१३ अंशुग्रहप्रचारः

अथांशुं गृह्णाति । एकग्रहायाप्तं राजानमुपरे न्युप्य वसतीवरीभिरुपसृज्य । अवीवृधं वो मनसा सजाता ऋतप्रजाता भग इद्वस्स्याम । इन्द्रेण देवीर्वीरुधस्संविदाना अनुमन्यन्ताꣳ सवनाय सोमम् राजानमभिमन्त्र्य । हिरण्यपाणिस्तूष्णीं ग्राव्ण्णा सकृदभिषुत्य । आ मास्कान् सह प्रजया सह रायस्पोषेणेन्द्रियं मे वीर्यं मा निर्वधीः प्रथमप्लुतमंशुमभिमन्त्रयते । द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः । तृतीयं योनिमनु सञ्चरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः इति विप्रुषः । वामदेव्यं मनसा गायमानोऽनवानं गृह्णाति । वामदेव्यस्य वा ऋचा । यजमानेन सह प्राण्यापान्य मध्यस्थेन वायुना कया नश्चित्र आभुवदूती सदावृधस्सखा । कया शचिष्ठया वृतोपयामगृहीतोऽसि पराङ्मुखो गृहीत्वा । इन्द्राग्नी मे वर्चः कृणुतां वर्चस्सोमो बृहस्पतिः । वर्चो मे विश्वे देवा वर्चो मे धत्तमश्विना अप उपस्पृश्य । दधन्वे वा यदीमनु वोचद्ब्रह्माणि वेरु तत् । परि विश्वानि काव्या नेमिश्चक्रमिवाभवत्स्वाहा अनिरुक्तया प्राजापत्यया प्राण्यापान्य मध्यस्थेन वायुना पृष्ठ्याया उत्तरत आसीनो जुहोति । प्रजापतय इदम् । अध्वर्यो द्वादश प्रथमगर्भाः पष्ठौहीस्ते ददामि कृत्यधीवासं च । अध्वर्युस्तूष्णीं प्रतिगृह्य ।