०२ तृतीयसवनम्

॥ अथ तृतीयसवनम् ॥

आदित्यग्रहप्रचारः

आदित्यारम्भणं तृतीयसवनम् । हविर्धानस्योभे द्वारौ संवृत्यादित्यपात्रेण य आदित्यस्थाल्यां द्विदेवत्यग्रहसम्पातास्तेभ्यस्सोमं गृह्णाति । कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे । उपोपेन्नु मघवन् भूय इन्नु ते दानं देवस्य पृच्यते । उपयामगृहीतोऽस्यादित्येभ्यस्त्वा एकदेशं सोमं गृहीत्वा कदा चन प्रयुच्छस्युभे नि पासि जन्मनी । तुरीयादित्य सवनं त इन्द्रियमातस्थावमृतं दिवि । उपयामगृहीतोऽस्यादित्येभ्यस्त्वा तस्मिन् शृतातङ्क्यं दधि गृहीत्वा । यज्ञो देवानां प्रत्येति सुम्नमादित्यासो भवता मृडयन्तः । आवोर्वाची सुमतिर्ववृत्यादꣳहोश्चिद्या वरिवोवित्तरासत् । उपयामगृहीतोऽस्यादित्येभ्यस्त्वा पुनस्सोमं गृहीत्वा । विवस्व आदित्यैष ते सोमपीथस्तेन मन्दस्व तेन तृप्य तृप्यास्म ते वयं तर्पयितारः तस्मिन् ग्रावाणमुपांशुसवनमवधाय । तेनैनं लोडयित्वा ग्रावाणं यथास्थानं निधाय । सूर्यो मा देवो देवेभ्यः पातु वायुरन्तरिक्षाद्यजमानोऽग्निर्मा पातु चक्षुषः । सक्ष शूष सवितर्विश्वचर्षण एतेभिस्सोम नामभिर्विधेम ते तेभिस्सोम नामभिर्विधेम ते दर्भैर्हस्तेनापिधायोत्तिष्ठति । अहं परस्तादहमवस्तादहं ज्योतिषा वितमो ववार । यदन्तरिक्षं तदु मे पिता भूदहꣳ सूर्यमुभयतो ददर्शाहं भूयासमुत्तमस्समानानां आदित्यं यजमानोऽन्वारभत आ होमात् । कविर्यज्ञस्य वि तनोति पन्थां नाकस्य पृष्ठे अधि रोचने दिवः । येन हव्यं वहसि यासि दूत इतः प्रचेता अमुतस्सनीयान् हरति । आ समुद्रादान्तरिक्षात् प्रजापतिरुदधिं च्यावयातीन्द्रः प्रस्नौतु मरुतो वर्षयन्तु दर्भैराच्यावयति । आदित्येभ्योऽनुब्रूहि प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महस्व सरस्वपतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्यः इति पुरोनुवाक्यां सम्प्रेष्यति । आश्राव्य प्रत्याश्राविते । आदित्येभ्यः प्रेष्य प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महस्व सरस्वपतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्यः इति सम्प्रैषौ । यास्ते विश्वास्समिधस्सन्त्यग्ने याः पृथिव्यां बर्हिषि सूर्ये याः । तास्ते गच्छन्त्वाहुतिं घृतस्य देवायते यजमानाय शर्म दर्भानाहवनीये प्रास्य अन्यत्रेक्षमाण आदित्यं तूष्णीं जुहोति । आदित्येभ्य इदम् । न हुत्वान्वीक्षेत । सूदवदादित्यपात्रमायतने सादयति ।

महाभिषवः

अथ महाभिषवः । होतृचमसे वसतीवरीरानीय निग्राभ्याः करोति । निग्राभ्यास्स्थ देवश्रुत इत्यादि । अस्मत्सखा त्वं देव सोम जागतेन छन्दसा विश्वेषां देवानां प्रियं पाथो अपीहि अदाभ्यांशुम् । यत्ते सोमादाभ्यम् इत्युपांशुपावनौ चापिसृज्य । यश्चोपांशुपात्रे अंशुस्तमृजीषे अपिसृज्य । प्रातस्सवनवन्महाभिषवः । पुरस्तादध्वर्युरित्यादि ऋजीषोपोहनान्ते । प्रतिप्रस्थातस्सवनीयान्निर्वप । पयस्यावर्जं सवनीयाः । कर्मणे वामित्यादि । प्रातस्सवने एव उपहितेषु कपालेषु अङ्गाराध्यूहनादि इराभूतिरित्यन्तं प्रतिप्रस्थाता करोति ।

