०३

01 माञ्जिष्ठं राजन्यस्य ...{Loading}...

माञ्जिष्ठं+++(=madder-red-dyed)+++ राजन्यस्य १

02 हारिद्रं वैश्यस्य ...{Loading}...

हारिद्रं वैश्यस्य। +++(तेन कार्पासे धृते वर्णविकल्पो नास्ति।)+++ २

03 उत्तरीयम्, कम्बलः हारिणम्, ...{Loading}...

हारिणम्+++(=मृगजम्)+++, ऐणेयं+++(=मृगीजम्)+++ वा +++(blackbuck-जात्या, न वर्णेन)+++ कृष्णं ब्राह्मणस्य +++(अजिनम्, न श्वेतैणेयम्)+++ ३

04 कृष्णञ् चेद् अनुपस्तीर्णासनशायी ...{Loading}...

+++(ऐणेयं)+++ कृष्णं चेद् अनुपस्तीर्णासन-शायी स्यात् ४

05 रौरवं राजन्यस्य ...{Loading}...

रौरवं+++(→ रौतीति - barasingha? Chital?)+++ राजन्यस्य ५

06 बस्ताजिनम् ...{Loading}...

बस्ताजिनं वैश्यस्य ॥ ६ ॥

07 आविकं सार्ववर्णिकम् ...{Loading}...

आविकं सार्ववर्णिकम् ॥ ७ ॥

08 कम्बलश्च ...{Loading}...

कम्बलश् च +++(आविकः)+++ ॥८॥

09 ब्रह्मवृद्धिम् इच्छन् ...{Loading}...

ब्रह्मवृद्धिमिच्छन्न् अजिनान्य् एव वसीत,
क्षत्रवृद्धिम् इच्छन् वस्त्राण्य् एव,
उभय-वृद्धिम् इच्छन्न् उभयम् इति हि(१) ब्राह्मणम् ॥ ९॥

10 अजिनन् त्वेवोत्तरन् धारयेत् ...{Loading}...

अजिनं त्वेवोत्तरं +++(→उत्तरीयरूपेण)+++ धारयेत् +++(इत्य् आपस्तम्बपक्षः)+++ १०

11 अनृत्तदर्शी ...{Loading}...

अ-नृत्त-दर्शी ११

12 सभाः समाजांश् चागन्ता ...{Loading}...

सभाः समाजांश् चागन्ता १२

13 अजनवादशीलः ...{Loading}...

अजन-वाद-शीलः १३

14 रहश्शीलः ...{Loading}...

रहश्-शीलः १४

15 गुरोर् उदाचारेष्व् अकर्ता ...{Loading}...

गुरोर् उदाचारेष्व् अकर्ता स्वैरि-कर्माणि १५

16 स्त्रीभिर् यावद्अर्थसम्भाषी ...{Loading}...

स्त्रीभिर् यावद्-अर्थ-संभाषी १६

17 मृदुः ...{Loading}...

मृदुः १७

18 शान्तः ...{Loading}...

शान्तः १८

19 दान्तः ...{Loading}...

दान्तः १९

20 ह्रीमान् ...{Loading}...

ह्रीमान् २०

21 दृढधृतिः ...{Loading}...

दृढधृतिः २१

22 अग्लांस्नुः ...{Loading}...

अग्लांस्नुः २२

23 अक्रोधनः ...{Loading}...

अक्रोधनः २३

24 अनसूयुः ...{Loading}...

अनसूयुः २४

25 सर्वं लाभमाहरन्गुरवे सायम् ...{Loading}...

सर्वं लाभमाहरन्गुरवे सायं प्रातरमन्त्रेण भिक्षाचर्यं चरेद् भिक्षमाणोऽन्यत्रापपात्रेभ्योऽभिशस्ताच्च २५

26 स्त्रीणाम् प्रत्याचक्षाणानां समाहितो ...{Loading}...

स्त्रीणां प्रत्याचक्षाणानां समाहितो ब्रह्मचारीष्टं दत्तं हुतं प्रजां पशून्ब्रह्मवर्चसमन्नाद्यं वृङ्क्ते २६-१

तस्मादु ह वै ब्रह्मचारिसंघं चरन्तं न प्रत्याचक्षीतापि हैष्वेवम्विध एवंव्रतः स्यादिति हि ब्राह्मणम् २६-२

27 नानुमानेन भेक्षम् ...{Loading}...

नानुमानेन भेक्षम् उच्छिष्टं - दृष्टश्रुताभ्यां तु २७

28 भवत्पूर्वया ब्राह्मणो भिक्षेत ...{Loading}...

भवत्पूर्वया ब्राह्मणो भिक्षेत २८

29 भवद्मध्यया राजन्यः ...{Loading}...

भवद्मध्यया राजन्यः २९

30 भवदन्त्यया वैश्यः ...{Loading}...

भवदन्त्यया वैश्यः ३०

31 तत्समाहृत्योपनिधायाचार्याय प्रब्रूयात् ...{Loading}...

तत्समाहृत्योपनिधायाचार्याय प्रब्रूयात् ३१

32 तेन प्रदिष्टम् भुञ्जीत ...{Loading}...

तेन प्रदिष्टं भुञ्जीत ३२

33 विप्रवासे गुरोराचार्यकुलाय ...{Loading}...

विप्रवासे गुरोराचार्यकुलाय ३३

34 तैर्विप्रवासेऽन्येभ्योऽपि श्रोत्रियेभ्यः ...{Loading}...

