

मयि॑ पर्वतपूरु॒षम् ।
मयि॑ पर्वतवर्च॒सम् ।
मयि॑ पर्वतभेष॒जम् ।
मयि॑ पर्वतायु॒षम् ।

आदर्शावेक्षणमन्त्रः

०५ यन्मे वर्चः ...{Loading}...

यन् मे॒ वर्चः॑ प॒राग॑तम् +++(आदर्शतलस्थितं)+++
आ॒त्मान॑म् उप॒तिष्ठ॑ति ।
इ॒दन् तत् पुन॒र् आद॑दे
दीर्घायु॒त्वाय॒ वर्च॑से ।

उपानद्ग्रहणमन्त्रः

०६ प्रतिष्ठे स्थो ...{Loading}...

प्र॒ति॒ष्ठे स्थो॑ दे॒वता॑ना॒म्।
मा मा॒ +++(नवपादरक्ष-व्रणोत्पादनेन)+++ सन्ता॑प्तम् ।+++(४)+++

छत्रधारणमन्त्रः

०७ प्रजापतेश्शरणमसि ब्रह्मणश्छदिर्विश्वजनस्य ...{Loading}...

प्र॒जाप॑ते॒श् शर॑णम् असि।
ब्रह्म॑णश् छ॒दिर् वि॑श्व-ज॒नस्य॑ छा॒याऽसि॑।
स॒र्वतो॑ मा पाहि ।

दण्डादानमन्त्रः

०८ देवस्य त्वा ...{Loading}...

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॑+++(=अनुज्ञायां)+++
ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्या॒म्
आ द॑दे।
द्विष॒तो व॒धायेन्द्र॑स्य॒ वज्रो॑ऽसि॒।+++(५)+++
वार्त्र॑घ्न॒श् +++(त्वं)+++ शर्म॑ मे भव।
यत् पा॒पन् तन् निवा॑रय ।

दिशाम् उपस्थानम्

०९ देवीः षडुर्वीरुरु ...{Loading}...

मन्त्रः

देवीः॑ षड्+++(←४+ऊर्ध्वाधरे)+++ उर्वीर्, उ॒रु ण॑ᳵ कृणोत।
विश्वे॑ देवास इ॒ह वी॑रयध्वम्+++(वीरयन्तु)+++ ।

नक्षत्रणां चन्द्रमसश् चोपस्थानम्

१० मा हास्महि ...{Loading}...

मा हा॑स्महि प्र॒जया॒, मा त॒नूभिः॑।
मा र॑धाम+++(←रधिः वशीकरणकर्म)+++ द्विष॒ते सो॑म राजन्न् ।