०९ आवाहनम्

उत्थाय उपवीती, क्रतुदक्ष संज्ञकान् विश्वान्देवानावाहयिष्ये ।। आवाहय इति प्रति वचनम् ॥ विश्वे देवाः, शृणत, इ॒मं, हवँमे, ये

अन्तरिक्षे, य उपॅ, द्यविष्ठ । ये ॲग्नि जिह्वाः, उतवा॑, यजॅत्राः, आसयँ,

" अस्मिन्, बर्हिषिँ, मादयध्वम् । आगच्छन्तु महा भागाः, विश्वे देवाः, महा बलाः । ये अत्र विहिताः श्रादे, सावधानाः भवन्तु ते ॥ क्रतु दक्ष संज्ञकान् विश्वान्, देवान्, आवाहयामि इति पात्र सादनस्य उत्तरतः आसादितेषुदर्भेषु आवाहयेत् ॥ विश्वेषां देवानां, इद मासनं । इदमर्चनं, यवोदक मुत्सृजेत् । प्राचीनावीती, पितुः पितृपितामह प्रपितामहान् आवाहयिष्ये आवाहय इति प्रतिवचनं ।

? आयात, पितुः पितरः, सोम्याः, गम्भीरैः पथिभिः पूर्व्येः प्र॒जाम॒स्मभ्यं॑, ददतः, र॒यिञ्चॅ, दीर्घायुत्वञ्च, श॒तशॉरदञ्च । गोत्रान् शर्मणः, वसु रुद्रादित्य स्वरूपान् पितुः पितृ पितामह प्रपितामहान् आवाहयामि । इति भुग्ने आवाहयेत् । सकृदाच्छिन्नं, बर्हिः, ऊर्णांमृदु । स्यो॒ोनं, पि॒तृभ्यस्त्वा, भराम्य॒हम् । अस्मिन्, सीदन्तु मे, पितरॅः, सोम्याः, पि॒तामहाः, प्रपिँतामहाश्च, अनुगैस्स॒ह । गोत्राणां शर्मणां वसुरुद्रादित्य स्वरूपाणां अस्मत्पितुः पितृपितामह प्रपितामहानां इद मासनं । इदमर्चनं । ऊर्जं वहन्तीः, अमृतं, घृतं, पयः कीलालं, परिस्रुतं, स्वधास्थ तर्पयतमे पितुः पितॄन् ॥ इति तिलोदकं निनयेत् ॥ गोत्रं शर्माणं पितरं प्रेत मावाहयिष्ये। आवाहय इति प्रतिवचनं । आयाहि, पितः, प्रेत, सोम्य॒, गम्भीरैः, पथिभिः,

द्वादशाह कृत्यं

121

पूर्णैः प्र॒जां, अ॒स्मभ्यं, दत्, रयिँञ्च, दीर्घायु॑त्वञ्च, शत शॉरदञ्च। गोत्रं शर्माणं पितरं प्रेतमावाहयामि इति पूर्वं सादिते दर्भे आवाहयति । पितुः प्रेतस्य इदमासनं । इद मर्चनं । इदन्ते तिलोदकम् ॥ उपवीती श्राद्ध संरक्षक श्री विष्णु मावाहयिष्ये । आवाहय इति प्रतिवचनं स॒हस्र॑शीर्षा, पुरुषः, स॒ह॒स्राक्षः स॒हस्र॑पात्। सभूमं वि॒श्वः वृ॒त्वा । अत्पॅतिष्ठत्, दशाङ्गुलम्।। श्राद्धसंरक्षक श्रीविष्णु मावाहयामि इति विश्वेषां देवानां आवाहन दर्भाणामुत्तरतः दर्भेषु आवाहयेत् ॥ विष्णोः इदमासनं। इदमर्चनं यवोदकमुत्सृजेत् ।।