११ ‘अग्निरायुष्मान्'

‘अग्निरायुष्मान्’ इति पञ्च,

अ॒ग्निरायु॑ष्मा॒न्थ्स ...{Loading}...

विश्वास-प्रस्तुतिः

+++(हे यजमान)+++
अ॒ग्निरायु॑ष्मा॒न् ,
स वन॒स्पति॑भि॒रायु॑ष्मा॒न् ,
तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि ।

सोम॒ आयु॑ष्मा॒न् स ओष॑धीभिर् [आयु॑ष्मा॒न् तेन॒ त्वायु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

+++(हे यजमान)+++य॒ज्ञ, स दख्षि॑णाभि॒र् आयु॑ष्मा॒न्, [तेन॒ त्वायु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

+++(हे यजमान)+++ब्रह्मायु॑ष्म॒त्, तद्ब्रा᳚ह्म॒णैरायु॑ष्मत् , [तेन॒ त्वायु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

+++(हे यजमान)+++दे॒वा आयु॑ष्मन्तः।
ते॑ऽमृते॑न [आयु॑ष्मन्तः] [तेन॒ त्वायु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

मूलम्

अ॒ग्निरायु॑ष्मा॒न् ,
स वन॒स्पति॑भि॒रायु॑ष्मा॒न् ,
तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि ।

सोम॒ आयु॑ष्मा॒न् , स ओष॑धीभिर्य॒ज्ञ आयु॑ष्मा॒न्,

स दख्षि॑णाभि॒र्ब्रह्मायु॑ष्म॒त्,

तद्ब्रा᳚ह्म॒णैरायु॑ष्मत् ,

दे॒वा आयु॑ष्मन्तः ते॑ऽमृते॑न

भट्टभास्कर-टीका

अग्निरायुष्मान् दीर्घायुः । स वनस्पतिभिरायुष्मान् तैर्हेतुभिस्तैर्वासह । तेनायुषा उभयेनायुषा त्वामायुष्मन्तं करोमि दीर्घायुषं करोमि । हे यजमान सोमादिषु ‘आयुष्मान्तेन’ इत्याद्यनुषज्यते । सोम ओषधीभिः, यज्ञो दक्षिणाभिः ब्रह्म ब्राह्मणैः, देवा अमृतेन, पितरस्स्वधया ॥

इति द्वितीये तृतीये दशमोनुवाकः ॥