आशिरावनयनम्

आग्नीध्रे पत्नी आशिरं मथित्वा अपरया द्वारा हविर्धानं प्रपादयति । पूर्वया यजमानः प्रपद्यते । पूतभृतो बिले प्रतिहर्ता उदीचीनदशं पवित्रं वितत्य । तस्मिन् यजमानः पवित्रं त इत्यभिमन्त्र्य पुरस्तात् प्रत्यङ्तिष्ठन् मुख्यया सह पत्न्या आशिरमवनयति । अस्मे देवासो वपुषे चिकित्सत यमाशिरा दम्पती वाममश्नुतः । पुमान् पुत्रो जायते विन्दते वस्वथ विश्वे अरपा एधते गृहः ॥ आशीर्दाया दम्पती वाममश्नुतामरिष्टो रायस्सचताꣳ समोकसा । य आसिचत्सन्दुग्धं कुम्भ्या सहेष्टेन यामन्नमतिं जहातु सः ॥ सर्पिर्ग्रीवी पीवर्यस्य जाया पीवानः पुत्रा अकृशासो अस्य । सहजानिर्यस्सुमुखस्यमान इन्द्रायाशिरꣳ सह कुम्भ्यादात् ॥ आशीर्म ऊर्जमुत सुप्रजास्त्वमिषं दधातु द्रविणꣳ सवर्चसम् । सञ्जयन् क्षेत्राणि सहसाऽहमिन्द्र कृण्वानो अन्याꣳ अधरान् सपत्नान् ॥ ततो द्रोणकलशे तूष्णीं दशापवित्रं निधाय तस्मिन् होतृचमसेन धारां स्रावयति । अध्वर्युर्धाराग्रहणकाले आग्रयणमेव गृह्णाति चतसृभ्यो धाराभ्यः । आग्रयणादुत्सिच्य तां द्वितीयां धारां करोति । आदित्यस्थाल्या तृतीयाम् । आदित्यग्रहसंपाताच्चतुर्थीम् । ये देवा दिव्येकादश स्थ इत्यादिना गृहीत्वा त्रिर्हिंकृत्य सोमः पवत इत्यादि । विरमति धारा । एकधनानां किञ्चित् स्थापयित्वा आधवनीयेऽवनीय पूतभृतो बिल इत्यादि । पञ्चहोत्राभिमर्शनान्ते । द्वौ समुद्रौ । द्वे द्रधसी । परिभूरग्निम् । आत्मने मे । पुष्ट्यै मे । विष्णोर्जठरमसि । इन्द्रस्य जठरमसि । विश्वेषां देवानां जठरमसि । सोम त्वां वृणीमहे । शृतोऽस्यात्मानं मे । शृतास्स्थ पुष्टिं मे । प्रजपतेर्जठरमसि । इन्द्रस्यजठरमसि । विश्वेषां देवानां जठरमसि । शृतस्त्वं इत्यादि ।

आर्भवपवमानसर्पणम्

वैप्रुषान् सप्तहोतारं च हुत्वा माध्यन्दिनवदार्भवपवमानं सर्पन्ति । वागग्रेगाः । जागतः पन्था आदित्या देवता वृकेणापरिपरेण पथा स्वस्त्यादित्यानशीय सर्पणे विकारः । वायुर्हिङ्कर्ता । ब्रह्मा - देव सवितः । सुदीतिरस्यादित्येभ्यस्त्वादित्यां जिन्व । ओꣳ स्तुत । आयुषे हिं कुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै मेऽवरुद्ध्यै पुरस्तादार्भवपवमानाद्यजमानो जपति । पञ्च होतारं व्याचष्टे आयुर्वै हिं कुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै मेऽवरुद्ध्यै इति च । स्तूयमाने च पञ्चहोतारं जपति । पुरो३१जी३तीवो अन्धा३सा इति मध्यमायां च स्तोत्रियायां सघासि जगती छन्दा अनु त्वा रभे स्वस्ति मा सं पारय अन्वारोहं जपति । स्तुतस्य स्तुतमसि । स्तुतेऽध्वर्युः सम्प्रेष्यति१ अग्नीदग्नीन् विहर बर्हिस्तृणीहि पुरोडाशाꣳ अलङ्कुरु प्रतिप्रस्थातः पशौ सं वदस्व । अत्र शलाकाभिर्ज्वलतो धिष्णियान् विहृतान्न व्याघारयेत् । उपरिष्टाद्व्याघारणम् । आग्नीध्रः - कर्मणे वामित्यादि । अलङ्करणान्ते विष्णो त्वं नो अन्तमः । प्रतिप्रस्थाता शृतꣳ हवी३श्शमितः इत्यादि हृदयाभिघारणान्तं कृत्वा२ । अध्वर्युः - यस्त आत्मेत्यादि । अग्नये छागस्य हविषोऽनुब्रू३हि । अग्नये छागस्य हविषः प्रेष्य । अग्नय इदम् । अग्नेरहं देवयज्ययेन्द्रियावी भूयासम् । जेमानम् इति वा । पश्विडायां भूयस्येहीत्यादि सा मे सत्याशीराशीर्म ऊर्जमिति इति च भवति । मार्जनान्ते सोमः पवित्रꣳ स मा पुनातु । कलशो ह्वयताम् । सोमो ह्वयताम् । प्रतिप्रस्थाता सवनीयानासादयति । जुह्वामुपस्तीर्य । तृतीयस्य सवनस्येन्द्राय पुरोडाशानामनुब्रू३हि । तृतीयस्य सवनस्येन्द्राय पुरोडाशानां प्रेष्य इति सम्प्रेषौ ।

