०६ कर्मान्तराणि

०९ ०२ अर्थप्राध्वस्य परिक्षवे

०९ ०२ अर्थप्राध्वस्य परिक्षवे ...{Loading}...

अर्थप्राध्वस्य +++(अर्थाय प्रस्थितस्य)+++ परिक्षवे परिकासने चाप उपस्पृश्योत्तरे +++(अनुहवं परिहवं)+++ यथालिङ्गं +++(अनुहवे = अन्वाह्वाने, परिहवे, दुःस्वप्ने … ऽपीति हरदत्तः)+++ जपेत् ॥

०९ ०३ एवमुत्तरैर्यथालिङ्गञ्

०९ ०३ एवमुत्तरैर्यथालिङ्गञ् ...{Loading}...

एवम् +++(अर्थप्राध्वस्य दुर्निमित्ते ऽप उपस्पृश्य)+++ उत्तरैर्यथालिङ्गं +++(=अग्निरस्त्विति चित्रियपक्षे, सिग्वाते सिगसिनसि, शकुनौ “उद्गातेव शकुने”, “आरात्ते अग्निः” इति वनस्पतौ, “नमश्शकृत्सदे” इति शकृद्रीतौ)+++ चित्रियं+++(=अश्वत्थविशेषं)+++ वनस्पतिं+++(पुष्पैर्विना फलवन्तम्)+++ शकृद्रीति सिग्वातं+++(=सिचो वस्त्रस्य वातम्)+++ शकुनिम् +++(=सुवचनम्। अशुभवचनम् इति सुदर्शनः।)+++ इति ॥

०९ ०४ उभयोर्हृदयसंसर्गेऽप्सुस्त्रिरात्रावरम्

०९ ०४ उभयोर्हृदयसंसर्गेऽप्सुस्त्रिरात्रावरम् ...{Loading}...

उभयोर् हृदय-संसर्गेप्सुस् त्रिरात्रावरं ब्रह्मचर्यं चरित्वा, +++(पुनर्वस्वोः)+++ स्थालीपाकं श्रपयित्वा ऽऽग्नेरुपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायाँ स्थालीपाकादुत्तरा आहुतीर् +++(सप्त प्रधानाहुतयः प्रातरग्निमित्येवमाद्याः)+++ हुत्वा, जयादि प्रतिपद्यते, परिषेचनान्तं कृत्वा, तेन +++(स्थालीपाकेन)+++ सर्पिष्मता युग्मान् द्व्यवरान् ब्राह्मणान् भोजयित्वा सिद्धिं वाचयीत।

०९ ०५ श्वस्तिष्येणेति

०९ ०५ श्वस्तिष्येणेति ...{Loading}...

+++(विवाहप्रकरणे तूपदेशात्सकृत्पात्रप्रयोगः शम्याश्च ।)+++
श्वस्तिष्येणेति त्रिस्सप्तैर्+++(=२१)+++ यवैः पाठां+++(=ओषधिविशेषम्)+++ परिकिरति - “यदि वारुण्यसि वरुणात्त्वा निष्क्रीणामि यदि सौम्यसि सोमात्त्वा निष्क्रीणामि” इति ५

०९ ०६ श्वोभूते

०९ ०६ श्वोभूते ...{Loading}...

+++(उपोष्य)+++ श्वोभूते +++(पाठाम्)+++ उत्तरया +++(“इमां खनीमि”)+++ +उत्थाप्य +++(उत्खाय खनित्रेण)+++
+उत्तराभिस् तिसृभिर् +++(“उत्तानपर्णे”)+++ अभिमन्त्र्य
उत्तरया +++(“अहमस्मी"ति)+++ प्रतिच्छन्नां +++(छित्त्वा)+++ हस्तयोराबध्य
शय्याकाले बाहुभ्यां भर्तारं परिगृह्णीयाद् उपधानलिङ्गया +++(“उपतेऽधा”)+++ ६

०९ ०७ वश्यो भवति

०९ ०७ वश्यो भवति ...{Loading}...

वश्यो भवति ७

०९ ०८ सपत्नीबाधनञ्च

०९ ०८ सपत्नीबाधनञ्च ...{Loading}...

सपत्नीबाधनं च।

०९ ०९ एतेनैव कामेनोत्तरेणानुवाकेन

०९ ०९ एतेनैव कामेनोत्तरेणानुवाकेन ...{Loading}...

एतेनैव कामेनोत्तरेणानुवाकेन +++(“उदसौ सूर्यो अगात्”)+++ सदादित्यमुपतिष्ठते ९

०९ १० यक्ष्मगृहीतामन्यां वा

०९ १० यक्ष्मगृहीतामन्यां वा ...{Loading}...

यक्ष्मगृहीतामन्यां +++(मातृप्रभृतिं)+++ वा ब्रह्मचर्ययुक्तः पुष्करसंवर्तमूलैरुत्तरैर् +++(“अक्षीभ्यां ते नासिकाभ्यां”)+++ यथालिङ्गमङ्गानि संमृश्य प्रतीचीनं निरस्येत् +++(प्रतिमन्त्रं सम्मर्शनं निरसनं च ।)+++ १०

०९ ११ वधूवास उत्तराभिरेतद्विदे

०९ ११ वधूवास उत्तराभिरेतद्विदे ...{Loading}...

वधूवास उत्तराभिर् +++(“परा देही"त्यादयश्चतस्रः)+++ एतद्+++(मन्त्रकर्म-)+++विदे दद्यात् ११


  1. 9, 5. Comp. Gobhila II, 6, 6 seq. ↩︎