३५ प्रवर्ग्योपसदां विशेषाः

प्रवर्ग्येण प्रचरिष्यन्तः संवृण्वन्तीत्यादि । अग्रेण गार्हपत्यं दर्भान् संस्तीर्य । देव पुरश्चरेति महावीरानासादयति । सर्वाणि च प्रवर्ग्यपात्राणि । मेथीं मयूखान् सम्राडासन्दीं विशाखदामानीति वर्जयित्वा । पवित्रकरणादि पूर्ववत् । तस्मिन्नप्रचरणीयौ महावीरावुपावहरतीत्यतं कृत्वा । उत्तरेणाहवनीयं शृतदध्यासादयतीत्यादि । प्रतिप्रस्थाता :- रात्रिर्ज्योतिः केतुना जुषताꣳसुज्योतिर्ज्योतिषाꣳ स्वाहा । रात्रियै ज्योतिष इदम् । सायं रौहिणं जुहोति । अपीपरो माह्नो रात्रियै मा पाह्येषा ते अग्ने समित्तया समिध्यस्वार्युमे दा वर्चसा मांजीस्स्वाहा सायं काण्टकीं समिधमादधाति । अह्ने ज्योतिष इदम् । भूर्भुवस्सुवः अग्निर्ज्योतिर्ज्योतिरग्निस्स्वाहा सायमग्निहोत्रं जुहोति । अग्नये ज्योतिष इदम् । इषे त्वा । ओषधीभ्यस्त्वौषधीर्जिन्व बर्हिषि लेपं निमृज्य इत्यादि । स्वाहा त्वा नक्षत्रेभ्यः सायं परिघर्म्यं संम्राडासन्द्यां सादयति । पूर्ववदुपसदं कृत्वा । अग्नीन्मदन्त्यापा इत्यादि । सव्योत्तानैस्तु सायं निह्नवः । अधिवृक्षसूर्ये अग्नीन्ज्योतिष्मतः कुरुतेत्यादि । यदहस्सोमं क्रीणीयुश्चतुरस्सायं दुह्युस्त्रीन् प्रातर्द्वौ सायमेकमुत्तमे । सर्वान् सायमाशिरे । अत्र चतुस्तनं व्रतं यजमानाय प्रयच्छति या ते अग्ने रुद्रिया तनूः इति व्रतयति । जागर्त्येतां रात्रिम् । सन्तिष्ठते द्वितीयमहः ॥