१३ औपासनारम्भः

अनुज्ञापूर्वकं सङ्कल्पं कुर्यात् ।

औपासनारम्भे योग्यतासिद्धिमनुगृहाण इत्यनुज्ञा । प्राणानायम्य अनया मम धर्म पत्न्या सह औपासनहोममारफ्स्ये तेन यावज्जीवं तण्डुलैर्यवैर्वा सायम्प्रातर्होष्यामि । औपासनारम्भमुहूर्तलग्नापेक्षया इति ग्रहप्रीतिं कुर्यात् ।

(सू सायं प्रातरत ऊर्ध्वं हस्तेनैते आहुती तण्डुलैर्यवैर्वा जुहुयात् । स्थालीपाकवद्दैवतम् । सौरीपूर्वाहुतिः प्रातरित्येके उभयतः परिषेचनं यथापुरस्तात्)

ஔபாஸநாரம்பம்

அனுஜ்ஞை. ஸங்கல்ப்பம். க்ரஹப்ரீதி முதலில் ஔபாஸன ஹோமம் ஆரப்ஸ்யே என்று ஸங்கல்ப்பம். க்ரஹப்ரீதி, பிறகு ஸாயம் ஔபாஸந ஹோமம் ஹோஷ்யாமி என்று ஸங்கல்ப்பித்து பரிஷேசனம் செய்து ஹோமத்திற்கு முன்பாக ஒரு ஸமித்தை அக்னியில் சேர்த்து கையில் அரிசியை எடுத்து ப்ரோக்ஷித்து பாதியாகச் செய்து வலது கையில் உள்ளதை அக்னியின் மத்தியில் தேவ தீர்த்தத்தினால் “அக்நயேஸ்வாஹா[[TODO::परिष्कार्यम्??]]

[[159]]

प्राणानायम्य अनया मम धर्मपत्न्या सह सायमौपासनहोमं होष्यामि । अदितेऽनुमन्यस्वेति परिषेचनम् ।

च॒त्वारिँ, शृङ्गा, त्रयोँ अस्य, पादाः, द्वे शीर्षे, सप्तहस्तॉसः अस्य ।
वृषभः, रोरवीति॒, महः दे॒वः, मर्त्यान्, आवि॑वेश ।
ए॒षहि दे॒वः, प्र॒दिशॅः, अनुसर्वाः॑, पूर्वो हि, जातः, सउगर्भे, अ॒न्तः ।
सवि॒जायँमानः, सजनि॒ष्यमाँणः, प्र॒त्यङ्मुखाः, ति॒ष्ठति॒ वि॒श्वतोँमु॒खः ।

अग्ने अभिमुखो भव इति प्रार्थ्य, प्रागारभ्य

अग्नये नमः, जातवेदसे नमः, जातवेदसे नमः, सहोजसे नमः, अजिरा प्रभवे नमः, वैश्वानराय नमः, नर्यापसे नमः, पङ्क्तिराधसे नमः, विसर्पिणे नमः,

इति ऐन्द्रयादिदिक्षु अग्निमर्चयेत् । “यज्ञपुरुषाय नमः”, इत्यग्निमर्चयेत् । “सर्वेभ्यः श्रीवैष्णवेभ्यो नमः” इति भागवतान्सदस्यानर्चयेत् । एकां समिधमाधाय हस्ते तण्डुलमादाय प्रोक्ष्य द्वेधा विभज्य “अग्नये॒ स्वाहा॑” इति एकं भागं मध्ये जुहुयात् । “अग्नये इदन्न मम” । अन्यं भागं “अ॒ग्नये॑ स्विष्टकृते॒ स्वाहा॑” । इत्युत्तरार्धपूर्वार्धे जुहुयात् । “अग्नये स्विष्टकृते इदन्न मम” । एकां समिधमाधाय । “अदिँते, अन्वॅमँस्था” इति परिषिच्य । उपस्थानं कुर्यात् ।

(सू - त्रिरात्रमुभयोरधश्शय्या ब्रह्मचर्यं क्षारलवणवर्जनं च । तयोश्शय्यामन्तरेण दण्डो गन्धलिप्तो वाससा सूत्रेण वा परिवीतस्तिष्ठति ।)

என்று ஹோமம் செய்து மிகுதியை “அக்நயே ஸ்விஷ்டகிருதே ஸ்வாஹா” என்று ஈசான்ய பாகத்தில் ஹோமம் செய்து முன்பு போல் ஸமித்தை அக்னியில் சேர்த்து பரிஷேசனம், உபஸ்தானம் செய்ய வேண்டும். காலை வேளையில் “ஸூர்யாய ஸ்வாஹா’ m| Lonýलीकं CGLळं. “शुंं”, “भकुंकी”, “शक”, “எச்சி” இவைகளில் ஏதாவது ஒன்றின் ஸமித்தில் கந்தம், புஷ்பம், வஸ்திரம் இவைகளைச் சுற்றி, அதில் விச்வாவஸு கந்தர்வனை ஆவாஹநம் செய்து பூஜை செய்ய வேண்டும். இப்படியாக நான்கு தினங்கள் காலை, இரவு வேளைகளில் ஔபாஸநம் செய்து வர வேண்டும். நான்கு ராத்ரி சென்றதும் [[TODO::परिष्कार्यम्??]]

[[160]]

नैयग्रोधऔदुम्बरआश्वत्थःप्लाक्ष इत्येतेषु अन्यतरस्यां समिधिगन्धलिप्तायां वाससा सूत्रेण वा परिवीतायां विश्वावसुं गन्धर्वराजं ध्यायामि, आवाहयामि इत्यावाह्य षोडशोपचारान्समर्प्य शेषहोमस्यारम्भपर्यन्तं संरक्षेत् । इतःप्रभृति यावदायुषमस्मिन्नेवाग्नौ प्रतिदिनं सायं प्रातः औपासनं हुत्वा तथा पूर्णमास्याः परदिने पूर्णमासस्थालीपाकमारभ्य स्थालीपाकं कृत्वा तथा दर्शस्य परदिने च दर्शस्थालीपाकं आग्रयणकालेषु आग्रयणस्थालीपाकञ्च कृत्वा क्रियमाणस्य कर्मणः फले दम्पत्योरुभयगामित्वेऽन्यतरगामित्वे वा अस्मिन्नेवाग्नौ तत्कर्म च कृत्वा संरक्षेत् । अथवा चतूरात्रं वा अवश्यं सायं प्रातर्हुत्वा संरक्षेत् ॥