०४ परिस्तरण-दाहे

परिस्तरणदाहे ‘अ॒ग्नये॒ क्षाम॑वते॒ स्वाहा॑'

‘इन्द्रं वो विश्वतस्परीन्द्रं नरः’ इति द्वाभ्यामन्यान् दर्भान् परिस्तीर्य

१० इन्द्रं वो ...{Loading}...

इन्द्रं॑ वो वि॒श्वत॒स् परि॒
हवा॑महे॒ जने॑भ्यः ।
अ॒स्माक॑म् अस्तु॒ केव॑लः ॥

०१ इन्द्रं नरो ...{Loading}...

इन्द्रं॒ नरो॑ ने॒म+++(=खण्ड)+++-धि॑ता +++(→सङ्ग्रामे)+++ हवन्ते +++(=ह्वयन्ति)+++
यत् पार्या॑ +++(←पार, साम्नि भेदः)+++ यु॒नज॑ते +++(=प्रयुज्यन्ते)+++ धिय॑स् ताः ।
शूरो॒ नृ-षा॑ता +++(=सम्भक्ता)+++ शव॑सश् चका॒न +++(कामयमानः)+++
+++(सामवेदे भेदः)+++
आ गोम॑ति व्र॒जे भ॑जा॒ त्वं नः॑ ।।

‘इन्द्रा॑य॒ स्वाहा॑’ इति जुहुयात् ।