१३ जातवेदसे सुनवामसोमम्

‘जातवेदसे सुनवामसोमम्’ इति पञ्च,

०१ ११ जातवेदसे सुनवाम तैत्तिरीयकम् ...{Loading}...
विस्तारः (द्रष्टुं नोद्यम्)

सायण-टीका ऽत्र। भास्करपाठो ऽत्र

०९९ जातवेदसे ...{Loading}...

+++(एकैव ऋग् अत्र।)+++

०१ जातवेदसे सुनवाम ...{Loading}...

जा॒तवे॑दसे+++(=जातज्ञानाय)+++ सुनवाम॒ सोम॑म्
अरातीय॒तो+++(=शत्रुकामाय)+++ निद॑हाति॒ वेदः॑+++(=वेत्तीति)+++।
स नः॑ पर्ष॒द्+++(=अपारयत्)+++ अति॑ दु॒र्गाणि॒ विश्वा॑
ना॒वेव॒ सिन्धुं॑ दुरि॒ताऽत्य॒ग्निः॥

विश्वास-प्रस्तुतिः ...{Loading}...

ताम् अ॒ग्निव॑र्णां॒ तप॑सा ज्वल॒न्तीं
वै॑रोच॒नीं क॑र्मफ॒लेषु॒ जुष्टा॑॑म्।
दु॒र्गां दे॒वीꣳ शर॑णम् अ॒हं प्रप॑द्ये
सु॒तर॑सि तरसे॒+++(=तारयित्रि)+++! नमः॑॥
+++(आन्ध्रपाठे सु॒तरा॑सि)+++

सर्वाष् टीकाः ...{Loading}...
मूलम्

ताम् अ॒ग्निव॑र्णां॒ तप॑सा ज्वल॒न्तीं
वै॑रोच॒नीं क॑र्मफ॒लेषु॒ जुष्टा॑॑म्।
दु॒र्गां दे॒वीꣳ शर॑णम् अ॒हं प्रप॑द्ये
सु॒तर॑सि तरसे॒ नमः॑॥

०२ अग्ने त्वं ...{Loading}...

अग्ने॒ त्वं पा॑रया॒ नव्यो॑+++(=स्तोतव्यः/ नवः)+++ अ॒स्मान्त्
स्व॒स्तिभि॒र् अति॑ दु॒र्गाणि॒ विश्वा॑॑।
पूश्+++(=पुरी[भूता])+++ च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी
भवा॑ तो॒काय॒+++(=अपत्याय)+++ तन॑याय॒+++(=पौत्राय)+++ शं योः+++(=यापयिता /पृथक्कर्ता)+++॥

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वा॑नि नो दु॒र्गहा॑ जातवेदः॒
सिन्धुं॒ न ना॒वा दु॑रि॒ताऽति॑ पर्षि।
अग्ने॑ अत्रि॒वन् मन॑सा गृणा॒नो॑॑
ऽस्माकं॑ बोध्य् अवि॒ता त॒नूना॑॑म्॥

सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - अग्निः
  • ऋषिः - वसुश्रुत आत्रेयः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

वि꣡श्वानि नो दुर्ग꣡हा जातवेदः
सि꣡न्धुं न꣡ नावा꣡ दुरिता꣡ति पर्षि
अ꣡ग्ने अत्रिव꣡न् न꣡मसा गृणानो꣡
अस्मा꣡कम् बोधि अविता꣡ तनू꣡नाम्

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M
genre M

Morph

durgáhā ← durgáha- (nominal stem)
{case:ACC, gender:N, number:PL}

jātavedaḥ ← jātávedas- (nominal stem)
{case:VOC, gender:M, number:SG}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

