ईशानबलिः

कालः

  • प्रतिवर्षं कार्यमिति केचित्। सकृद् अलमिति केचित्।
  • “शरदि वसन्ते वेति शास्त्रान्तरम् । आर्द्रया कर्तव्यमिति च । … तत्र फल्गुने मासि पूर्वपक्षे
    अष्टम्यार्द्रयासम्पद्यते सोऽस्य मुख्यः कालः ।” इति हरदत्तः।
  • (आपस्तम्बिषु शूलगवस्य स्थाने)

कर्म

१९ १३ ईशानाय स्थालीपाकम् ...{Loading}...

ईशानाय स्थालीपाकं श्रपयित्वा, क्षैत्रपत्यं च,
प्राचीमुदीचीं वा दिशम् उपतिष्क्रम्य +++(ग्रामात्)+++
स्थण्डिलं कल्पयित्वा
ऽग्नेर् उपसमाधानादि १३

१९ १४ अपरेणाग्निन् द्वे ...{Loading}...

अपरेणाग्निं द्वे कुटी कृत्वा १४

देवतावहनम्

२० ०१ उत्तरया ...{Loading}...

उत्तरया दक्षिणस्याम् ईशानम् आवाहयति १

१० आ त्वा ...{Loading}...

आ त्वा॑ वहन्तु॒ हर॑य॒स्+++(=हरितवर्णाश्वाः)+++ सचे॑तसश्
श्वे॒तैर् अश्वै॑स् स॒ह के॑तु॒मद्भिः॑ ।
वाता॑जिरै॒र्+++(=वातगतिभिः)+++ मम॑ ह॒व्याय॑ शर्व+++(←शॄ हिंसायाम्)+++ ।

२० ०२ लौकिक्या वाचोत्तरस्याम् ...{Loading}...

लौकिक्या वाचोत्तरस्यां मीढुषीम् २

२० ०३ मध्ये जयन्तम् ...{Loading}...

मध्ये जयन्तम्+++(=स्कन्दः, इन्द्रसूनुर् वा)+++ ३

होमः

२० ०४ यथोढमुदकानि प्रदाय ...{Loading}...

यथोढम् उदकानि प्रदाय
त्रीन् ओदनान्+++(→ओदनभागान्)+++ कल्पयित्वा
ऽग्निम् अभ्यानीयोत्तरैर् उपस्पर्शयित्वा
उत्तरैर् यथास्वम् ओदनेभ्यो हुत्वा
सर्वतस् समवदायोत्तरेण यजुषाग्निं स्विष्टकृतम् ।

११ -३० उपस्पृशतु मीढ्वान्मीढुषे ...{Loading}...

उप॑स्पृशतु मी॒ढ्वान्, मी॒ढुषे॒ स्वाहा।
उप॑स्पृशतु मी॒ढुषी॑ मी॒ढुष्यै॒ स्वाहा॑ ।
ज॒य॒न्तोप॑स्पृश जय॒न्ताय॒+++(=स्कन्दाय)+++ स्वाहा॑ ।

हवनम्

भ॒वाय॑ दे॒वाय॒ स्वाहा॑।
श॒र्वाय॑ दे॒वाय॒ स्वाहा।
ईशा॑नाय दे॒वाय॒ स्वाहा॑।
पशु॒पत॑ये दे॒वाय॒ स्वाहा॑।
रु॒द्राय॑+++(=रोदयित्रे)+++ दे॒वाय॒ स्वाहा।
उग्राय॑ दे॒वाय॒ स्वाहा॑।
भी॒माय॑ दे॒वाय॒ स्वाहा॑।
मह॒ते दे॒वाय॒ स्वाहा॑ ।

भ॒वस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑।
श॒र्वस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा।
ईशा॑नस्य दे॒वस्य॒ पत्न्यै॒ स्वाहा॑।
पशु॒पते॑र्दे॒वस्य॒ पत्न्यै॒ स्वाहा॑।
रु॒द्रस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑।
उ॒ग्रस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑।
भी॒मस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑।
मह॒तो दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ ।

ज॒य॒न्ताय॒ स्वाहा॑ ।

३१ अग्नये स्विष्टकृते ...{Loading}...

अ॒ग्नये॑ स्विष्ट॒कृते॒ सुहु॑तहुत॒ आहु॑तीनां॒ कामा॑नाꣳ समर्द्धयि॒त्रे स्वाहा॑ ।

उपस्थानम्

२० ०५ उत्तरेण ...{Loading}...

उत्तरेण यजुषोपस्थाय

३२ स्वस्ति नः ...{Loading}...

स्व॒स्ति नः॑ पूर्ण॒मुखः॒ परि॑क्रामतु ।

उत्तरैस् सहोदनानि पर्णान्य् एकैकेन द्वे द्वे दत्त्वा
देवसेनाभ्यो दशोत्तराभ्यः ५

३३ -४५ गृहपोपस्पृश गृहपाय ...{Loading}...

  • उत्तरस्याम्
    • गृ॒ह॒पोप॑स्पृश। गृह॒पाय॒ स्वाहा॑ ।
    • गृ॒ह॒प्युप॑स्पृश। गृह॒प्यै स्वाहा॑ ।
  • मध्ये ।
    • घो॒षिण॒ उप॑स्पृशत। घो॒षिभ्यः॒ स्वाहा॑ ।
  • दक्षिणस्याम् ।
    • श्वा॒सिन॒ उप॑स्पृशत। श्वा॒सिभ्यः॒ स्वाहा॑ ।
  • उत्तरस्याम्
    • वि॒चि॒न्वन्त॒ उप॑स्पृशत। विचि॒न्वद्भ्यः॒ स्वाहा॑ ।
  • मध्ये ।
    • प्र॒पु॒न्वन्त॒ उप॑स्पृशत। प्रपु॒न्वद्भ्यः॒ स्वाहा॑ ।
  • दक्षिणस्याम् ।
    • स॒म॒श्नन्त॒ उप॑स्पृशत। सम॒श्नद्भ्यः॒ स्वाहा॑ ।
  • दश देवसेनाभ्यः दश
    • दे॒व॒से॒ना उप॑स्पृशत। देवसे॒नाभ्यः॒ स्वाहा॑ ।
    • या आख्या॑ता॒ याश् चाना॑ख्याता देवसे॒ना उप॑स्पृशत। देवसे॒नाभ्यः॒ स्वाहा॑ ।

२० ०६ पूर्ववदुत्तरैः ...{Loading}...

