२५ अष्टकाश्राद्धम्

२१ १० या माध्याः

२१ १० या माध्याः ...{Loading}...

या माघ्याः पौर्णमास्या उपरिष्टाद्+++(=कृष्णपक्षे)+++ व्यष्टका
तस्यामष्टमी ज्येष्ठया सम्पद्यते तामेकाष्टकेत्याचक्षते १०

२१ ११ तस्यास्सायमौपकार्यम्

२१ ११ तस्यास्सायमौपकार्यम् ...{Loading}...

तस्यास्सायमौपकार्यम् ११

२१ १२ अपूपञ् चतुश्शरावम्

२१ १२ अपूपञ् चतुश्शरावम् ...{Loading}...

अपूपं चतुश्शरावं श्रपयति १२

२१ १३ अष्टाकपाल इत्येके

२१ १३ अष्टाकपाल इत्येके ...{Loading}...

अष्टाकपाल इत्येके १३

२२ ०१ पार्वणवदाज्यभागान्तेऽञ्जलिनोत्तरयाऽपूपाज्जुहोति

२२ ०१ पार्वणवदाज्यभागान्तेऽञ्जलिनोत्तरयाऽपूपाज्जुहोति ...{Loading}...

पार्वणवदाज्यभागान्ते ऽञ्जलिनोत्तरया ऽपूपाज्जुहोति १

३० याञ् जनाः ...{Loading}...

यां जनाः॑ प्रति॒-नन्द॑न्ति॒
रात्रिं॑ धे॒नुम् इ॑वाय॒तीम् ।
सं॒व॒त्स॒रस्य॒ या पत्नी॒ +++(एकाष्टका)+++
सा नो॑ अस्तु सुमङ्ग॒ली
स्वाहा॑ ।

२२ ०२ सिद्धश्शेषस्तमष्टधा कृत्वा

२२ ०२ सिद्धश्शेषस्तमष्टधा कृत्वा ...{Loading}...

सिद्धश् शेषस् तमष्टधा कृत्वा ब्राह्मणेभ्य उपहरति २

२२ ०३ श्वोभूते दर्भेण

२२ ०३ श्वोभूते दर्भेण ...{Loading}...

श्वोभूते दर्भेण गामुपाकरोति पितृभ्यस्त्वा जुष्टामुपाकरोमीति ३

२२ ०४ तूष्णीम् पञ्चाज्याहुतीर्हुत्वा

२२ ०४ तूष्णीम् पञ्चाज्याहुतीर्हुत्वा ...{Loading}...

तूष्णीं पञ्चाज्याहुतीर् हुत्वा

श्वोभूते वपाहोममन्त्रः

तस्यै वपां श्रपयित्वोपस्तीर्णाभिघारितां मध्यमेनान्तमेन वा पलाशपर्णेनोत्तरया जुहोति ४

३१ वह वपाम् ...{Loading}...

वह॑ व॒पां जा॑तवेदः पि॒तृभ्यो॒
यत्रै॒नान् वे॑त्थ॒ निहि॑तान् परा॒के+++(=दूरे)+++ ।
मेद॑सः॒ कूल्या॒+++(=नद्या)+++ उप॒ तान् क्ष॑रन्तु
स॒त्या ए॑षाम् आ॒शिष॑स् सन्तु॒ कामै॒स्
स्वाहा॑ ।

२२ ०५ माँसौदनमुत्तराभिः

२२ ०५ माँसौदनमुत्तराभिः ...{Loading}...

माँसोदनमुत्तराभिः ५

३२ याञ् जनाः ...{Loading}...

यां जनाः॑ प्रति॒-नन्द॑न्ति॒
रात्रिं॑ धे॒नुम् इ॑वाय॒तीम् ।
सं॒व॒त्स॒रस्य॒ या पत्नी॒ +++(एकाष्टका)+++
सा नो॑ अस्तु सुमङ्ग॒ली॥

३३ इयमेव सा ...{Loading}...

इ॒यम् +++(उषाः)+++ ए॒व सा या प्र॑थ॒मा व्यौच्छ॑द्+++(←उछीँ विवासे)+++
अ॒न्तर् अ॒स्याञ् +++(पृथिव्यां)+++ च॑रति॒ +++(आदित्यम्)+++ प्रवि॑ष्टा ।
व॒धूर् ज॑जान नव॒-गज्+++(गा)+++ जनि॑त्री॒
त्रय॑+++(←अग्निरे् एकः अश्विनौ द्वौ वपादेवाः)+++ एनाम् महि॒मान॑स् सचन्ते+++(=भजन्ते)+++ ॥

+++(मध्यमस्थाना द्युस्थाना चेति द्वे उषसौ)+++

३४ छन्दस्वती उषसा ...{Loading}...

छन्द॑स्वती उ॒षसा॒+++(सौ)+++ पेपि॑शाने+++(=दीप्यमाने)+++
समा॒नय्ँ योनि॒म् +++(आदित्यं)+++ अनु॑ स॒ञ्चर॑न्ती ।
सूर्य॑पत्नी॒ वि च॑रतᳶ प्र-जान॒ती
के॒तुङ् कृ॑ण्वा॒ने अ॒जरे॒ भूरि॑रेतसा+++(सौ)+++ ॥

३५ ऋतस्य पन्थामनु ...{Loading}...

ऋ॒तस्य॒ पन्था॒म् अनु॑ +++(कार्यभेदात्)+++ ति॒स्र आगु॒स्
त्रयो॑ घ॒र्मासो॒ अनु॒ ज्योति॒षा ऽगुः॑ ।
प्र॒जाम् एका॒ रक्ष॒त्य्, ऊर्ज॒म् एका॑
व्र॒तम् एका॑ रक्षति देवयू॒+++(=याजका)+++नाम् ॥

३६ एकाष्टकाम् पश्यत ...{Loading}...