víśvāni ← víśva- (nominal stem)
{case:NOM, gender:N, number:PL}

áti ← áti (invariable)
{}

duritā́ ← duritá- (nominal stem)
{case:ACC, gender:N, number:PL}

ná ← ná (invariable)
{}

nāvā́ ← naú- ~ nā́v- (nominal stem)
{case:INS, gender:F, number:SG}

parṣi ← √pr̥- (root)
{number:SG, person:2, mood:IMP, voice:ACT}

síndhum ← síndhu- (nominal stem)
{case:ACC, gender:M, number:SG}

ágne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}

atrivát ← atrivát (invariable)
{}

gr̥ṇānáḥ ← √gr̥̄- 1 (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}

námasā ← námas- (nominal stem)
{case:INS, gender:N, number:SG}

asmā́kam ← ahám (pronoun)
{case:GEN, number:PL}

avitā́ ← avitár- (nominal stem)
{case:NOM, gender:M, number:SG}

bodhi ← √bhū- (root)
{number:SG, person:2, mood:IMP, tense:AOR, voice:ACT}

tanū́nām ← tanū́- (nominal stem)
{case:GEN, gender:F, number:PL}

पद-पाठः

विश्वा॑नि । नः॒ । दुः॒ऽगहा॑ । जा॒त॒ऽवे॒दः॒ । सिन्धु॑म् । न । ना॒वा । दुः॒ऽइ॒ता । अति॑ । प॒र्षि॒ ।
अग्ने॑ । अ॒त्रि॒ऽवत् । नम॑सा । गृ॒णा॒नः । अ॒स्माक॑म् । बो॒धि॒ । अ॒वि॒ता । त॒नूना॑म् ॥

Hellwig Grammar
  • viśvāniviśva
  • [noun], accusative, plural, neuter
  • “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”

  • nonaḥmad
  • [noun], accusative, plural
  • “I; mine.”

  • durgahādurgaha
  • [noun], accusative, plural, neuter
  • “danger; abyss; wilderness.”

  • jātavedaḥjātavedas
  • [noun], vocative, singular, masculine
  • “Agni; fire.”

  • sindhuṃsindhumsindhu
  • [noun], accusative, singular, feminine
  • “river; Indus; sindhu [word].”

  • na
  • [adverb]
  • “not; like; no; na [word].”

  • nāvānau
  • [noun], instrumental, singular, feminine
  • “ship; boat; nau [word].”

  • duritātiduritādurita
  • [noun], accusative, plural, neuter
  • “danger; sin; difficulty; difficulty; evil.”

  • duritātiati
  • [adverb]
  • “very; excessively; beyond; excessively.”

  • parṣipṛ
  • [verb], singular, Aorist conj./subj.
  • “protect; promote; rescue; help.”

  • agneagni
  • [noun], vocative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • atrivanatri
  • [noun], masculine
  • “Atri; Atri; atri [word].”

  • atrivanvat
  • [adverb]
  • “equally; like.”

  • namasānamas
  • [noun], instrumental, singular, neuter
  • “adoration; court; namas [word]; bow; salute.”

  • gṛṇānogṛṇānaḥgṛ
  • [verb noun], nominative, singular
  • “praise.”

  • ‘smākamasmākammad
  • [noun], genitive, plural
  • “I; mine.”

  • bodhybodhibhū
  • [verb], singular, Aorist imperative
  • “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”

  • avitāav
  • [verb], singular, periphrast. future
  • “support; help; prefer; prefer; like.”

  • tanūnāmtanū
  • [noun], genitive, plural, feminine
  • “body; self; own(a); person; form.”

सायण-भाष्यम्

हे जातवेदः नः अस्माकं दुर्गहा दुःखेन गाह्यानि दुःखेन भोग्यानि विश्वानि दुरितानि अति पर्षि अतिपारय । सिन्धुं नावा नदीं नाविको यथा तद्वत् । हे अग्ने अत्रिवत् अत्रेर्यथा तथा अस्माकं नमसा स्तोत्रेण गृणानः स्तूयमानः सन् अस्माकं तनूनाम् अविता रक्षकः बोधि बुध्यस्व ॥

Wilson
English translation:

“You convey us, Jātavedas, across all intolerable evils, as (people are carried) over a river by a boat; Agni, who are glorified by us with reverence, such as (that shown) by Atri, know yourself the protector of our person ns.”

Jamison Brereton

Carry us across all difficult depths and difficult ways, o Jātavedas, as if across a river by a boat.
O Agni, being sung with reverence as if by Atri, become the helper of our bodies.

