१७

01 यत्र शूद्र उपस्पृशेत् ...{Loading}...

यत्र शूद्र उपस्पृशेत् १

02 अनर्हद्भिर्वा समानपङ्क्तौ ...{Loading}...

अनर्हद्भिर्वा समानपङ्क्तौ २

03 भुञ्जानेषु व यत्रानूत्थायोच्छिष्टम् ...{Loading}...

भुञ्जानेषु व यत्रानूत्थायोच्छिष्टं प्रयच्छेदाचामेद्वा ३

04 कुत्सयित्वा वा यत्रान्नन् ...{Loading}...

कुत्सयित्वा वा यत्रान्नं दद्युः ४

05 मनुष्यैरवघ्रातमन्यैर्वामेध्यैः ...{Loading}...

मनुष्यैरवघ्रातमन्यैर्वामेध्यैः ५

06 न नावि भुञ्जीत ...{Loading}...

न नावि भुञ्जीत ६

07 तथा प्रासादे ...{Loading}...

तथा प्रासादे +++(काष्ठमञ्चे)+++ ७

08 कृतभूमौ तु भुञ्जीत ...{Loading}...

कृतभूमौ तु भुञ्जीत ८

09 अनाप्रीते मृण्मये भोक्तव्यम् ...{Loading}...

अनाप्रीते मृण्मये भोक्तव्यम् ९

10 आप्रीतञ् चेद् अभिदग्धे ...{Loading}...

आप्रीतं चेद् अभिदग्धे १०

11 परिमृष्टं लौहम् प्रयतम् ...{Loading}...

परिमृष्टं लौहं प्रयतम् ११

12 निर्लिखितन् दारुमयम् ...{Loading}...

निर्लिखितं दारुमयम् १२

13 यथागमं यज्ञे ...{Loading}...

यथागमं यज्ञे १३

14 नापणीयमन्नमश्नीयात् ...{Loading}...

नाऽऽपणीयम् +++(पक्वं)+++ अन्नम् अश्नीयात् १४

15 तथा रसान् आममांसमधुलवणानीति ...{Loading}...

तथा +++(ऽऽपणियान्)+++ रसान् +++(नाश्नीयात्)+++, आम+++(=अपक्व)+++-मांस-मधु-लवणानीति परिहाप्य १५

16 तैलसर्पिषी तूपयोजयेदुदकेऽवधाय ...{Loading}...

तैल-सर्पिषी तूपयोजयेद् उदकेऽवधाय १६

17 कृतान्नम् पर्युषितमखाद्यापेयानाद्यम् ...{Loading}...

कृतान्नं पर्युषितम् अखाद्यापेयानाद्यम् १७

18 शुक्तञ् च ...{Loading}...

शुक्तं+++(=काल-पकेनाऽम्लीभूतं)+++ च १८

19 फाणितपृथुक तण्डुलकरम्ब भरुजसक्तुशाकमांसपिष्टक्षीरविकारौषधिवनस्पतिमूलफलवर्जम् ...{Loading}...

फाणित+++(=शर्कररस)+++-पृथुक+++(=चिउडा)+++-तण्डुल-करम्ब+++(=दधि+शक्तु)+++-भरुज+++(=भ्रष्टयव)+++-सक्तु-शाक-मांस-पिष्ट-क्षीर-विकारौषधि-वनस्पति-मूल-फल-वर्जम् १९

20 शुक्तञ् चापरयोगम् ...{Loading}...

शुक्तं चापरयोगम् २०

21 सर्वम् मद्यमपेयम् ...{Loading}...

सर्वं मद्यमपेयम् २१

22 तथैलकम् पयः ...{Loading}...

तथैलकं पयः २२

23 उष्ट्रीक्षीरमृगीक्षीरसन्धिनीक्षीरयमसूक्षीराणीति ...{Loading}...

उष्ट्रीक्षीर-मृगीक्षीर-सन्धिनीक्षीर-यमसूक्षीराणीति २३

24 धेनोश्चानिर्दशायाः ...{Loading}...

धेनोश्चानिर्दशायाः +++(प्रसवाद् १० दिनेभ्यः प्राक्)+++ २४

25 तथा कीलालौषधीनाञ् च ...{Loading}...

तथा कीलालौषधीनां च २५

26 करञ्जपलण्डुपरारीकाः ...{Loading}...

करञ्ज-पलण्डु-परारीकाः २६

27 यच्चान्यत् परिचक्षते ...{Loading}...

यच्चान्यत् परिचक्षते २७

28 क्याक्वभोज्यमिति हि ब्राह्मणम् ...{Loading}...

क्याक्वभोज्यमिति हि ब्राह्मणम् २८

29 एकखुरोष्ट्रगवयग्रामसूकरशरभगवाम् ...{Loading}...

एकखुरोष्ट्रगवयग्रामसूकरशरभगवाम् २९

30 धेनु+अनडुहोर्भक्ष्यम् ...{Loading}...

धेनु+अनडुहोर्भक्ष्यम् ३०

31 मेध्यमानडुहमिति वाजसनेयकम् ...{Loading}...

मेध्यमानडुहमिति वाजसनेयकम् ३१

32 कुक्कुटो विकिराणाम् ...{Loading}...

कुक्कुटो विकिराणाम् +++(=खनित्वा कीटान्यश्नन्ति ये तेषु, अभक्ष्यम्)+++ ३२

33 प्लवः प्रतुदाम् ...{Loading}...

प्लवः प्रतुदाम् ३३

34 क्रव्यादः ...{Loading}...

क्रव्यादः ३४

35 हंसभासचक्रवाकसुपर्णाश्च ...{Loading}...

