१४ हिरण्यवर्णां हरिणीम्

‘हिरण्यवर्णां हरिणीम्’ इति पञ्चदशर्चं श्रीसूक्तं जपित्वा

०६ श्री-सूक्तम् ...{Loading}...
मानसतरङ्गिणीकृत्-परिचयः

The celebrated shrI sUkta has spread widely beyond its original role in the vedic gR^ihya liturgy and prayoga-s of the vedic vidhAna-s. Its earliest occurrences are seen in the khila of the R^igveda and the bodhAyana and vaikhAnasa mantra pATha-s of the kR^iShNa yajur veda. It is also related to the ShaShThI sUkta of the mAnava gR^ihya sUtra. The tantric literature also mentions it—the most prominent mention is in the lakShmI tantra (LT 36.121-140 and LT 50.1-237). LT50.1-2367 gives a detailed account of the pA~ncharatric prayoga of the shrI sUkta in worshiping lakShmI. The lakShmI-ratna kosha is another text providing its deployment in the worship of shrI. In the kAdividyA stream of shrI-kula tradition a saMpuTikaraNa of the sUkta and the pa~nchadashI (and other bIja-s like mAya, shrI, kAma, vANI and tripurashekharAnta) is a favored mode of deployment. The shrI sUkta has even been retained by the bauddha nAstika-s and this tradition was until recently alive in Nepal and Bhutan.

The pure vedic form of both the yajurvedic and R^igvedic traditions are no longer commonly practiced, especially in South India. Instead, what one has is a vulgate that is widely used in the drAviDa, Andhra and karnATa countries. It may be recited in a pseudo-yajurvedic form without following the rules of yajurvedic phonetics (e.g. hirANyavarNAM harinIM suvarNa … instead of the correct yajuSh form: hirANyavarNA{\m+} harinI{\m+} suvarNa … as is specified, for example, in the bodhAyana mantra pATha) or in a form typical of R^igvedic recitation.

Original R^ivedic version is often termed the kAshmIra-pATha because it appears to have been retained in those regions.

द्राविडपाठः
परिचयः

This pAtha is from the book ‘yAjusha mantra ratnakaram’ in grantha script, re-printed by Sri Krishnamurti Shastrigal.
It’s original print is likely by vaidhika vardhini press from Kumbhakonam.
What you see in this pAtha (as opposed to the more popular patha) is that it doesn’t have multiple anudAttas in a row in the middle of phrases.

इत्यजितः। तथापि क्वचित् स्वरः सन्देहास्पदम्। बहुत्र +अर्वाचीनछन्दोरागानुकरणम् इवैव भाति।

हिर॑ण्यवर्णां॒ हरि॑णीं सुव॒र्णर॑ज॒तस्र॑जाम्।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह।

तां म॒ आव॑ह जातवेदो ल॒क्ष्मीम् अन॑पगा॒मिनी॑॑म् +++(←स्वरः??)+++।
यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गाम् अश्वं॒ पुरु॑षान् अ॒हम्।

अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑द-प्र॒बोधि॑नीम्।
श्रियं॑ दे॒वीम् उप॑ह्वये॒ श्रीर् मा॑ दे॒वीर् जु॑षताम्।

काँ॒सो॒ऽस्मि॒तां हिर॑ण्य-प्रा॒कारा॑म् आ॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम्।
प॒द्मे॒स्थि॒तां प॒द्मव॑र्णां ताम् इ॒होप॑ह्वये॒ श्रिय॑॑म्।

च॒न्द्रां प्र॑भा॒सां य॒शसा॒+++(स्वरः?)+++ ज्वल॑न्तीं॒ श्रियं॑ लो॒के दे॒वजु॑ष्टाम् उदा॒राम्।
तां प॒द्मिनी॑मीं॒ शर॑णम् अ॒हं प्रप॑द्ये ऽल॒क्ष्मीर् मे॑ नश्यतां॒ त्वां वृ॑णे।

आ॒दि॒त्यव॑र्णे॒ तप॒सो ऽधि॑जा॒तो वन॒स्पति॒स् तव॑ वृ॒क्षो ऽथ बि॒ल्वः।
तस्य॒ फला॑नि॒ तप॒साऽऽनु॑दन्तु मा॒यान्त॑रा॒याश् च॑ बा॒ह्या अ॑ल॒क्ष्मीः।

उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश् च॒ मणि॑ना स॒ह।
प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्तिम् ऋ॑द्धिं+++(स्वरः?)+++ द॒दातु॑ मे।

क्षुत्पि॑पा॒साम॑लां+++(स्वरः?)+++ ज्ये॒ष्ठाम् अल॒क्ष्मीं+++(स्वरः?)+++ ना॑शया॒म्य् अहम्।
अभू॑ति॒म् अस॑मृद्धिं॒ च सर्वा॒न् निर्णु॑द मे॒ गृहा॑त्।