Griffith

Over all woes and dangers, Jatavedas, bear us as in a boat across a river.
Praised with our homage even as Atri praised thee, O Agni, be the guardian of our bodies.

Oldenberg

Bring us across all difficulties and dangers,

Geldner

Über alle Tiefen, o Jatavedas, über die Fährlichkeiten hilf uns hinüber wie mit dem Schiff über den Strom! Agni, wie von Atri unter Verbeugung gepriesen, sei der Beschützer unserer Leiber!

Grassmann

O Wesenkenner fahr uns über alle Gefahr und Noth wie übers Meer mit Schiffen; Wie einst von Atri, demuthsvoll gepriesen sei, Agni, du Beschützer unsrer Leiber.

Elizarenkova

Через все труднопроходимые места, о Джатаведас,
Через опасности перевези нас, как через реку на лодке!
О Агни, воспетый с поклонением, как (некогда) у Атри,
Будь защитником наших тел!

अधिमन्त्रम् (VC)
  • अग्निः
  • वसुश्रुत आत्रेयः
  • विराट्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (अत्रिवत्) निरन्तर चलनेवालों से युक्त (जातवेदः) विद्याओं से सम्पन्न (अग्ने) धर्मिष्ठ राजन् ! जिससे आप (नावा) नौका से (सिन्धुम्) नदी वा समुद्र को (न) जैसे वैसे (नः) हम लोगों के (विश्वानि) समस्त (दुर्गहा) दुःख से पार जाने को योग्य और (दुरिता) दुःख से प्राप्त होने योग्यों के भी (अति, पर्षि) पार जाते हो (नमसा) सत्कार वा अन्न आदि से (गृणानः) स्तुति करते हुए (अस्माकम्) हम लोगों के (तनूनाम्) शरीरों के (अविता) रक्षक होते हुए (बोधि) जानते हो, इससे निरन्तर सेवा करने योग्य हो ॥९॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जो राजा अध्यापक और उपदेशक जन सब लोगों को दुःख से पार पहुँचाते हैं, वे अतुल सुख को प्राप्त होते हैं ॥९॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हेऽत्रिवज्जातवेदोऽग्ने ! यतस्त्वं नावा सिन्धुं न नो विश्वानि दुर्गहा दुरिताति पर्षि। नमसा गृणानोऽस्माकं तनूनामविता सन् बोधि तस्मात् सततं सेवनीयोऽसि ॥९॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (विश्वानि) अखिलानि (नः) अस्माकम् (दुर्गहा) दुःखेन पारं गन्तुं योग्यानि (जातवेदः) जातविद्य (सिन्धुम्) नदीं समुद्रं वा (न) इव (नावा) नौकया (दुरिता) दुःखेन प्राप्तुं योग्यानि (अति) (पर्षि) पारयसि (अग्ने) धर्मिष्ठ राजन् (अत्रिवत्) अत्रयः सततं गन्तारो विद्यन्ते यस्य तत्सम्बुद्धौ (नमसा) सत्कारेणान्नादिना वा (गृणानः) स्तुवन् (अस्माकम्) (बोधि) बुध्यसे (अविता) रक्षकः (तनूनाम्) शरीराणाम् ॥९॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्रोपमालङ्कारः। ये राजाऽध्यापकोपदेशकाः सर्वान् जनान् दुःखात् पारयन्ति तेऽतुलं सुखं लभन्ते ॥९॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जे राजा, अध्यापक, उपदेशक सर्व लोकांना दुःखाच्या पलीकडे नेतात त्यांना अतुल सुख लाभते ॥ ९ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

पृ॒त॒ना॒जित॒ꣳ सह॑मानम् उ॒ग्रम्
अ॒ग्निꣳ हु॑वेम पर॒मात् स॒धस्था॑॑त्+++(=सहवासाद् [देशात्])+++।
स नः॑ पर्ष॒द्+++(=पारयति)+++ अति॑ दु॒र्गाणि॒ विश्वा॒
क्षाम॑द्+++(=क्षममाणः)+++ दे॒वो अति॑ दुरि॒तात्य् अ॒ग्निः॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

पृ॒त॒ना॒जित॒ꣳ सह॑मानम् उ॒ग्रम्
अ॒ग्निꣳ हु॑वेम पर॒मात् स॒धस्था॑॑त्।
स नः॑ पर्ष॒द् अति॑ दु॒र्गाणि॒ विश्वा॒
क्षाम॑द् दे॒वो अति॑ दुरि॒तात्य् अ॒ग्निः॥

आन्ध्रपाठे ऽधिकाः
विश्वास-प्रस्तुतिः ...{Loading}...