तैर्विप्रवासेऽन्येभ्योऽपि श्रोत्रियेभ्यः ३४

35 नात्मप्रयोजनश्चरेत् ...{Loading}...

नात्मप्रयोजनश्चरेत् ३५

36 भुक्त्वा स्वयम् अमत्रम् ...{Loading}...

भुक्त्वा स्वयम् अमत्रं प्रक्षालयीत ३६

37 न चोच्छिष्टङ् कुर्यात् ...{Loading}...

न चोच्छिष्टं कुर्यात् ३७

38 अशक्तौ भूमौ निखनेत् ...{Loading}...

अशक्तौ भूमौ निखनेत् ३८

39 अप्सु वा प्रवेशयेत् ...{Loading}...

अप्सु वा प्रवेशयेत् ३९

40 आर्याय वा पर्यवदध्यात् ...{Loading}...

आर्याय वा पर्यवदध्यात् ४०

41 अन्तर्धिने वा शूद्रा ...{Loading}...

अन्तर्धिने वा शूद्रा य ४१

42 प्रोषितो भैक्षाद् अग्नौ ...{Loading}...

प्रोषितो भैक्षाद् अग्नौ कृत्वा भुञ्जीत ४२

43 भैक्षं हविषा संस्तुतन् ...{Loading}...

भैक्षं हविषा संस्तुतं तत्राचार्यो देवतार्थे ४३

44 आहवनीयार्थे च ...{Loading}...

आहवनीयार्थे च ४४

45 तम् भोजयित्वा यदुच्छिष्टम् ...{Loading}...

तं भोजयित्वा यदुच्छिष्टम् ४५


    1. Manu II, 41; Yājñ. I, 29; Āśv. Gṛ. Sū. I, 19, 10.
     ↩︎
  1. आप० गृ० ११ ११. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. पा० सू० ४. ३. ५९ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. आप० ध० १. २, २१. ↩︎ ↩︎ ↩︎ ↩︎

  4. See also Gopatha-brāhmaṇa I, 2, 4. ↩︎

  5. According to I, 1, 2, 39-I, 1, 3, 10, the rule of dress for students is the following:–According to Āpastamba, a student shall wear a piece of cloth to cover his nakedness (langoṭī), and a skin as upper garment. Other teachers allow, besides, an upper dress of cloth, coloured differently for the different castes, with or without the addition of a deer-skin. ↩︎

  6. Manu II, 178. ↩︎

  7. -13. Manu III, 179; Yājñ. I, 33. ↩︎

  8. ‘Anything for his own pleasure,’ i.e. keeping conversations with friends, making his toilet, &c. ↩︎

  9. The explanations of the last two terms, śānta (Sūtra 18) and dānta (Sūtra 19), are different from those given usually. Śama is usually explained as ’the exclusive direction of the mind towards God,’ and dama as ’the restraining of the senses.’ ↩︎

  10. Manu II, 178. ↩︎

  11. Regarding the explanation of the term Abhiśasta, see below, I, 7, 21, 17. Haradatta: ‘Apapātras are called those born from a high-caste mother and a low-caste father, such as washermen. For their cooking vessels &c. are unfit for the use of the four castes. . . . Since Āpastamba says, In the evening and in the morning, food obtained in the evening must not be used for the morning meal, nor food obtained in the morning for the evening meal."’ Manu II, 182, 183, 185; Āśv. Gṛ. Sū. I, 22, 4. See also Gopatha-brāhmaṇa I, 2, 6. ↩︎

  12. To eat the residue of the meal of any person except that left by the teacher and other Gurus, is not permitted to a student; see also below, I, 1, 4, 1 seq.; Manu II, 56; Yājñ. I, 33. ↩︎

  13. The formula to be used by a Brāhmaṇa is, ‘Lady, give alms;’ that to be used by a Kṣatriya, ‘Give, lady, alms;’ and that used by a Vaiśya, ‘Give alms, lady.’ Manu II, 49; Yājñ. I, 30; Āśv. Gṛ. Sū. I, 22, 8. ↩︎

  14. The words with which be announces the alms are, Idam ittham āhṛtam, ’this much have I received.’ Manu II, 51; Yājñ. I, 2, 7; Āśv. Gṛ. Sū. I, 22, 10. ↩︎

  15. The answer of the teacher is, Saumya tvameva bhuṅkṣva, ‘friend, eat thou.’ ↩︎

  16. Regarding the term Śrotriya, see below, II, 3, 6. 4. ↩︎

  17. गौ० ध० २. ४०. ↩︎

  18. ‘The meaning of this Sūtra is, that the rule given, Sūtra 42 (below), for a pupil who is on a journey, shall hold good also for a pupil who is at home, if (in the absence of his teacher) no Śrotriyas are to be found (from whom he can receive the permission to eat).’–Haradatta. ↩︎

  19. ‘He commits no sin, if he has the alms-pot cleaned by somebody else. Some say that the Sūtra refers to both vessels (the alms-pot and his own dish).’ ↩︎

  20. An Ārya is a person belonging to one of the first three castes (see below). The Ārya must be a boy who is not initiated, because children are kāmabhakṣāḥ, i.e. allowed to eat what they like, even leavings. ↩︎

  21. This rule holds good if no Śrotriyas are near. If Śrotriyas are to be found, Sūtra 34 applies. Agni, the god of fire, is considered to be of the Brahminical caste, and hence he takes the place of the teacher or of the Śrotriyas. See also Manu II, 247, p. 14 248, and the passages collected from the Brāhmaṇas, by Prof. Weber, Ind. Stud. IX, 39. ↩︎

  22. Manu II, 231. ↩︎