१०

01 चातुर्मासीषु च ...{Loading}...

चातुर्मासीषु च १

02 वैरमणो गुरुष्वष्टाक्य औपाकरण ...{Loading}...

वैरमणे+++(=उत्सर्जने)+++ +++(मृतेषु)+++ गुरुष्व् अष्टाक्य औपाकरण इति त्र्यहाः २

03 तथा सम्बन्धेषु ज्ञातिषु ...{Loading}...

तथा संबन्धेषु ज्ञातिषु +++(मृतेषु त्र्यहम् अनध्याय इति ब्रह्मचारिनियमः। इतरेषाम् आशौचवतां तु यावद् आशौचमनध्यायः)+++३

04 मातरि पितर्याचार्य इति ...{Loading}...

मातरि पितर्य् आचार्य इति द्वादशाहाः ४

05 तेषु चोदकोपस्पर्शनन् तावन्तङ् ...{Loading}...

तेषु चोदकोपस्पर्शनं तावन्तं कालम् ५

06 अनुभाविनाञ् च परिवापनम् ...{Loading}...

अनु-भाविनां+++(=पश्चाज्-जातानां)+++ च परिवापनम् ६

07 न समावृत्ता वपेरन्न् ...{Loading}...

न समावृत्ता +++(केशान्)+++ वपेरन्न् अन्यत्र +++(याग-)+++विहाराद् इत्येके ७

08 अथापि ब्राह्मणं "रिक्तो ...{Loading}...

अथापि ब्राह्मणं - “रिक्तो वा एषोऽनपिहितो यन् मुण्डः। तस्यैतद् अपिधानं यच् छिखे"ति ८

09 सत्रेषु तु वचनाद् ...{Loading}...

सत्रेषु तु वचनाद् वपनं शिखायाः ९

10 आचार्ये त्रीनहोरात्रानित्येके ...{Loading}...

आचार्ये त्रीन् अहोरात्रान् इत्य् एके १०

11 श्रोत्रियसंस्थायामपरिसंवत्सरायामेकाम् ...{Loading}...

श्रोत्रिय-संस्थायाम् अपरिसंवत्सरायाम् एकाम् +++(रात्रिम्)+++ ११

13 सब्रह्मचारिणीत्येके १२ … ...{Loading}...

सब्रह्मचारिणीत्य् एके १२ …

13 श्रोत्रियाभ्यागमेऽधिजिगांसमानो… ...{Loading}...

श्रोत्रियाभ्यागमे ऽधिजिगांसमानो ऽधीयानो वा ऽनुज्ञाप्याधीयीत १३

14 अध्यापयेद्वा ...{Loading}...

अध्यापयेद् वा १४

15 गुरुसन्निधौ चाधीहि भो ...{Loading}...

गुरुसंनिधौ चाधीहि भो इत्य् +++(आत्मगतम्)+++ उक्त्वाधीयीत १५

16 अध्यापयेद्वा ...{Loading}...

अध्यापयेद् वा १६

17 उभयत उपसङ्ग्रहणमधिजिगांसमानस्याधीत्य च ...{Loading}...

उभयत उपसंग्रहणम् अधिजिगांसमानस्याधीत्य च १७+++(5)+++

18 अधीयानेषु वा यत्रान्यो ...{Loading}...

अधीयानेषु वा यत्रान्यो व्यवेयाद् +++(=मध्ये गच्छेत्)+++, एतम् एव शब्दम् +++(=अधीहि भोः)+++ उत्सृज्याधीयीत १८

19 श्वगर्दभनादाः सलावृक्येकसृकोलूकशब्दाः सर्वे ...{Loading}...

+++(बहु-)+++श्व-गर्दभ-नादाः सलावृक्य्-एकसृक+++(=शृगाल)++++उलूक-शब्दाः
सर्वे वादित्र-शब्दा
रोदन-गीत-सामशब्दाश् च १९

20 शाखान्तरे च साम्नामनध्यायः ...{Loading}...

शाखान्तरे +++(श्रूयमाणे)+++ च साम्नाम् अनध्यायः २०

21 सर्वेषु च शब्दकर्मसु ...{Loading}...

सर्वेषु च शब्दकर्मसु +++(=आक्रोश-परिवादादिषु)+++ यत्र +++(+अध्ययन-शब्देन)+++ संसृज्येरन् २१

22 छर्दयित्वा स्वप्नान्तम् ...{Loading}...

छर्दयित्वा +++(=वमित्वा)+++ स्वप्नान्तम् +++(नाधीयीत)+++। २२

23 सर्पिर्वा प्राश्य ...{Loading}...

सर्पिर्वा प्राश्य +++(अधीयीत)+++। २३

24 पूतीगन्धः ...{Loading}...

पूतीगन्धः २४

25 शुक्तञ् चात्मसंयुक्तम् ...{Loading}...

शुक्तं +++(=पक्वं कालपाकेनाम्लं जात)+++ चात्मसंयुक्तम् +++(=उदरस्थम्)+++ २५

26 प्रदोषे च भुक्त्वा ...{Loading}...

प्रदोषे च भुक्त्वा २६

27 प्रोदकयोश्च पाण्योः ...{Loading}...

