उपनयनम्

परिचयः

09 उपनयनं विद्यार्थस्य श्रुतितः ...{Loading}...

उपनयनं विद्यार्थस्य श्रुतितः संस्कारः ९

10 "सर्वेभ्यो वेदेभ्यः सावित्र्य् ...{Loading}...

“सर्वेभ्यो वेदेभ्यः सावित्र्य् अनूच्यत” इति हि ब्राह्मणम् १०

23 अत्र ह्यधिकारः शास्त्रैर् ...{Loading}...

अत्र ह्य् अधिकारः +++(कर्मसु)+++ शास्त्रैर् +++(दत्ता)+++ भवति २३

24 सा निष्ठा ...{Loading}...

सा +++(=उपनयनम्)+++ निष्ठा +++(=कर्माधिकार-प्रारम्भः)+++२४

कालः

19 वसन्ते ब्राह्मणम् उपनयीत, ...{Loading}...

वसन्ते ब्राह्मणम् उपनयीत, ग्रीष्मे राजन्यं शरदि वैश्यं,
गर्भाष्टमेषु ब्राह्मणं, गर्भैकादशेषु राजन्यं, गर्भ-द्वादशेषु वैश्यम् १९

20 अथ काम्यानि ...{Loading}...

अथ +++(उपनयन-विषये)+++ काम्यानि २०

21 सप्तमे ब्रह्मवर्चसकामम् ...{Loading}...

सप्तमे ब्रह्म-वर्चस-कामम् २१

22 अष्टम आयुष्कामम् ...{Loading}...

अष्टम आयुष्-कामम् २२

23 नवमे तेजस्कामम् ...{Loading}...

नवमे तेजस्-कामम् २३

24 दशमेऽन्नाद्यकामम् ...{Loading}...

दशमे ऽन्नाद्य-कामम् २४

25 एकादश इन्द्रियकामम् ...{Loading}...

एकादश इन्द्रिय-कामम् २५

26 द्वादशे पशुकामम् ...{Loading}...

द्वादशे पशु-कामम् २६

27 आ षोडशाद् ब्राह्मणस्यानात्यय, ...{Loading}...

आ षोडशाद् ब्राह्मणस्यानात्यय, आ द्वाविंशात् क्षत्रियस्य+ आ चतुर्विंशाद् वैश्यस्य - यथा व्रतेषु समर्थः स्याद् यानि वक्ष्यामः २७

अतिक्रान्ते काले

28 अतिक्रान्ते सावित्र्याः काल ...{Loading}...

अतिक्रान्ते सावित्र्याः काल+++(य्)+++, ऋतुं +++(यावत्)+++ त्रैविद्यकं ब्रह्मचर्यं +++(अग्नि-परिचर्याम् अध्ययनं गुरु-शुश्रूषाम् इति परिहाप्य)+++ चरेत् २८

29 अथोपनयनम् ...{Loading}...

अथोपनयनम् २९

30 ततः संवत्सरम् उदकोपस्पर्शनम् ...{Loading}...

ततः संवत्सरम् उदकोपस्पर्शनम् ३०

31 अथाध्याप्यः ...{Loading}...

अथाध्याप्यः ३१

अनुपनीतकुलस्य

33 तेषाम् अभ्यागमनम् भोजनं ...{Loading}...

तेषाम् अभ्यागमनं भोजनं विवाहम् इति च वर्जयेत् ३३

34 तेषाम् इच्छताम् प्रायश्चित्तम् ...{Loading}...

तेषाम् इच्छतां प्रायश्चित्तम् ३४

35 यथा प्रथमे ऽतिक्रम ...{Loading}...

यथा प्रथमे ऽतिक्रम ऋतुर् एवं संवत्सरः ३५

36 अथोपनयनं, तत उदकोपस्पर्शनम् ...{Loading}...

अथोपनयनं, तत उदकोपस्पर्शनम् ३६

01 प्रतिपूरुषं सङ्ख्याय संवत्सरान् ...{Loading}...

प्रति-पूरुषं संख्याय संवत्सरान् यावन्तो ऽनुपेताः स्युः १

02 सप्तभिः पावमानीभिर् यदन्ति ...{Loading}...