गन्ध॑द्वा॒रां+++(स्वरः?)+++ दु॑राध॒र्षां नि॒त्यपु॑ष्टां करी॒षिणी॑॑म्।
ई॒श्वरीं॑ सर्व॑भूतानां॒ ताम् इ॒होप॑ह्वये॒ श्रिय॑॑म्।

मन॑सः॒ काम॒म् आकू॑तिं वा॒चः स॒त्यम् अ॑शीमहि।
प॒शू॒नां रूप॑म् अन्न॒स्य मयि॒ श्रीः श्र॑यतां॒ यशः॑।

कर्द॑मे॒न+++(स्वरः?)+++ प्र॑जाभू॒ता म॒यि सं॑भव॒ कर्द॑म।
श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम्।

आपः॑ सृ॒जन्तु॑ स्निग्धा॒नि चिक्ली॒त व॑स मे॒ गृहे।
नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले।

आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं सु॒वर्णां॑॑ हेम॒मालि॑नीम्।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह।

आ॒र्द्रां यः॒करि॑णीं य॒ष्टिं पि॒ङ्गलां॑॑ पद्म॒मालि॑नीम्।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह।

तां म॒ आव॑ह+++(स्वरः?)+++ जात॑वेदो ल॒क्ष्मीम् अन॑पगा॒मिनी॑॑म्।
यस्यां॒ हिर॑ण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्यो ऽश्वा॑॑न् वि॒न्देयं॒ पुरु॑षान् अ॒हम्॥

(पद्मप्रिये पद्मिनि प॑द्महस्ते
पद्मालये पद्मदला॑यताक्षि ।
विश्वप्रिये विष्णुमनोऽनुकूले
त्वत्पा॑दपद्मं मयि॒ स॑न्नि॑धत्स्व ॥
श्रिये॑ जा॒तः श्रिय आनि॑र्याय
श्रियं वयो॑ जनि॒तृभ्यो॑ दधातु ।
श्रियं॒ वसा॑ना अमृत॒त्वम् आ॑य॒न्
भज॑न्ति स॒द्यः स॑वि॒ता विदध्यू॑न् ।।
श्रय॑ ए॒वैनं तच् छ्रियामा् आ॑दधा॒ति ।
सन्ततम् ऋचा वषट्-कृत्यं
सन्धत्तं संधीयते प्रज॑या प॒शुभिः ।
य ए॒वं वे॒द ।)

( होमेषु क्वचित्-
म॒हादेव्यै च॑ वि॒द्महे॑
विष्णुप॒न्यै च॑ धीमहि ।
तन्नो॑ लक्ष्मीः प्रचो॒दया॑त् ।। )

काशीकर-पाठः
विश्वास-टिप्पनी

क्वचित् स्वरः सन्देहास्पदम्। उदात्त एव दर्शितः।

मानसतरङ्गिणीकृत्-परिचयः

The learned shrI Ravlekar gave me this original R^igvedic form. Based on his oral tradition and the kashmIra-paTha of the khila text we have restored this text of the shrI sUkta (pdf):

हि꣡रण्यवर्णां ह꣡रिणीं सुव꣡र्णरजत꣡स्रजाम्+++(स्वरः??)+++।
चन्द्रां꣡ हिर꣡ण्मयीं लक्ष्मीं꣡ जा꣡तवेदो म꣡मा꣡वह॥

तां꣡ म आ꣡ वह जातवेदो लक्ष्मी꣡म् अ꣡नपगामि꣡नीम्।
य꣡स्यां हि꣡रण्यं विन्दे꣡यं गा꣡म् अ꣡श्वं पु꣡रुषान् अह꣡म्॥२॥

अश्वपूर्वां꣡ रथमध्यां꣡ हस्ति꣡नादप्रमोदि꣡नीम्+++(स्वरः??)+++।
श्रि꣡यं देवी꣡म् उ꣡प ह्वये श्री꣡र् मा देवी꣡+++(र्)+++ जुषताम्॥२.६.३॥

कांस्य꣡स्मि तां हि꣡रण्यप्रावाराम् आर्द्रा꣡ञ् ज्व꣡लन्तीं तृप्तां꣡ तर्प꣡यन्तीम्।
पद्मेस्थितां꣡ पद्म꣡वर्णां ता꣡म् इहो꣡प ह्वये श्रि꣡यम्॥२.६.४॥

चन्द्रां꣡ प्रभासा꣡य्ँ यश꣡सा+++(स्वरः??)+++ ज्व꣡लन्तीं
श्रि꣡यल्ँ लोके꣡ देव꣡जुष्टाम् उदारा꣡म्।
ता꣡म् पद्म꣡नेमिं श꣡रणं प्र꣡पद्ये
अलक्ष्मी꣡र् मे नश्यतां त्वां꣡ वृणोमि॥२.६.५॥