प्र॒त्नोषि॑+++(=प्रतनोषि)+++ क॒म्+++(=सुखं)+++ ईड्यो॑ अध्व॒रेषु॑
स॒नाच्+++(=दातृत्वाच्)+++ च॒ होता॒ नव्य॑श् +++(=स्तुत्यः)+++ च॒ सत्सि॑।
स्वां चा॑॑ग्ने त॒नुवं॑ +++(हविषा)+++ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒म् आय॑जस्व॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

प्र॒त्नोषि॑ क॒म् ईड्यो॑ अध्व॒रेषु॑
स॒नाच् च॒ होता॒ नव्य॑श् च॒ सत्सि॑।
स्वां चा॑॑ग्ने त॒नुवं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒म् आय॑जस्व॥

विश्वास-प्रस्तुतिः ...{Loading}...

गोभि॒र् जुष्ट॑म् +++(उद्दिश्य)+++, +++(पापेन)+++ अ॒युजो॒, निषि॑क्तं॒ +++(चोद्दिश्य)+++
तवे॑॑न्द्र॒+++(←स्वरः परिष्कृतः)+++ विष्णो॒र्+++(=व्यापकस्य)+++ अनु॒ सञ्च॑रेम।
नाक॑स्य पृ॒ष्ठम् अ॒भि सं॒वसा॑नो॒
वैष्ण॑वीं +++(यथा तथा)+++ लो॒क+++(य्)+++ इ॒ह +++(भवन्तो)+++ मा॑दयन्ताम्॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

गोभि॒र् जुष्ट॑म्, अ॒युजो॒, निषि॑क्तं॒ तवे॑॑न्द्र वि॑ष्णो॒र् अनु॒ सञ्च॑रेम। नाक॑स्य पृ॒ष्ठम् अ॒भि सं॒वसा॑नो॒ वैष्ण॑वीं लो॒क इ॒ह मा॑दयन्ताम्॥

द्राविडपाठः (द्रष्टुं नोद्यम्)

जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो निज॑हाति॒ वेदः॑ । स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धु॑न्दुरि॒ताऽत्य॒ग्निः । ताम॒ग्निव॑र्णा॒न्तप॑सा ज्वल॒न्तीव्ँवै॑रोच॒नीङ्क॑र्मफ॒लेषु॒ जुष्टा᳚म् । दु॒र्गान्दे॒वीꣳ शर॑णम॒हं प्रप॑द्ये सु॒तर॑सि तरसे॒ नमः॑ । अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान्थ्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ । पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शँय्योः । विश्वा॑नि नो दु॒र्गहा॑ जातवेद॒स्सिन्धु॒न्न ना॒वा दु॑रि॒ताति॑ पर्षि । अग्ने॑ अत्रि॒वन्मन॑सा गृणा॒नो᳚ऽस्माकं॑ बोद्ध्यवि॒ता त॒नूना᳚म् । पृ॒त॒ना॒जित॒ꣳ॒ सह॑मानम॒ग्निमु॒ग्रꣳ हु॑वेम पर॒माथ्स॒धस्था᳚त् । स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॒ ख्षाम॑द्दे॒वो अति॑ दुरि॒ताऽत्य॒ग्निः । प्र॒त्नोषि॑ क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सथ्सि॑ । स्वाञ्चा᳚ग्ने त॒नुवं॑ पि॒प्रय॑स्वा॒स्मभ्य॑ञ्च॒ सौभ॑ग॒माय॑जस्व ॥ (11)