ए॒का॒ष्ट॒कां प॑श्यत॒ दोह॑माना॒म्
अन्नं॑ मा॒ꣳ॒सव॑द् घृ॒तव॑त् स्व॒धाव॑त् ।
तद् ब्रा॑ह्म॒णैर् अ॑तिपू॒तम् अ॑न॒न्तम् अ॑क्ष॒य्यम्
अ॒मुष्मि॑ल्ँ लो॒के स्फीतिं॑ गच्छतु मे पि॒तृभ्यः॒
स्वाहा॑ ।

३७ औलूखला ग्रावाणो ...{Loading}...

औ॒लू॒ख॒ला+++(=उलूखलाः)+++ ग्रावा॑णो॒ घोष॑म् अक्रत
ह॒विः कृ॒ण्वन्तः॑ परिवत्स॒रीण॑म् ।
ए॒का॒ष्ट॒के सु॑प्र॒जा वी॒रव॑न्तो
व॒यꣵ स्या॑म॒ पत॑यो रयी॒णाम्॥

३८ एकाष्टका तपसा ...{Loading}...

ए॒का॒ष्ट॒का तप॑सा॒ तप्य॑माना
संवत्स॒रस्य॒ पत्नी॑ दुदुहे॒ प्रपी॑ना ।+++(४)+++
तं दोह॒म् उप॑जीवाथ+++(=उपजीवत)+++ पि॒तर॑स्
स॒हस्र॑-धारम् अ॒मुष्मि॑ल्ँ लो॒के
स्वाहा॑ ॥ (20)

२२ ०६ पिष्टान्नमुत्तरया पिष्टेन

२२ ०६ पिष्टान्नमुत्तरया पिष्टेन ...{Loading}...

पिष्टान्नमुत्तरया ६

०१ उक्थ्यश्चास्यतिरात्रश्च ...{Loading}...

+++(एकाष्टके!)+++ उ॒क्थ्य॑श् चास्य् अतिरा॒त्रश् च॑
साद्य॒स्क्रीश्+++(=सद्यस्क्र-क्रतुः)+++ छन्द॑सा स॒ह ।
अ॒पू॒प॒-घृ॒ताहु॑ते॒ नम॑स् ते
अस्तु माꣳस-पि॒प्पले॒+++(=फले)+++
+++(तयोरन्यः पिप्पलं स्वाद्वत्ति इति दर्शनात्)+++
स्वाहा॑ ।

२२ ०७ आज्याहुतीरुत्तराः

२२ ०७ आज्याहुतीरुत्तराः ...{Loading}...

आज्याहुतीरुत्तराः ७

०२-०४ भूः पृथिव्यग्निनर्चामुम् ...{Loading}...

भूः- पृ॑थि॒व्य्+++(व्या)+++ अ॑ग्निना॑+ऋ॒चा ऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ ।
भुवो॑- वा॒युना॒ ऽन्तरि॑क्षेण॒ साम्ना॒ ऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ ।
स्व॑र्- दिवा॑ ऽऽदि॒त्येन॒ यजु॑षा॒ ऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ ।+++(५)+++

०५ जनदद्भिरथर्वाङ्गिरोभिरमुम् मयि ...{Loading}...

ज॒नद्+++(=व्याहृतिविशेषो यस् सामस्वपि श्रूयते। नारायणानुवाके तु जनः इति विसर्जनीयान्तं पठ्यते ॥)+++-
अ॒द्भिर् अथ॑र्वाङ्गि॒रोभि॑र् अ॒मुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ ।

०६-०७ रोचनायाजिरायाग्नये देवजातवे ...{Loading}...

रो॒च॒नाय॑ +अ॒जि॒राय+++(←अज गतिक्षेपणयोः)+++ +अ॒ग्नये॑ दे॒व-जा॑तवे॒+++(=ज्ञात्रे)+++ स्वाहा॑ ।
के॒तवे॒+++(=ज्ञात्रे)+++ मन॑वे॒ ब्रह्म॑णे दे॒व-जा॑तवे॒+++(=ज्ञात्रे)+++ स्वाहा॑ ।

०८-०९ स्वधा स्वाहा ...{Loading}...

स्व॒धा स्वाहा॑ ।
अ॒ग्नये॑ कव्य॒वाह॑नाय स्व॒धा स्वाहा॑ ।

२२ ०८ स्विष्टकृत्प्रभृति

२२ ०८ स्विष्टकृत्प्रभृति ...{Loading}...

स्विष्टकृत्प्रभृति समानमापिण्डनिधानात् ८

२२ ०९ अन्वष्टकायामेवैके

२२ ०९ अन्वष्टकायामेवैके ...{Loading}...

अन्वष्टकायामेवैके पिण्डनिधानमुपदिशन्ति ९

२२ १० अथैतदपरन् दध्न

२२ १० अथैतदपरन् दध्न ...{Loading}...

अथैतदपरं दध्न एवाञ्जलिना जुहोति यया +++(ऋचा)+++ ऽपूपम् १०

२२ ११ अत एव

२२ ११ अत एव ...{Loading}...

अत +++(=अष्टकागाव)+++ एव यथार्थं मासं शिष्ट्वा श्वोभूतेऽन्वष्टकाम् ११

२२ १२ तस्या मासिश्राद्धेन

२२ १२ तस्या मासिश्राद्धेन ...{Loading}...

तस्या मासिश्राद्धेन कल्पो व्याख्यातः १२


  1. 12, 13. Comp. Hiraṇyak. II, 5, 14, 3 seq. ↩︎ ↩︎

  2. 22, 1. Comp. above, VII, 18, 6. ↩︎

  3. See above, V, 13, 16. ↩︎