तृतीयसवनस्य होतृकाणां चमसप्रचारः

होत्र इडां हृत्वा हविर्धानं गच्छन् सम्प्रेष्यति । उन्नीयमानेभ्योऽनुब्रू३हि । प्रचरणकाले होतृचमसमध्वर्युरादत्ते । तृतीयस्य सवनस्यर्भुमतो विभुमतः प्रभुमतो वाजवतस्सवितृवतो बृहस्पतिवतो विश्वदेव्यावतस्तीव्रां आशीर्वत इन्द्राय सोमान् इत्यादि । श्येनाय पत्वने स्वाहा वषट्कृते जुहोति । वट्स्वयमभिगूर्ताय नमस्स्वाहा अनुवषट्कृते । इन्द्राय ऋभुमत इदम् । अग्नये स्विष्टकृत इदम् । प्रैतु होतुश्चमस इत्यादि । मैत्रावरुणचमसमादाय विष्टम्भाय धर्मणे स्वाहा । वट्स्वयमभिगूर्ताय नमस्स्वाहा इति सर्वत्रानुवषट्कृते । इन्द्रावरुणाभ्यामिदम् । अग्नये स्विष्टकृत इदम् इति सर्वत्रानुवट्कृते । परिधये जनप्रथनाय स्वाहा ब्राह्मणाच्छंसिचमसे । इन्द्राबृहस्पतिभ्यामिदम् । ऊर्जे होत्राणाꣳ स्वाहा पोतृचमसे । मरुद्भ्य इदम् । पयसे होत्राणाꣳ स्वाहा नेष्टृचमसे । त्वष्ट्र इदम् । प्रजापतये मनवे स्वाहा अच्छावाकचमसे । इन्द्राविष्णुभ्यामिदम् । ऋतमृतपास्सुवर्वाट्स्वाहा आग्नीध्रचमसे । अग्नये जातवेदस इदम् । तृम्पताꣳ होत्रा मधोर्घृतस्य सर्वान् हुत्वाध्वर्युर्जपति । आग्नीध्रचमसमादाय । सद एत्य अयाडग्नीदित्याचष्टे । पर्वाञ्जनादि पुरोडाशं विहाय हविश्शेषान् भक्षयन्ति । ततश्चमसानां भक्षणम् । होतृचमसमध्वर्युः प्रतिभक्षयति । होतृकाणां च तैस्तैस्सह । होतुः प्रथमं स्वचमसे द्विर्भक्षणम् । मध्यतःकारिणां च । होतृकाणां चमसेषु सकृत् । तेषां स्वस्वचमसे द्विर्भक्षणम् । ततस्समाख्या भक्षणम् । सर्वेषां चमसाप्यायने वसतीवरीस्समाप्तिः ।

पितृभ्यः पिण्डदानम्

सन्नेषु नाराशंसेषु चमसिनः स्वं स्वं चमसमनून्यन्ते१ । प्राचीनावीतिनः एतत्ते ततासौ ये च त्वामनु इत्येतैः प्रतिमन्त्रं त्रींस्त्रीन् पुरोडाशशकलानुपवपन्ते । स्वेभ्यः पितृभ्यः एव । नमो वः पितरो रसाय नमो वः पितरश्शुष्माय नमो वः पितरो जीवाय नमो वः पितरस्स्वधायै नमो वः पितरो मन्यवे नमो वः पितरो घोराय पितरो नमो वो य एतस्मिल्लोके स्थ युष्माꣳस्तेनु येऽस्मिल्लोके मां तेनु य एतस्मिल्लोके स्थ यूयं तेषां वसिष्ठा भूयास्त येऽस्मिल्लोकेऽहं तेषां वसिष्ठो भूयासम् इति नमस्कारान् जपन्ति । सूर्यं ते चक्षुः इति षड्ढोतारं यजमानो व्याचष्टे । उपवीतिनः प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयꣳ स्याम पतयो रयीणाम् इति प्राजापत्ययर्चावतिष्ठन्ते ।

सावित्रग्रहग्रहणं, प्रचारश्च

वाममद्य सवितर्वाममु श्वो दिवेदिवे वाममस्मभ्यꣳ सावीः । वामस्य हि क्षयस्य देव भूरेरया धिया वामभाजस्स्याम । उपयामगृहीतोऽसि देवाय त्वा सवित्रे अन्तर्यामपात्रेण सावित्रमाग्रयणाद्गृहीत्वा न सादयति । पवित्रदशाभिः परिमृज्य तमादायाहवनीयं गत्वा । देवाय सवित्रेऽनुब्रू३हि । आश्राव्य प्रत्याश्राविते देवाय सवित्रे प्रेष्य । नानुवषट्कारो न भक्षयति । देवाय सवित्र इदम् ।

