२१ आग्रयणस्थालीपाकः

१९ ०६ अनाहिताग्नेराग्रयणम्

१९ ०६ अनाहिताग्नेराग्रयणम् ...{Loading}...

अनाहिताग्नेर्+++(←कर्मधारयो ऽस्तु, सशेषाहिताग्नेश् चापि विवक्षया)+++ आग्रयणम् +++(यथार्तु पर्वणि)+++।

१९ ०७ नवानाँ स्थालीपाकँ

१९ ०७ नवानाँ स्थालीपाकँ ...{Loading}...

नवानां +++(धान्यानां)+++ स्थालीपाकं श्रपयित्वाग्रयणदेवताभ्यः +++(→ इन्द्राग्निभ्यां, विश्वेभ्यो देवेभ्यः, द्यावापृथिवीभ्याम्)+++ स्विष्टकृच्चतुर्थाभ्यो हुत्वा +++(साधारणस्थालीपाकतन्त्रं वर्तते।)+++
तण्डुलानां+++(→पुलाकानां)+++ मुखं पूरयित्वा
गीर्त्वा +++(जलम् पीत्वा)+++ ऽऽचम्य
+ओदन-पिण्डं संवृत्त्य +++(यथा+उत्क्षेपे न विशीर्येत)+++
+उत्तरेण यजुषा+++(प॒र॒मे॒ष्ठ्य् असि॑ पर॒मां मा॒ꣳ॒ श्रियं॑ गमय ।)+++ ऽऽगार-स्तूप उद्विद्धेत्+++(=उद्-विध्येत्)+++ ७

०१ परमेष्ठ्यसि परमाम् ...{Loading}...

+++(अगारस्तूपे स्थितः)+++ प॒र॒मे॒ष्ठ्य् असि॑।
पर॒मां मा॒ꣳ॒ श्रियं॑ गमय ।