प्रोदकयोश्च +++(= भुक्त्वार्द्रयोः)+++ पाण्योः २७

28 प्रेतसङ्कॢप्तञ् चान्नम् भुक्त्वा ...{Loading}...

प्रेतसंकॢप्तं चान्नं भुक्त्वा सप्रदोषमहरनध्यायः २८

29 आ च विपाकात् ...{Loading}...

आ च विपाकात् २९

30 अश्राद्धेन तु पर्यवदध्यात् ...{Loading}...

अश्राद्धेन तु पर्यवदध्यात् ३०


    1. The three full-moon days are Phālgunī (February-March), Āṣādhī (June-July), Kārttikī (October-November).
     ↩︎
  1. गौ० ध० १६. ३२. ↩︎ ↩︎ ↩︎ ↩︎

  2. पौर्णमास्यन्तरे प्रतिपत्त्सु च इति, ख. पु. ↩︎ ↩︎ ↩︎ ↩︎

  3. मूलम्’ इति. नास्ति क. पुस्तके । मृग्यमिति नास्ति ख. पुस्तके ↩︎ ↩︎ ↩︎ ↩︎

  4. या० स्मृ० १.१४६. ऋतुसन्धिषु भुक्त्वा च श्राद्धिकं प्रतिगृह्य च इत्यधिकः पाठः ख. पुस्तके । ↩︎ ↩︎

  5. The construction is very irregular, the first noun standing in the nominative and the rest in the locative. A similar irregularity occurs below, I, 3, 11, 3 1. The Vedotsarga is the ceremony. which is performed at the end of the Brahmanic term, in January. ‘In the case of the death of a Guru, the vacation begins with the day on which the death occurs. On the other occasions mentioned he shall not study on the day preceding (the ceremony), on the day (of the ceremony), nor on the day following it.’–Haradatta. Manu IV, 119; Yājñ. I, 144. ‘The Gurus’ intended here, are fathers-in-law, uncles, &c. ↩︎

  6. गौ० १६. ३८-४०. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  7. ‘This rule applies to a student only. It is known from another work that those who have been infected by impurity (on the death of a relation), must not study whilst the impurity lasts. ‘Haradatta. Yājñ. I, 144. ↩︎

  8. The word anubhāvinah, interpreted by Haradatta as ‘persons who are younger than the deceased,’ is explained in different ways by others; firstly, as ’the mourners,’ and secondly, as ‘Samānodakas or gentiles beyond the sixth degree.’ In the latter case the Sūtra ought to be-translated thus: ‘On the death of gentiles beyond the sixth degree, (the head) ought to be shaved.’ ↩︎

  9. पा० सू० ८. ४. २२. उपसर्गस्थान्निमित्ततः (रेफषकाराभ्यां ) परस्याऽच उत्तरस्य कृत्प्रत्ययगतस्य नकारस्य णत्वं स्यादिति सूत्रार्थः ॥ ↩︎

  10. Regarding the Dikṣā initiation,’ see Aitareya-brāhmaṇa I, 1, and Max Müller’s History of Ancient Sanskrit Literature, p. 309 seq. ↩︎

  11. Hence it follows that the top-lock should not be shaved off, except in the case mentioned in the following Sūtra. ↩︎

  12. Sattras, ‘sacrificial sessions,’ are sacrifices which last longer than twelve days. ↩︎

  13. ‘But in his opinion it should be twelve days, as declared above, Sūtra 4.’–Haradatta. It appears, therefore, that this Sūtra is to be connected with Sūtra 4. ↩︎

  14. ‘Because the word “death “is used here, death only is the reason (for stopping, the reading), in the case of Gurus and the rest (i.e. the word “died” must be understood in Sūtra 2 and the following ones).’ –Haradatta. ↩︎

  15. -16. Manu II, 73. ↩︎

  16. Manu II, 73. ↩︎

  17. Haradatta states rightly, that the plural (’they study’) is useless. According to him, the use of the verb in the singular may be excused thereby, that the advice is addressed to each of the persons engaged in study. Manu IV, 122. ↩︎

  18. The ekasṛka, ‘solitary jackal,’ is now called Bālu or Pheough, and is considered to be the constant companion of a tiger or panther. Its unharmonious cry is, in the present day also, considered to be an evil omen. Yājñ. I, 148; Manu IV, 108, 115 and 123. ↩︎

  19. Manu IV, 121. ↩︎

  20. Manu IV, 121. ↩︎

  21. Manu IV, 107; Yājñ. I, 150. ↩︎

  22. Manu IV, 121. ↩︎

  23. ‘Therefore he shall sup, after having finished his study.’–Haradatta. ↩︎

  24. Manu IV, 121; Yājñ. I, 149. ↩︎

  25. Manu IV, 112; Yājñ. I, 146. ↩︎

  26. If that food has not been digested by the end of that time (i.e. in the evening), he shall not study until it has been digested.’–Haradatta. ↩︎

  27. ‘Because in this Sūtra the expression “food not given at a Śrāddha” occurs, some think that the preceding Sūtra refers to “food eaten at a Śrāddha.”’–Haradatta. This explanation is not at all improbable. ↩︎