वैश्वदेवशस्त्रम्

एतेनैव सावशेषेण वैश्वदेवं पूतभृतो गृह्णाति उपयामगृहीतोऽसि सुशर्मासि सुप्रतिष्ठानो बृहदुक्षे नमः गृहीत्वा पवित्रदशाभिः परिमृज्य एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः सादयति । न स्तोत्रं भवति । इडा देवहूरित्यादि । वैश्वदेवं प्रतिगृणाति । प्र द्यावा यज्ञैः पृथिवी ऋतावृधेत्यभिज्ञाय उभयतो मोदं प्रतिगृणाति । मदा मोद इव इत्यर्धर्चे । मोदा मोद इव इत्यवसानेषु । आ व्याहावात् । नियुद्भिर्वायविहता विमुञ्चेत्यभिज्ञाय प्रतिप्रस्थाता द्विदेवत्यपात्राणि वायुर्वो विमुञ्चतु इति विमुच्याऽपरया द्वारा निर्हृत्य मार्जालीये प्रक्षाल्य पूर्वयातिहृत्य यथायतनं सादयति । शस्त्रस्य शस्त्रमसि । अग्नये पथिकृत इत्यादि शस्त्रप्रायश्चित्तं हुत्वा । उक्थशा यज सोमस्य वषट्कृतानुवषट्कृते जुहोति । अनुप्रकम्पयन्ति नाराशंसान् । विश्वेभ्यो देवेभ्य इदम् । काव्येभ्यः पितृभ्य इदम् । अग्नये स्विष्टकृत इदम् । ग्रहमध्वर्युः प्रतिभक्षयति । सर्वभक्षाश्चमसा भवन्ति ॥

सौम्यचरोः करणं, प्रचारश्च

सौम्यस्य चरोस्तन्त्रं प्रक्रमयति । उत्तरेण गार्हपत्याहवनीयौ दर्भान् संस्तीर्य स्थालीम् शूर्पं च कृष्णाजिनं च दर्भं च उलूखलं च मुसलं च । पुरतः पात्रीं मेक्षणं उत्पवनार्थपात्रं दर्भं च । पवित्रे कृत्वा यजमान वाचं यच्छ । सं विशन्ताम् इत्यादि । सोमाय जुष्टं निर्वपामि । सोम हव्यꣳ रक्षस्व । सोमाय वो जुष्टं प्रोक्षामि । शुन्धध्वम् इति सर्वाभिरद्भिस्त्रिः प्रोक्षति । कृष्णाजिनादानादि । हस्तेन तुषोपवापः । धृष्टिरसि । ध्रुवोऽसि इति स्थालीमुपदधाति । तण्डुलानुत्पूय देवो व इत्यप उत्पूय स्थाल्यामासिञ्चति । घर्मोऽसि इति स्थाल्यां तण्डुलान् क्षिपति । अन्तरितꣳ रक्षः । अविदहन्तश्श्रपयत । अयं प्राणश्च इति प्रस्तरे पवित्रे अपिसृज्य । तूष्णीमभिघार्योद्वास्य । देवस्त्वा सविता मध्वानक्तु । प्रियेणेत्यासादनम् । अयं यज्ञो, ममाग्ने, चतुर्होता इत्यासन्नाभिमर्शनम् । अध्वर्युः - अन्तरा यूपमाहवनीयं च स्रुचौ हृत्वा दक्षिणत उपविश्य । प्राचीनावीती यजमानः पञ्चहोतारं वदेत् । अध्वर्युः प्राचीनावीती जुह्वामुपस्तीर्य हस्तेन प्रथममवदानमवद्यति । मेक्षणेनोत्तरम् । अभिघार्य न हविः प्रत्यभिघारयति । उदङ्ङतिक्रम्य दक्षिणामुखस्तिष्ठन्नाश्राव्य प्रत्याश्राविते सौम्यस्य यज । वषट्कृते दक्षिणार्धे जुहोति । सोमायेदम् । सोमस्याहं देवयज्यया वृत्रहा भूयासम् । यज्ञोपवीत्यप उपस्पृश्य । यथेतं गत्वा जुह्वां चतुर्गृहीतं गृहीत्वा दक्षिणातिक्रम्याश्राव्य प्रत्याश्रविते घृतस्य [उपांशूक्त्वा] यज [उच्चैः] । वषट्कृते जुहोति । अग्नाविष्णुभ्यामिदम् । दब्धिरसि १। प्रत्याक्रम्य आज्येन चरुमभिपूर्य उद्गातृभ्यो हरन्ति । उद्गातारोऽवेक्षन्ते । अत्र पुनः शलाकाभिर्ज्वलतो धिष्णियान् विहृतानाज्येनैव प्रचरण्यामष्टगृहीतेन व्याघार्य धारयति धिष्णियानाज्यशेषं च । आहवनीयं न व्याघारयति ।

पात्नीवतग्रहप्रचारः

उपयामगृहीतोऽसि बृहस्पतिसुतस्य त इन्दो इन्द्रियावतः पत्नीवन्तं ग्रहं गृह्णामि उपांशुपात्रेण पात्नीवतमाग्रयणाद्गृहीत्वा पवित्रदशाभिः परिमृज्य न सादयति । व्याघारणशेषेण श्रीत्वाश्राव्य प्रत्याश्रविते संप्रेष्यति । अग्नीत् [उच्चैः] पात्नीवतस्य [उपांशु] यज [उच्चैः] । वषट्कृते जुहोति । अग्ना३इ पत्नीवा३स्सजूर्देवेन त्वष्ट्रा सोमं पिब स्वाहा । अग्नये पात्नीवते त्वष्ट्र इदम् । ततः संप्रेष्यति । अग्नीन्नेष्टुरुपस्थमासीद नेष्टः पत्नीमुदानयोन्नेतर्होतुश्चमसमनून्नय होतृचमसे ध्रुवायावकाशं कुरूद्गात्रा पत्नीꣳ सङ्ख्यापयाप उप प्रवर्तय । अन्तरा नेष्टारं धिष्णियं चाग्नीध्रो व्यवसृप्य भक्षयति । तमध्वर्युः प्रतिभक्षयति । पूतभृतो बिल इत्यादि । होतृचमसे ध्रुवायावकाशं कुर्वन् होतृचमसमुख्यान् चमसानुन्नयन् दशाभिः कलशौ मृष्ट्वा न्युब्जति ।

