२५

01 व्याख्याताः सर्ववर्णानां साधारणवैशेषिका ...{Loading}...

व्याख्याताः सर्ववर्णानां साधारणवैशेषिका धर्माः । राज्ञस्तु विशेषाद्वक्ष्यामः १

02 दक्षिणाद्वारं वेश्म पुरञ् ...{Loading}...

दक्षिणाद्वारं वेश्म पुरं च मापयेत् २

03 अन्तरस्याम् पुरि वेश्म ...{Loading}...

अन्तरस्यां पुरि वेश्म ३

04 तस्य पुरस्तादावसथस्तदामन्त्रणमित्याचक्षते ...{Loading}...

तस्य पुरस्तादावसथस्तदामन्त्रणमित्याचक्षते ४

05 दक्षिणेन पुरं सभा ...{Loading}...

दक्षिणेन पुरं सभा दक्षिणोदग्द्वारा यथोभयं संदृश्येत बहिरन्तरं चेति ५

06 सर्वेष्वेवाजस्रा अग्नयः स्युः ...{Loading}...

सर्वेष्वेवाजस्रा अग्नयः स्युः ६

07 अग्निपूजा च नित्या ...{Loading}...

अग्निपूजा च नित्या यथा गृहमेधे ७

08 आवसथे श्रोत्रियावरार्ध्यानतिथीन्वासयेत् ...{Loading}...

आवसथे श्रोत्रियावरार्ध्यानतिथीन्वासयेत् ८

09 तेषां यथागुणमावसथाः शय्यान्नपानञ् ...{Loading}...

तेषां यथागुणमावसथाः शय्यान्नपानं च विदेयम् ९

10 गुरूनमात्यांश्च नातिजीवेत् ...{Loading}...

गुरूनमात्यांश्च नातिजीवेत् १०

11 न चास्य विषये ...{Loading}...

न चास्य विषये क्षुधा रोगेण हिमातपाभ्यां वावसीदेदभावाद्बुद्धिपूर्वं वा कश्चित् ११

12 सभाया मध्ये ऽधिदेवनमुद्धत्या ...{Loading}...

सभाया मध्ये ऽधिदेवनमुद्धत्या ऽऽवोक्ष्या ऽऽक्षान् निवपेद् युग्मान् वैभीतकान्यथार्थान् १२

13 आर्याः शुचयः सत्यशीला ...{Loading}...

आर्याः शुचयः सत्यशीला दीवितारः स्युः १३

14 आयुधग्रहणन् नृत्तगीतवादित्राणीति राजाधीनेभ्योऽन्यत्र ...{Loading}...

आयुधग्रहणं नृत्तगीतवादित्राणीति राजाधीनेभ्योऽन्यत्र न विद्येरन् १४

15 क्षेमकृद्राजा यस्य विषये ...{Loading}...

क्षेमकृद्राजा यस्य विषये ग्रामेऽरण्ये वा तस्करभयं न विद्यते १५

इति नवमः पटलः


    1. ‘In the heart of the town, i.e. in that town which is surrounded by all the walls.’–Haradatta. Compare Manu VII, 76.
     ↩︎
  1. तत्र ह्यतिथय आमन्त्र्यन्ते इत्यधिकः पाठः च. पु. ↩︎ ↩︎ ↩︎

  2. पा०सू० १.३.३१. ↩︎ ↩︎

  3. According to Haradatta, the fires are to be common, not consecrated ones. ↩︎

  4. Manu VII, 78; Yājñ. I, 313. ↩︎

  5. Manu VII, 82 seq. ↩︎

  6. ‘The Gurus are the father and other (venerable relations).’–Haradatta. ↩︎

  7. Manu VII, 134. ‘Or intentionally; with reference to that the following example may be given. If anybody is to be made to pay his debts or taxes, then he is to be exposed to cold or heat, or to be made to fast (until he pays). The king shall punish (every one) who acts thus.’–Haradatta. ↩︎

  8. Having played there, they shall give a fixed sum to the gambling-house keeper and go away. The latter shall, every day or every month or every year, give that gain to the king. And the king shall punish those who play elsewhere or quarrel in the assembly-house.’–Haradatta. ↩︎

  9. ‘At festivals and the like occasions (these performances) take place also elsewhere, that is the custom.’–Haradatta. ↩︎

  10. Manu VII, I 43, and passim; Yājñ. 1, 335. ↩︎