आदित्य꣡वर्णे त꣡पसो꣡धि जातो꣡
व꣡नस्प꣡तिस् त꣡व वृक्षो꣡ऽथ꣡ बिल्वः꣡ ।
त꣡स्य फ꣡लानि त꣡पसा꣡ नुदन्तु
माया꣡न्तरा या꣡श् च बाह्या꣡ अलक्ष्मीः꣡॥२.६.६॥

उ꣡पैतु मान् देवसखᳲ꣡
कीर्ति꣡श् च म꣡णिना सह꣡।
प्रादु꣡र् भूतो꣡ ऽस्मि रा꣡ष्ट्रे ऽस्मि꣡न्
कीर्तिं꣡ वृद्धिं꣡ ददातु मे॥२.६.७॥

क्षु꣡त् पिपासा꣡मला+++(ं)+++ ज्येष्ठा꣡म् अलक्ष्मी꣡न् नाशयाम्य् अ꣡हम्।
अ꣡भूतिम् अ꣡समृद्धिं च स꣡र्वान् नि꣡र्णुद मे गृ꣡हात्॥२.६.८॥

ग꣡न्धद्वारां꣡ दुरा꣡धर्षां नित्य꣡पुष्टां करीषि꣡णीम्।
ई꣡श्वरीं स꣡र्वभूतानान् ता꣡म् इहो꣡प ह्वये श्रि꣡यम्॥२.६.९॥

म꣡नसᳲ का꣡मम् आ꣡कूतिव्ँ वाच꣡स् सत्य꣡म् अशीमहि ।
पशू꣡नां रूप꣡म् अ꣡न्नस्य म꣡यि श्री꣡श् श्रयताय्ँ य꣡शः॥२.६.१०॥

कर्दमेन꣡प्रजा भूता꣡
म꣡यि स꣡म्भव क꣡र्दम ।
श्रि꣡यव्ँ वास꣡य मे कुले꣡
मात꣡रं पद्ममालि꣡नीम्॥२.६.११॥

आ꣡प स्रवन्तु स्नि꣡ग्धानि
चि꣡क्लीता व꣡स मे गृहे꣡।
नि꣡ च देवी꣡म् मात꣡रं
श्रि꣡यव्ँ वास꣡य मे कुले꣡॥२.६.१२॥

पक्वां꣡ पुष्क꣡रिणीं पुष्टां꣡
पिङ्ग꣡लां पद्ममालि꣡नीम्।
सूर्यां꣡ हिर꣡ण्मयीं लक्ष्मीं꣡
जा꣡तवेदो म꣡मा꣡वह॥२.६.१३॥

आर्द्रां꣡ पुष्क꣡रिणीं यष्टीं꣡
सुव꣡र्णां हेममालि꣡नीम्।
चन्द्रां꣡ हिर꣡ण्मयील्ँ लक्ष्मीं꣡
जा꣡तवेदो म꣡मा꣡वह॥२.६.१४॥

ता꣡म् म आ꣡वह जातवेदो
लक्ष्मी꣡म् अ꣡नपगामि꣡नीम्।
य꣡स्यां हि꣡रण्यं प्र꣡भूतं गा꣡वो
दास्यो꣡ विन्दे꣡यं पु꣡रुषान् अह꣡म्॥२.६.१५॥

य आनन्दं समा꣡विशद्
उपा꣡धावन् विभा꣡वसुम्।
श्रि꣡यस् स꣡र्वा उपा꣡सिष्व
चि꣡क्लीत वस मे गृहे꣡॥२.६.१६॥

कर्दमेन꣡प्रजा स्रष्टा꣡
सम्भू꣡तिं गमयामसि ।
अ꣡दधाद् उ꣡पागाद् ये꣡षां
का꣡मां ससृज्म꣡हे॥२.६.१७॥

जा꣡तवेदᳲ पुनीहि꣡ मा
राय꣡स्पो꣡षं च धारय ।
अग्नि꣡र् मा त꣡स्माद् ए꣡नसो
विश्वा꣡न् मुञ्चत्व् अं꣡हसः॥२.६.१८॥

अ꣡च्छा नो मित्रमहो देव
देवा꣡न् अ꣡ग्ने वो꣡चः सुमतिं रो꣡दस्योः।
वीहि꣡ स्वस्तिं꣡ सुक्षितिं꣡ दिवो꣡ नॄ꣡न् द्वोषो꣡ अं꣡हांसि दुरिता꣡ तरेम
ता꣡ तरेम त꣡वा꣡वसा तरेम॥