यज्ञायज्ञियस्तोत्रोपाकरणं, आग्निमारुतशस्त्रं च

असर्ज्यसर्जि इति यज्ञायज्ञियस्य स्तोत्रमुपाकरोति । ब्रह्मा - देव सवितः । ओजोऽसि पितृभ्यस्त्वा पितॄन् जिन्व । ओꣳ स्तुत । ज्वलयन्ति धिष्णियान् । प्रावृतशिरस्काः यज्ञायज्ञियेन स्तुवते । ये प्रसृप्तास्स्युस्ते सर्वेऽग्निष्टोममुप गायेयुः । सप्तहोतारं यजमानो व्याचष्टे । विश्वस्य ते विश्वावतो वृष्णियावतस्तवाग्ने वामीरनु सन्दृशि विश्वा रेताꣳषि धिषीय नेष्टा हिङ्कारमनूद्गात्रा पत्नीं सङ्ख्यापयत्या तिसृभ्यस्स्तोत्रीयाभ्यः । अगन् देवान् यज्ञो नि देवीर्देवेभ्यो यज्ञमशिष-न्नस्मिन् सुन्वति यजमान आशिषस्स्वाहाकृतास्समुद्रेष्ठा गन्धर्वमा तिष्ठतानु । वातस्य पत्मन्निड ईडिताः पत्न्यप उपप्रवर्तयति । दक्षिणेनोरुणा नग्नेन प्राचीमुदीचीर्वा आभिमुख्यमूर्वोरुपप्रवर्तयेदित्येके । आ तिसृभ्यस्स्तोत्रीयाभ्यस्त्रिस्सङ्ख्यापनं प्रवर्तनं निनयनमित्येके । स्तुतस्य स्तुतमसि । इडा देवहूः । अभ्यग्रमाग्निमारुतं१ प्रतिगृणाति । आपो हि ष्ठा मयोभुव इत्यभिज्ञाय अपो विषिञ्चन् प्रतिगृणाति । स्वादुष्किलायं मधुमान् उतायुमिति होतुरभिज्ञाय उभयतो मोदं प्रतिगृणाति । मदामोदैव मोदामोदैव इत्या व्याहावात् । परिधानीयायां द्विः शस्तायाम् । भूतमसि भूते मा धा मुखमसि मुखं भूयासम् प्रतिप्रस्थाता ध्रुवमवेक्ष्य । द्यावापृथिवीभ्यां त्वा परिगृह्णामि अञ्जलिना परिगृह्य । विश्वे त्वा देवा वैश्वानराः प्रच्यावयन्तु दिवि देवान् दृꣳहान्तरिक्षे वयाꣳसि पृथिव्यां पार्थिवान् हृत्वा । ध्रुवं ध्रुवेण हविषाव सोमं नयामसि । यथा नस्सर्वमिज्जगदयक्ष्मꣳ सुमना असत् । यथा न इन्द्र इद्दिशः केवलीस्सर्वास्समनसः करत् । यथा नस्सर्वा इद्दिशोऽस्माकं केवलीरसन्न् पुरस्तात् प्रत्यङ्ङासीनो होतृचमसे ध्रुवमवनयति । यजमानः - शस्त्रस्य शस्त्रमसि । अध्वर्युः - उक्थं वाचीन्द्राय इत्याह तृतीयसवनं प्रतिगीर्य । शस्त्रं शस्त्रं वा । शस्त्रप्रायश्चित्तं हुत्वा प्रचरणकाले होतृचमसमध्वर्युरादत्ते । चमसान्श्चमसाध्वर्यवः आश्राव्य प्रत्याश्राविते संप्रेष्यति उक्थशा यज सोमानाम् । वषट्कृतानुवषट्कृते हुत्वा हरति भक्षम् । अग्नये वैश्वानराय मरुद्भ्य इदम् । अग्नये स्विष्टकृत इदम् । होतृचमसमध्वर्युः प्रति भक्षयति । भक्षेहीत्यादि । होतरुपह्वयस्व । सुभूरसि श्रेष्ठो रश्मीनां प्रियो देवानाꣳ सꣳसदनीयः । तं त्वा सुभव देवा अभि संविशन्तु । इषोऽसि त्वेषोऽसि नृम्णोऽसि यह्वोऽसि व्रतोऽसि स्वोऽसि चारणोऽसि तस्य त इषस्य त्वेषस्य नृम्णस्य यह्वस्य व्रतस्य स्वस्य चारणस्य शूद्रस्य चार्यस्य च भुक्षिषीय भक्षयति । हिन्व मे । सर्वभक्षाश्चमसा भवन्ति । प्रक्षालितेषु चमसेषु । यथा त्वꣳ सूर्यासि विश्वदर्शत एवमहं विश्वदर्शतो भूयासम् आदित्यं यजमान उपतिष्ठते । आयुर्म इन्द्रियं धेह्यदो म आगच्छतु आहवनीयम् । यत्कामयते तस्य नाम गृह्णाति ।