हंसभासचक्रवाकसुपर्णाश्च ३५

36 क्रुञ्चक्रौञ्च वार्ध्राणसलक्ष्मणवर्जम् ...{Loading}...

क्रुञ्च-क्रौञ्च-वार्ध्राणस-लक्ष्मण-वर्जम् +++(अभक्ष्यम्)+++ ३६

37 पञ्चनखानाङ् गोधाकच्छपश्वाविट्शल्यकखण्गशशपूतिखषवर्जम् ...{Loading}...

पञ्चनखानां गोधा-कच्छप-श्वाविट्-शल्यक-खण्ग-शश-पूतिखष-वर्जम् ३७

38 अभक्ष्यश्चेटो मत्स्यानाम् ...{Loading}...

अभक्ष्यश्चेटो मत्स्यानाम् ३८

39 सर्पशीर्षी मृदुरः क्रव्यादो ...{Loading}...

सर्पशीर्षी मृदुरः क्रव्यादो ये चान्ये विकृता यथा मनुष्यशिरसः ३९

इति पञ्चमः पटलः


    1. ‘Some say, that this Sūtra indicates that the touch of a Śūdra does not defile at any other time but at dinner, whilst others hold that a Śūdra’s touch defiles always, and that the Sūtra is intended to indicate an excess of impurity, if it happens at dinnertime.’–Haradatta.
     ↩︎
  1. ‘Unworthy people are those who are neither of good family, nor possess learning and virtue.’–Haradatta. ↩︎

  2. According to Haradatta a person who misbehaves thus, is called ‘a dinner-thorn.’ This point of etiquette is strictly observed in our days also. Manu IV, 2 12. ↩︎

  3. कोऽपि. इति. ग. पु. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. Manu IV, 212; Yājñ. I, 167. ↩︎

  5. ‘As the text has avaghrāta, “smelt at,” it does not matter if they smell the food from a distance.’–Haradatta. ↩︎

  6. अवोपसर्गयोगात् इति क. पु. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  7. इदं व्याख्यान्तरे नास्ति, ग. पुस्तके । ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  8. ‘It must be understood from other Smṛtis, that brass is to be cleaned with ashes, copper with acids, silver with cowdung, and gold with water.’–Haradatta. Manu V, I 14. ↩︎

  9. Manu V, 115. ↩︎

  10. ‘Having sprinkled them with water and purified them by boiling; or, according to others, mixing them with so much water as will not spoil them.’–Haradatta. ↩︎

  11. व्याचक्षते इत्यधिकं ख, ग, पु ↩︎ ↩︎ ↩︎ ↩︎

  12. The Sanskrit has two terms for ’eating;’ the first ‘khād’ p. 63 applies to hard substances, the second ‘ad’ to soft substances. Manu I, V, 211; Yājñ. I, 16 7. ↩︎

  13. Manu IV, 211; V, 9; Yājñ. I, 167. ↩︎

  14. Manu V, 10, 24 and 25. ↩︎

  15. According to Haradatta, Āpastamba returns once more to the question about sour food, in order to teach that dishes prepared with curds and other sour substances may be eaten. ↩︎

  16. म० स्मृ० ११. ९४ ↩︎ ↩︎

  17. ‘तथैवान्या’ इति ग पु. ↩︎ ↩︎

  18. Manu V, 8; Yājñ. I, 170. ↩︎

  19. Manu V, 8, 9; Yājñ. I 170. ‘Sandhinī, translated by “females that give milk while big with young,” means, according to others, “female animals that give milk once a day.”–Haradatta. ↩︎

  20. Manu V, 8. ↩︎

  21. Manu V, 5; Yājñ. I, 176. ↩︎

  22. Haradatta observes that Āpastamba, finding the list of forbidden vegetables too long, refers his pupils to the advice of the Śiṣṭas. The force of this Sūtra is exactly the same as that of I, 3, 11, 38. ↩︎

  23. Yājñ. I, 171. ↩︎

  24. The camel, Gayal, and Śarabha are mentioned as ‘forbidden animals,’ Śatapatha-br. I, 2, 1, 8; Aitareya-br. II, 1, 8; see also Weber, Ind. Stud. X, 62; Manu V, 11, 18; Yājñ. I, 172, 176. ↩︎

  25. Yājñ. I, 176. ↩︎

  26. Manu V, 12. Yājñ. I, 172. ↩︎

  27. Manu V, 11; Yājñ. I, 172. ↩︎

  28. Yājñ. I, 172. ↩︎

  29. Manu V, 12; Yājñ. I, 172. Other commentators take the whole Sūtra as one compound, and explain it as an exception to Sūtra 34. In that case the translation runs thus: (‘Carnivorous birds are forbidden) except the Kruñca, Krauñca, Vārdhrāṇasa, p. 65 and Lakṣmaṇa.’–Haradatta. This translation is objectionable, because both the Kruñca, now called Kulam or Kūñc, and the Krauñca, the red-crested crane, now called Sāras (Cyrus), feed on grain. Kruñcakrauñca is a Vedic dual and stands for kruñcakrauñcā or kruñcakrauñcau. ↩︎

  30. Manu V, 18; Yājñ. I, 77. Pūtikhasha is, according to Haradatta, an animal resembling a hare, and found in the Himālayas. ↩︎

  31. Haradatta closes this chapter on flesh-eating by quoting Manu V, 56, which declares flesh-eating, drinking spirituous liquor, and promiscuous intercourse to be allowable, but the abstinence therefrom of greater merit. He states that the whole chapter must be understood in this sense. ↩︎