औपासनम्

अग्निः

०५ १५ नित्यः ...{Loading}...

नित्यः ।

०५ १६ धार्यः एष ...{Loading}...

धार्यः ॥

अनुगते

०५ १५ नित्यः ...{Loading}...

नित्यः ।

०५ १६ धार्यः एष ...{Loading}...

धार्यः ॥

+++(विच्छिन्नाग्निसन्धानम् इतो ऽनुमेयम्। )+++

०५ १७ अनुगतो मन्थ्यः ...{Loading}...

अनुगतो मन्थ्यः +++(प्राग्दग्धाङ्गारेभ्यः - साक्षाद्, भस्मनारणी-संस्पृश्य वा)+++ ॥

०५ १८ श्रोत्रियागाराद्वाहार्यः ...{Loading}...

श्रोत्रियागाराद् वा ऽऽहार्यः +++(पचनाग्निः)+++ ॥

०५ १९ उपवासश्चान्यतरस्य भार्यायाः ...{Loading}...

उपवासश् चान्यतरस्य भार्यायाः पत्युर्वा ॥

०५ २० अनुगतेऽपि वोत्तरया ...{Loading}...

अनुगते ऽपि वोत्तरया +++(=अयाश्चाग्ने)+++ जुहुयान् नोपवसेत् +++(- प्रायश्चित्तं त्वत्राप्य् अस्त्य् एव)+++॥

१८ अयाश्चाग्नेऽस्यनभिशस्तीश्च सत्यमित्त्वमया ...{Loading}...

अ॒याश्+++(=एतुम् योग्यः, गमनशीलो वा)+++ चा॒ग्ने ऽस्य् अ॑नभिश॒स्तीश्च॑+++(=अनवद्यः)+++
स॒त्यम् इ॑त् त्वम् अ॒या अ॑सि ।
अय॑सा॒+++(=प्रतिगन्त्रा)+++ मन॑सा धृ॒तो॑
ऽयसा॑ ह॒व्यम् ऊ॑हिषे॒+++(=वहस्व)+++
ऽया नो॑ धेहि भेष॒जम् ।।+++(५)+++

प्रयाणे

०५ १४ समोप्यैतमग्निमनुहरन्ति एतम् ...{Loading}...

+++(उखायाम् = पात्र-विशेषे)+++ समोप्यैतम् अग्निम् अनु-हरन्ति +++(- न पुरस्तात्)+++ ॥

विश्वास-टिप्पनी

“औपासनस्य च गृह्यान्तरेण प्रयाणे विहितं समारोपणं स्यात्” इति सुदर्शनः। बौधायनो विदधाति समित्-समारोपणम्। गृहे ऽप्रयाणे ऽपि धारणाशक्तौ दृश्यते समारोपणम् आचारे।
“अनेन श्रौतवत् समारोपस्य प्रतिषेध” इति तु हरदत्तः।

होमः

०७ १९ सायम् प्रातरत ...{Loading}...

सायं प्रातरत ऊर्ध्वं हस्तेनैते आहुती तण्डुलैर्यवैर्वा जुहुयात् ॥

०७ २० स्थालीपाकवद्दैवतम् देवतैव ...{Loading}...

स्थालीपाकवद्दैवतम् ॥

०७ २१ सौरी पूर्वाहुतिः ...{Loading}...

सौरी पूर्वाहुतिः प्रातरित्येके ॥

०७ २२ उभयतः परिषेचनम् ...{Loading}...

उभयतः परिषेचनं यथा पुरस्तात् ॥

+++(स्थालीपाको ऽन्यत्रोक्तः।)+++