अनूयाज उपयड्ढोमादि पाशुकं कर्म

अग्नीदौपयजानङ्गारानाहरेत्येतदादि पाशुकं कर्म प्रतिपद्यते । अनूयाजान्ते जुह्वां स्वरुमवधाय द्यां ते धूमो गच्छत्वन्तरिक्षमर्चिः पृथिवीं भस्मना पृणस्व स्वाहा । स्वरव इदम् । सूक्तवाके अग्नय इदम् । अग्नेरहमुज्जितिम् । सोमायेदम् । सोमस्याहमुज्जितिम् । अग्नय इदम् । अग्नेरहमुज्जितिम् । वनस्पतय इदम् । वनस्पतेरहमुज्जितिम् । इन्द्राय वसुमत इदम् । इन्द्राय रुद्रवत इदम् । इन्द्रायादित्यवत ऋभुमते विभुमते प्रभुमते वाजवते१ बृहस्पतिवते विश्वदेव्यावत इदम्२ । देवेभ्य आज्यपेभ्य इत्यादि । एमा अग्मन्नित्यादि विद्यते ।

वाजिनहोमः

परिधीन् प्रहृत्य संस्रावान्तं कृत्वा वाजिनपात्र उपस्तीर्य अन्तर्वेदि बर्हिरनुविषिञ्चन् वाजिनं गृह्णाति । नाभिघारयति । वाजिभ्योऽनुब्रू३हि । वाजिनो यज । वषट्कृते जुहोत्यनुवषट्कृते च । वाजिभ्य इदम् । वाजिनामहं देवयज्ययेन्द्रियावी । जेमानम् इति वा । अग्नये स्विष्टकृत इदम् । पशुबन्धवद्दिशः प्रतीज्या । अन्तर्वेदि शेषं सर्वे समुपहूय भक्षयन्ति । वाजिनां भक्षो अवतु वाजो अस्मान् रेतस्सिक्तममृतं बलाय । स न इन्द्रियं द्रविणम् दधातु मा रिषाम वाजिनं भक्षयन्तः । तस्य ते वाजिभिर्भक्षङ्कृतस्य वाजिभिस्सुतस्य वाजिपीतस्य वाजिनस्योपहूतस्योपहूतो भक्षयामि भक्षयित्वा आचम्य ।

हारियोजनहोमः

अथोन्नेता हारियोजनं गृह्णाति । उपयामगृहीतोऽसि हरिरसि हारियोजनो हर्यो स्थाता वज्रस्य भर्ता पृश्नेः प्रेता तस्य ते देव सोमेष्टयजुषस्स्तुतस्तोमस्य शस्तोक्थस्य हरिवन्तं ग्रहं गृह्णामि द्रोणकलशेन सर्वमाग्रयणं गृहीत्वा न सादयति । पवित्रदशाभिः परिमृज्य बह्वीभिर्धानाभिः श्रीत्वा शीर्षन्नधिनिधायोपनिष्क्रम्य । इन्द्राय हरिवतेऽनुब्रू३हि । इन्द्राय हरिवते प्रेष्य । हरीस्थ हर्योर्धानास्सहसोमा इन्द्राय स्वाहा विक्रम्य वषट्कृतानुवषट्कृते जुहोति । इन्द्राय हरिवत इदम् । अग्नये स्विष्टकृत इदम् । हरति भक्षम् । होतुर्भक्षणानन्तरमपरेणोत्तरवेदिं द्रोणकलशं प्रतिष्ठाप्य उन्नेतर्युपहवमिष्ट्वा सर्वे हारियोजनं भक्षयन्ति । उन्नेता मुख्यादीन् सर्वानुपहूय भक्षयति । उन्नेतरुपह्वयस्वेति सर्वे उन्नेतारमुपहूय भक्षयन्ति । भक्षेहीत्यादि सर्वेषां समानम्३ । उन्नेता भक्षेहीत्यादि । ४ होतरुपह्वयस्व । अध्वर्यवुपह्वयस्व । ब्रह्मन्नुपह्वयस्व । उद्गातरुपह्वयस्व । प्रशास्तरुपह्वयस्व । प्रतिप्रस्थातरुपह्वयस्व । ब्रह्मन्नुपह्वयस्व । प्रस्तोतरुपह्वयस्व । अच्छावाकोपह्वयस्व । नेष्टरुपह्वयस्व । अग्नीदुपह्वयस्व । प्रतिहर्तरुपह्वयस्व । ग्रावस्तुदुपह्वयस्व । पोतरुपह्वयस्व । सुब्रह्मण्योपह्वयस्व । यजमानोपह्वयस्व इति सर्वेषाम् । इष्टयजुषस्ते देव सोम स्तुतस्तोमस्य शस्तोक्थस्य हरिवत इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि भक्षयित्वा आचम्य । पात्रान्तरेणोद्धृत्य बहिर्वेदि असंभिन्दन्तो धानानि निम्नानि कुर्वन्तः चिश्चिषाकारं भक्षयन्ति । कृष्यै क्षेमाय रय्यै पोषाय भक्षयित्वा जपन्ति । आपूर्या स्थामा पूरयत प्रजया च धनेन च उत्तरवेद्यां शेषान् न्युप्य । यन्म आत्मनो मिन्दाभूदग्निस्तत्पुनराहार्जातवेदा विचर्षणिः मिन्दयाहवनीयमुपतिष्ठन्ते । देवकृतस्यैनसोऽवयजनमसि । मनुष्य कृतस्यैनसोऽवयजनमसि । पितृकृतस्यैनसोऽवयजनमसि । आत्मकृतस्यैनसोऽवयजनमसि । अन्यकृतस्यैनसोऽवयजनमसि । एनस एनसोऽवयजनमसि आहवनीये षट्शकलानभ्याधायैकधनपरिशेषेषु हरिणीदूर्वाः प्रास्य संप्लोम्नाय तीव्रीकृत्य यथाचमसं व्यानीयापरेण चात्वालमास्तावे वा प्रत्यञ्चश्चमसिनः स्वं स्वं चमसमवघ्रेण भक्षयन्ति । ब्रह्मयजमानसदस्याः अप्सु धौतस्य सोमदेवते नृभिस्सुतस्येष्टयजुषस्तुतस्तोमस्य शस्तोक्थस्य यो भक्षो अश्वसनिर्यो गोसनिस्तस्य ते पितृभिर्भक्षङ्कृतस्योपहूतस्योपहूतो भक्षयामि भक्षयित्वा । समुद्रं वः प्रहिणोमि स्वां योनिमपिगच्छत । अरिष्टा अस्माकं वीरास्सन्तु मा परासेचि नस्त्वम् । अच्छायं वो मरुत श्लोक एत्वच्छा विष्णुं निषिक्तपामवोभिः । उत प्रजायै गृणते वयोधुर्यूयं पात स्वस्तिभिस्सदा नः अन्तर्वेदि शेषं निनीय ।

