१९ ब्राह्मणविसर्जनम्

प्रथमं निमित्तवरण ब्राह्मणं सकृत्प्रदक्षिणीकृत्य प्रणम्य तद्धस्ते गोमय शुष्कधूलीन् ब्रीहीं दत्वा ‘अस्मत्कुल मभिवर्धतां’ इति प्रार्थयेत् । सोऽपि तीत्वा वर्तुलाकार कुण्डे प्रक्षिप्य, “अभिवर्धतां युष्मत्कुलम् ।” तद्गृहीत्वा इति प्रतिब्रूय कुण्डमेकीकुर्यात् । तं ब्राह्मणमाद्वारमनुव्रजेत्। अनन्तरं इतरान्ब्राह्मणान् कनिष्ठपूर्वंत्रिः प्रदक्षिणीकुर्यात्।

धन्या वयं, पत्र-शाकादि, मन्त्रहीनं, अद्य मे ...{Loading}...
विश्वास-प्रस्तुतिः

धन्या वयं भवत्पाद-
रजः पूतम् इदं गृहम् ।
अनुग्रहश् च युष्माभिः
कृतोऽस्मासु दयालुभिः ॥

मूलम्

धन्या वयं भवत्पाद-
रजः पूतम् इदं गृहम् ।
अनुग्रहश् च युष्माभिः
कृतोऽस्मासु दयालुभिः ॥

विश्वास-प्रस्तुतिः

पत्र-शाकादि-दानेन
क्लेशिता यूयम् ईदृशाः ।
तत्-क्लेश-जातं चित्तेषु
विस्मृत्य क्षन्तुम् अर्हथ ॥

मूलम्

पत्र-शाकादि-दानेन
क्लेशिता यूयम् ईदृशाः ।
तत्-क्लेश-जातं चित्तेषु
विस्मृत्य क्षन्तुम् अर्हथ ॥

विश्वास-प्रस्तुतिः

मन्त्र-हीनं क्रिया-हीनं
भक्तिहीनं द्विजोत्तमाः !
श्राद्धं सम्पूर्णतां यातु
प्रसादात् भवतां मम ॥

मूलम्

मन्त्र-हीनं क्रिया-हीनं
भक्तिहीनं द्विजोत्तमाः !
श्राद्धं सम्पूर्णतां यातु
प्रसादात् भवतां मम ॥

विश्वास-प्रस्तुतिः

अद्य मे सफलं जन्म
भवत्-पादाब्ज-वन्दनात् ।
अद्य मे वंशजाः सर्वे
याता वोऽनुग्रहात् दिवम्

मूलम्

अद्य मे सफलं जन्म
भवत्-पादाब्ज-वन्दनात् ।
अद्य मे वंशजाः सर्वे
याता वोऽनुग्रहात् दिवम्

அந்நத்தை மூன்று தடவை பரிஷேசனம் செய்து தெற்கே கவிழ்த்து உபவீதம் செய்து கொண்டு பாத்திரத்தை நிமிர்த்தி ப்ரோக்ஷிக்க வேண்டும். ஒரு ஆசமனம் செய்ய வேண்டும்.

விகிர பக்ஷம் எழுதப்படுகிறது. நிமித்த வரணம் தவிர, இதரர்களின் இலைக்கு முன்பாக ஒரு சாண் (4 விரல் கட்டை) விட்டு சுத்த ஜலத்தினால் பூமியைத் துடைக்க வேண்டும். உபவீதத்துடன் இருந்து உதிரி ப்ரஸாதத்தில் மூன்றில் ஒரு பங்கை கையில் எடுத்துக் கொண்டு ‘அஸோமபாச்ச + வைச்வ தைவிகம்” என்று தெற்கிலிருந்து வடக்காக (துடைக்கப்பட்ட இடத்தில்) இறைத்து மேலேயும் சுத்த ஜலத்தை விட வேண்டும். ப்ராசீநாவீதத்துடன் மிகுதி ப்ரஸாதத்தில் பாதியை எடுத்துக் கொண்டு, ‘அஸம்ஸ்கிருத ப்ரமீதாயே பைத்ருகம்’ என்கிற மந்த்ரத்தினால் பித்ரு +

अपप्रयोगे

अद्यमे सफलं जन्मभवत्पादाब्जवन्दनात् । अद्यमे वंशजास्सर्वे याता वोऽनुग्रहाद्दिवम् । धन्यावयं, भवत्पादरजः पूतमिदं गृहम् । अनुग्रहश्च युष्माभिः कृतोऽस्मासुदयालुभिः ।। प्रणम्य तत्तद्धस्तेषु गोमय शुष्क धूलीन्, व्रीहींश्च दद्यात् । ‘अस्मत्कुलमभिवर्धतां" इति चतान्प्रार्थयेत् । तेऽपि स्वस्व पादप्रक्षालन कुण्डसमीपं गत्वा कुण्डेषु गोमयशुष्क सहित ब्रीहीन्निक्षिप्य ‘‘अभिवर्धतां युष्मत्कुलं" इति प्रतिब्रूयुः । कुण्डौच भेदीकुर्युः । तांश्चाद्वार मनुव्रजेत् ।। (