पत्नी

पत्नीत्व-सिद्धिः

12 धर्मप्रजासम्पन्ने दारे नान्याङ् ...{Loading}...

धर्मप्रजासंपन्ने दारे नान्यां कुर्वीत १२

13 अन्यतराभावे कार्या प्राग् ...{Loading}...

अन्यतराभावे कार्या प्राग् अग्न्याधेयात् १३

14 आधाने हि सती ...{Loading}...

आधाने हि सती कर्मभिः संबध्यते येषामेतदङ्गम् १४

01 सवर्णाऽपूर्वशास्त्रविहितायां यथर्तु गच्छतः ...{Loading}...

सवर्णा-ऽपूर्व+++(=अनन्यव्यूढा)+++-शास्त्रविहितायां यथर्तु गच्छतः पुत्रास्तेषां कर्मभिः संबन्धः १

03 पूर्ववत्यामसंस्कृतायां वर्णान्तरे च ...{Loading}...

पूर्ववत्याम्, असंस्कृतायां, वर्णान्तरे च मैथुने दोषः ३

04 तत्रापि दोषवान्पुत्र एव ...{Loading}...

तत्रापि दोषवान्पुत्र एव ४

सहत्वम्

16 जायापत्योर् न विभागो ...{Loading}...

जाया-पत्योर् न विभागो विद्यते १६

17 पाणिग्रहणाद्धि सहत्वङ् कर्मसु ...{Loading}...

पाणिग्रहणाद्धि सहत्वं कर्मसु १७

18 तथा पुण्यफलेषु ...{Loading}...

तथा पुण्यफलेषु १८

19 द्रव्यपरिग्रहेषु च ...{Loading}...

द्रव्यपरिग्रहेषु च १९

20 न हि भर्तुर्विप्रवासे ...{Loading}...

न हि भर्तुर्विप्रवासे नैमित्तिके दाने स्तेयमुपदिशन्ति २०

03 कुटुम्बिनौ धनस्येशते ...{Loading}...

कुटुम्बिनौ धनस्येशते ३

04 तयोरनुमतेऽन्येऽपि तद्धितेषु वर्तेरन् ...{Loading}...

तयोरनुमतेऽन्येऽपि तद्धितेषु वर्तेरन् ४

स्त्री-व्यभिचारे

05 उत्पादयितुः पुत्र इति ...{Loading}...

उत्पादयितुः पुत्र इति हि ब्राह्मणम् ५

06 अथाप्युदाहरन्ति इदानीमेवाहञ् जनक ...{Loading}...

अथाप्युदाहरन्ति ।
इदानीमेवाहं जनक स्त्रीणामीर्ष्यामि नो पुरा ।
यदा यमस्य सादने जनयितुः पुत्रमब्रुवन् ६-१

रेतोधाः पुत्रं नयति परेत्य यमसादने ।
तस्माद्भार्यां रक्षन्ति बिभ्यन्तः पररेतसः ६-२

अप्रमत्ता रक्षथ तन्तुमेतं
मा वः क्षेत्रे परबीजानि वाप्सुः ।
जनयितुः पुत्रो भवति सांपराये
मोघं वेत्ता कुरुते तन्तुमेतम् ६ इति।

+++(विवाह-विषयः पृथग् उक्तः।)+++