पूर्ववद् उत्तरैः ६

३३ -४५ गृहपोपस्पृश गृहपाय ...{Loading}...

  • द्वा॒रा॒पोप॑स्पृश। द्वारा॒पाय॒ स्वाहा॑ ।
  • द्वा॒रा॒प्युप॑स्पृश द्वारा॒प्यै स्वाहा॑ ।
  • +++(देव्या)+++ अ॒न्वा॒सा॒रिण॒ उप॑स्पृशत। अन्वासा॒रिभ्य॒स् स्वाहा॑ +++(→मध्ये द्वे)+++।
  • नि॒ष॒ङ्गिन्न् +++(जयन्त!)+++ उप॑स्पृश। निष॒ङ्गिणे॒ स्वाहा॑ +++(→दक्षिणस्यां द्वे)+++।

२० ०७ ओदनपिण्डं संवृत्य ...{Loading}...

+++(होमबलिशेषेभ्यः त्रिभ्यः ओदनेभ्य उपादाय - केचित्जयन्तस्योदनादिति)+++
ओदनपिण्डं संवृत्य
पर्ण-पुटे ऽवधायोत्तरेण यजुषा वृक्ष आसजति+++(=अवलम्बयति)+++ ७

४६ नमो निषङ्गिणे ...{Loading}...

नमो॑ निष॒ङ्गिणे+++(→ इषुव्यतिरिक्तानां शस्त्राणाम् आवासस्थानवते ।)+++

२० ०८ अत्र रुद्रान् ...{Loading}...

अत्र रुद्रान् जपेत् ८

२० ०९ प्रथमोत्तमौ वा ...{Loading}...

प्रथमोत्तमौ वा ९

गोरक्षणम्

२० १० अभित एतमग्निम् ...{Loading}...

अभित एतमग्निं गास् स्थापयति
यथैता धूमः प्राप्नुयात् १०

२० ११ ता ...{Loading}...

ता गन्धैर् दर्भ-ग्रु+++(=गुरु)+++-मुष्टिनावोक्षति
वृषाणम्+++(=वृषभं)+++ एवाग्रे ११

क्षेत्रस्य पतेर् उपस्थानम्

२० १२ गवाम् मर्गेऽनग्नौ ...{Loading}...

गवां मर्गेऽनग्नौ क्षेत्रस्य पतिं जयते १२

२० १३ ईशानवदावाहनम् ...{Loading}...

ईशानवद् आवाहनम् १३

१० आ त्वा ...{Loading}...

आ त्वा॑ वहन्तु॒ हर॑य॒स्+++(=हरितवर्णाश्वाः)+++ सचे॑तसश्
श्वे॒तैर् अश्वै॑स् स॒ह के॑तु॒मद्भिः॑ ।
वाता॑जिरै॒र्+++(=वातगतिभिः)+++ मम॑ ह॒व्याय॑ शर्व+++(←शॄ हिंसायाम्)+++ ।

२० १४ चतुर्षु सप्तसु ...{Loading}...

चतुर्षु सप्तसु वा पर्णेषु +++(स)+++नामादेशं +++(“क्षेत्रस्य पतये त्वां ददामि” इति)+++ दधाति १४

२० १५ क्षिप्रं यजेत ...{Loading}...

क्षिप्रं यजेत पाको देवः १५

२० १६ उत्तराभ्यामुपतिष्ठते ...{Loading}...

उत्तराभ्याम् उपतिष्ठते १६

४७ -४८ क्षेत्रस्य पतिना ...{Loading}...

क्षेत्र॑स्य॒ पति॑ना व॒यँ हि॒तेने॑व जयामसि ।
गाम् अश्व॑म् पोषयि॒त्न्व्+++(=पोषयिताता)+++ आ स नः॑ मृ॒डा॒+++(=सुखय)+++ती॒दृशे॑ +++(कर्मणि)+++।
क्षेत्र॑स्य पते॒ मधु॑मन्तम् +++(गोयूथ-)+++ऊ॒र्मिन् - धे॒नुर् इ॑व॒ पयो॑ अ॒स्मासु॑ धुक्ष्व - म॒धु॒श्-चुत॑ङ्, घृ॒तम् इ॑व॒ सुपू॑तम्।
ऋ॒तस्य॑ न॒ᳶ पत॑यो मृडयन्तु+++(=सुखयन्तु)+++ ।

भोजनादिकम्

२० १७ स्थालीपाकम् ब्राह्मणान् ...{Loading}...

स्थालीपाकं ब्राह्मणान् भोजयेत् १७

२० १८ क्षैत्रपत्यम् प्राश्नन्ति ...{Loading}...

क्षैत्रपत्यं प्राश्नन्ति ये+++(←दौहित्रादीनामपि सम्बन्धिनां प्रतिग्रहार्थम् प्रयोगः)+++ सनाभयो+++(→पुत्राः भ्रातरश्च)+++ भवन्ति १८

२० १९ यथा वैषाम् ...{Loading}...

यथा वैषां कुल-धर्मस् स्यात् १९