ऋत्विग्भिः सख्यविसर्जनम्

दधि क्राव्ण्णो अकार्षं — तारिषत् आग्नीध्रे दधिद्रप्सान् भक्षयन्ति । उभा कवी युवाना सत्या ता धर्मणस्पती । सत्यस्य धर्मणस्पते वि सख्यानि सृजामहे तानूनप्त्रिणो सख्यानि विसृजन्ते । आज्यलेपान् प्रक्षाल्येत्यादि । पशुबन्धवत् पत्नीसंयाजाः । वेदोऽसीति वेदाभिमर्शनान्ते पिष्टलेपफलीकरणहोमः । यथेतमाहनीयं गत्वेत्यादि ऐष्टिकप्रायश्चित्तानि हुत्वा । आप्यायतामिति सकृध्रुवामाप्याय्य ।

समिष्टयजुषः होमः

ध्रौवमाज्यं जुह्वां नवगृहीतं गृह्णाति । आप्यायतामिति पञ्चकृत्व आप्याय्य शेषमनाप्याय्य ध्रौवसमाप्तिः । धाता रातिरित्यन्तर्वेद्यूर्ध्वस्तिष्ठन् सन्ततं समशो नव समिष्टयजूंषि जुहोति । धाता रातिस्सवितेदं जुषन्तां प्रजापतिर्निधिपतिर्नो अग्निः । त्वष्टा विष्णुः प्रजया सꣳ रराणो यजमानाय द्रविणं दधातु स्वाहा ॥ धातृसवितृप्रजापत्यग्नित्वष्टृविष्णुभ्य इदम् । समिन्द्र णो मनसा नेषि गोभिस्सꣳ सूरिभिर्मघवन्थ्सꣳ स्वस्त्या । सं ब्रह्मणा देवकृतं यदस्ति सं देवानाꣳ सुमत्या यज्ञियानाꣳ स्वाहा ॥ इन्द्रायेदम् । सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सꣳ शिवेन । त्वष्टा नो अत्र वरिवः कृणोत्वनुमार्ष्टु तनुवो यद्विलिष्टꣳ स्वाहा ॥ त्वष्ट्र इदम् । यदद्य त्वा प्रयति यज्ञे अस्मिन्नग्ने होतारमवृणीमहीह । ऋधगयाडृधगुताशमिष्ठाः प्रजानन् यज्ञमुपयाहि विद्वान्थ्स्वाहा ॥ अग्नय इदम् । स्वगा वो देवास्सदनमकर्म य आ जग्म सवनेदं जुषाणाः । जक्षिवाꣳसः पपिवाꣳसश्च विश्वेस्मे धत्त वसवो वसूनि स्वाहा ॥ विश्वेभ्यो देवेभ्य इदम् । यानावह उशतो देव देवान् तान् प्रेरय स्वे अग्ने सधस्थे । वहमाना भरमाणा हवीꣳषि वसुं घर्मं दिवमातिष्ठतानु स्वाहा ॥ अग्नय इदम् । यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ स्वां योनिं गच्छ स्वाहा ॥ यज्ञायेदम् । एष ते यज्ञो यज्ञपते सह सूक्तवाकस्सुवीरस्स्वाहा ॥ यज्ञपतय इदम् । देवा गातुविदो गातुं वित्वा गातुमित मनसस्पत इमं नो देव देवेषु यज्ञꣳ स्वाहा वाचि स्वाहा वाते धास्स्वाहा ॥ देवेभ्यो गातुविद्भ्यो यज्ञाय परमात्मन इदम् । नात्र बर्हिः प्रह्रियते । प्रतिपत्त्यन्तरविधानात् । नाभिस्तृणीहि । यौ देवा मनुष्येषूपवेषावधारयन् । ये अस्मदपचेतसस्तानस्मभ्यमिहा कुरुतम् । उपवेषावुपविष्टं नः प्रजां पुष्टिमथो धनम् । द्विपदो नश्चतुष्पदो ध्रुवाननपगां कुरुतम् इत्यूहेनोपवेषद्वयस्योद्वासनम् । यद्घर्मे कपालमुपचिन्वन्ति वेधसः । पूष्णस्तदपि व्रत इन्द्रवायू विमुञ्चतां इति द्विः भर्जनकपालयोर्विमोकः । पशुवत् हृदयशूलोद्वासनम् । शुगसीत्यादि अपो अन्वचारिषमित्यन्तम् ।

