२६

01 भृत्यानामनुपरोधेन क्षेत्रं वित्तञ् ...{Loading}...

भृत्यानामनुपरोधेन क्षेत्रं वित्तं च ददद्ब्राह्मणेभ्यो यथार्हमनन्तांल् लोकाभिजयति १

02 ब्राह्मणस्वान्यपजिगीषमाणो राजा यो ...{Loading}...

ब्राह्मणस्वान्यपजिगीषमाणो राजा यो हन्यते तमाहुरात्मयूपो यज्ञोऽनन्तदक्षिण इति २

03 एतेनान्ये शूरा व्याख्याताः ...{Loading}...

एतेनान्ये शूरा व्याख्याताः प्रयोजने युध्यमानास्तनुत्यजः ३

04 ग्रामेषु नगरेषु चार्यान्शुचीन्सत्यशीलान्प्रजागुप्तये ...{Loading}...

ग्रामेषु नगरेषु चार्यान्शुचीन्सत्यशीलान्प्रजागुप्तये निदध्यात् ४

05 तेषाम् पुरुषास्तथागुणा एव ...{Loading}...

तेषां पुरुषास्तथागुणा एव स्युः ५

06 सर्वतो योजनन् नगरन् ...{Loading}...

सर्वतो योजनं नगरं तस्करेभ्यो रक्ष्यम् ६

07 क्रोशो ग्रामेभ्यः ...{Loading}...

क्रोशो ग्रामेभ्यः ७

08 तत्र यन्मुष्यते तैस्तत्प्रतिदाप्यम् ...{Loading}...

तत्र यन्मुष्यते तैस्तत्प्रतिदाप्यम् ८

09 धार्म्यं शुल्कमवहारयेत् ...{Loading}...

धार्म्यं शुल्कमवहारयेत् ९

10 अकरः श्रोत्रियः ...{Loading}...

अकरः श्रोत्रियः १०

11 सर्ववर्णानाञ् च स्त्रियः ...{Loading}...

सर्ववर्णानां च स्त्रियः ११

12 कुमाराश्च प्राग् व्यञ्जनेभ्यः ...{Loading}...

कुमाराश्च प्राग् व्यञ्जनेभ्यः १२

13 ये च विद्यार्था ...{Loading}...

ये च विद्यार्था वसन्ति १३

14 तपस्विनश्च ये धर्मपराः ...{Loading}...

तपस्विनश्च ये धर्मपराः १४

15 शूद्रश्च पादावनेक्ता ...{Loading}...

शूद्रश्च पादावनेक्ता +++(= पादधावनजीवी)+++ १५

16 अन्धमूकबधिररोगविष्टाश्च ...{Loading}...

अन्धमूकबधिररोगविष्टाश्च १६

17 ये व्यर्था द्रव्यपरिग्रहैः ...{Loading}...

ये व्यर्था +++(=मुक्ताश् शास्त्रैः)+++ द्रव्यपरिग्रहैः १७

18 अबुद्धिपूर्वमलङ्कृतो युवा परदारमनुप्रविशन्कुमारीं ...{Loading}...

अबुद्धिपूर्वमलंकृतो युवा परदारमनुप्रविशन्कुमारीं वा वाचा बाध्यः १८

19 बुद्धिपूर्वन् तु दुष्टभावो ...{Loading}...

बुद्धिपूर्वं तु दुष्टभावो दण्ड्यः १९

20 सन्निपाते वृत्ते शिश्नच्छेदनं ...{Loading}...

संनिपाते वृत्ते शिश्नच्छेदनं सवृषणस्य २०

21 कुमार्यान् तु स्वान्यादाय ...{Loading}...

कुमार्यां तु स्वान्यादाय नाश्यः २१

22 अथ भृत्ये राज्ञा ...{Loading}...

अथ +++(परदार-कुमार्यौ)+++ भृत्ये राज्ञा २२

23 रक्ष्ये चात ऊर्ध्वम् ...{Loading}...

रक्ष्ये चात ऊर्ध्वं मैथुनात् २३

24 निर्वेषाभ्युपाये तु स्वामिभ्योऽवसृजेत् ...{Loading}...

निर्वेषाभ्युपाये तु स्वामिभ्योऽवसृजेत् २४


    1. Manu VII, 83, 84, 88; Yājñ. I, 314.
     ↩︎
  1. According to Haradatta the king’s body represents the post (yūpa), his soul the sacrificial animal, the recovered property the reward for the priests or fee. ↩︎

  2. Manu VII, 89; Yājñ. I, 323, 324. ↩︎

  3. Manu VII, 115-124; Yājñ. I, 321. ↩︎

  4. Yājñ. II, 271-272. A yojana is a distance of 4 krośa, kos. ↩︎

  5. A krośa, kos, or gāu, literally ’the lowing of a cow,’ is variously reckoned at 1½-4 miles. ↩︎

  6. पा० सू० (वा) १. ४. ३१. ↩︎ ↩︎

  7. Yājñ. I, 272. This law is, with certain modifications, still in force. See Bombay Regulations, XII, 27 par. ↩︎

  8. According to Haradatta, who quotes Gautama in his commentary, the śulka is the 1/20th part of a merchant’s gains. On account of the Sūtras immediately following, it is, however, more probable that the term is here used as a synonym of ‘kara,’ and includes all taxes. ‘Lawful’ taxes are, of course, those sanctioned by custom and approved of by the Smṛtis. ↩︎

  9. गौ० ध० १०. २६. ↩︎

  10. गौ०ध० १०,२७. ↩︎

  11. Manu VII, 133. ↩︎

  12. Haradatta thinks that the rule applies to women of the Anuloma, the pure castes, only. ↩︎

  13. ‘Why does be say “intent on fulfilling the holy law?” Those shall not be free from taxes who perform austerities in order to make their magic charms efficacious.’–Haradatta. ↩︎

  14. The ornaments would indicate that he was bent on mischief. Compare above, I, 11, 32, 6. ↩︎

  15. ‘The punishment must be proportionate to his property and the greatness of his offence. The term “with a bad purpose” is added, because he who has been sent by his teacher (to such a place) should not be punished.’–Haradatta. Manu VIII, 354; Yājñ. II, 284. ↩︎

  16. ‘I.e. a married woman to her husband or father-in-law an unmarried damsel to her father or to her brother.’–Haradatta. ↩︎