[ तद्यथा = अनुपस्पृशन् हृदयशूलमुदङ्परेत्यासञ्चरे पशूनामप उपनिनीय । शुष्कार्द्रयोस्सन्धा-वुद्वासयति । शुगसि तं पाप्मानमभि शोच योऽस्मान् द्वेष्टि यं च वयं द्विष्मः । सुमित्रा न आप ओषधयः सन्तु दुर्मित्रास्तस्मै भूयासुर्योऽस्मान् द्वेष्टि यं च वयं द्विष्मः तस्मिन् सह पत्नीका मार्जयित्वा । धाम्नो धाम्नो राजन्नितो वरुण नो मुञ्च यदापो अघ्निया वरुणेति शपामहे ततो वरुण नो मुञ्च । उदुत्तमं वरुण पाशमस्मदवाधमं विमध्यमꣳ श्रथाय । अथा वयमादित्य व्रते तवानागसो अदितये स्याम द्वाभ्यामादित्यमुपस्थाय । एधोऽस्येधिषीमहि । समिदसि । तेजोसि तेजो मयि धेहि आहवनीये तिस्रस्समिध आधाय । अपो अन्वचारिषꣳ रसेन समसृक्ष्महि । पयस्वाꣳ अग्न आगमं तं मा सꣳसृज वर्चसा आहवनीयमुपतिष्ठन्ते । ब्रह्मा अयाडग्निरित्यादि ।]

यजमानः - अग्निना देवेनेत्यादि गोमज्जपान्ते १ नमः स्वरुभ्यः इति यूपोपस्थानं कृत्वा ।

[ तद्यथा = नमस्स्वरुभ्यस्सन्नान्मावगातात्पश्चाद्दघ्वान्नं भूयासम् । शृङ्गाणी वेच्छृङ्गिणाꣳ सन्ददृश्रिरे । चषालवन्तस्स्वरवः पृथिव्याम् । ते देवासस्स्वरवस्तस्थिवाꣳसो नमस्सखिभ्यस्सन्नान्मावगात । आशासानस्सुवीर्यꣳ रायस्पोषꣳ स्वश्वियम् । बृहस्पतिना राया स्वगाकृतो मह्यं यजमानाय तिष्ठ यूपं यजमान उपतिष्ठते । वायवेष ते वायो इति च । ] न यज्ञ शं च मे । न वृष्टिरसि । ब्राह्मणाꣳस्तर्पयितवै १ इति संप्रेष्यति ।

सवनाहुतिः

ततः अग्निं नर इत्यादि सवनप्रायश्चित्तं कृत्वा । इदं तृतीयꣳ सवनङ्कवीनामृतेन ये चमस-मैरयन्त । ते सौधन्वनास्सुवरानशानास्स्विष्टिं नो अभि वसीयो नयन्तु स्वाहा ॥ सौधन्वनेभ्य ऋभुभ्य इदम् । प्रशास्तः प्रसुव इति संप्रेष्यति । ब्रह्मा तूष्णीं यथेतं प्रतिनिष्क्रामति । यजमानः - अग्निना देवेनेत्यादि जागतान् विष्णुक्रमान् क्रामति । सर्वेभिर्देवेभिः पृतनाजयाम्यानुष्टुभेन छन्दसैकविꣳशेन स्तोमेन वैराजेन साम्ना वषट्कारेण वज्रेण सर्वजान् भ्रातृव्यानधरान्पादया-म्यवैनान्बाधे प्रत्येनान्नुदेऽस्मिन् क्षयेऽस्मिन् भूमिलोके योऽस्मान् द्वेष्टि यं च वयं द्विष्मो विष्णोः क्रमेणात्येनान् क्रामामि । इति चतुर्थं । इन्द्रेण सयुजो वयꣳ सासह्याम पृतस्यतः । घ्नन्तो वृत्राण्यप्रति ॥ यत्ते अग्ने तेजस्तेनाहं तेजस्वी भूयासं यत्ते अग्ने वर्चस्तेनाहं वर्चस्वी भूयासं यत्ते अग्ने हरस्तेनाहꣳ हरस्वी भूयासम् आहवनीयं यजमान उपतिष्ठते । सन्तिष्ठते तृतीयसवनं तृतीयसवनम् ॥