सप्तभिः पावमानीभिर् “यदन्ति यच् च दूरक” इति एताभिर्, यजुष्-पवित्रेण, साम-पवित्रेणाङ्गिरसेणेति+++(→ वामदेव्यम्)+++ २

पावमान्यः
२१ यदन्ति यच्च ...{Loading}...

यदन्ति॒ यच् च॑ दूर॒के
भ॒यं वि॒न्दति॒ मामि॒ह ।
पव॑मान॒ वि तज् ज॑हि ॥

०६७ २२-२७ ...{Loading}...
२२ पवमानः सो ...{Loading}...

पव॑मानः॒ सो अ॒द्य नः॑
प॒वित्रे॑ण॒ विच॑र्षणिः ।
यः पो॒ता, स पु॑नातु नः ॥

२३ यत्ते पवित्रमर्चिष्यग्ने ...{Loading}...

यत् ते॑ प॒वित्र॑म् अ॒र्चिष्य्
अग्ने॒ वित॑तम् अ॒न्तरा ।
ब्रह्म॒ तेन॑ पुनीहि नः ॥

२४ यत्ते पवित्रमर्चिवदग्ने ...{Loading}...

यत् ते॑ प॒वित्र॑म् अर्चि॒वद्+++(=अर्चिष्मत्)+++
अग्ने॒ तेन॑ पुनीहि नः ।
ब्र॒ह्म॒-स॒वैः पु॑नीहि नः ॥

२५ उभाभ्यां देव ...{Loading}...

उ॒भाभ्यां॑ देव सवितः
प॒वित्रे॑ण स॒वेन॑ च ।
मां पु॑नीहि वि॒श्वतः॑ ॥

२६ त्रिभिष्ट्वं देव ...{Loading}...

त्रि॒भिष् - ट्वं दे॑व सवित॒र्
वर्षि॑ष्ठैः, सोम॒ धाम॑भिः ।
अग्ने॒ दक्षैः॑ - पुनीहि नः ॥

२७ पुनन्तु मां ...{Loading}...

पु॒नन्तु॒ मां दे॑व-ज॒नाः
पु॒नन्तु॒ वस॑वो धि॒या ।
विश्वे॑ देवाः पुनी॒त मा॒
जात॑वेदः पुनी॒हि मा॑ ॥

यजुष्-पवित्रम्

‘आपो अस्मान्मातरः शुन्धन्त्वि’त्यनेन Taitt. Saṃh. I, 2, 1, 1 +++(पूरणीयम्??)+++

साम-पवित्रम्
वामदेव्यम् ...{Loading}...
ऋक्
12-1_0682 कया नश्चित्र ...{Loading}...

क꣡या꣢ नश्चि꣣त्र꣡ आ भुव꣢꣯दू꣣ती꣢ स꣣दा꣢वृ꣣धः꣢ स꣡खा꣢। क꣢या꣣ श꣡चि꣢ष्ठया वृ꣣ता꣢ ॥ 12-1:0682 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

कया॑ नश् चि॒त्र +++(=चयनीयः)+++ आ भु॑वद्
ऊ॒ती +++(=रक्षणम्/ तर्पणम् [तेन])+++, स॒दा-वृ॑धः॒ +++(=वर्धमानः)+++ सखा॑ ।
कया॒ शचि॑ष्ठया +++(=प्रज्ञावता)+++ वृ॒ता +++(=वर्तनेन)+++ १

12-2_0683 कस्त्वा सत्यो ...{Loading}...

क꣡स्त्वा꣢ स꣣त्यो꣡ मदा꣢꣯नां꣣ म꣡ꣳहि꣢ष्ठो मत्स꣣द꣡न्ध꣢सः। दृ꣣ढा꣡ चि꣢दा꣣रु꣢जे꣣ व꣡सु꣢ ॥ 12-2:0683 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

कस्त्वा॑ स॒त्यो मदा॑नां॒
मंहि॑ष्ठो +++(=पूज्यः)+++ मत्स॒द् +++(=मादयेद्)+++ अन्ध॑सः+++(= भोज्यः ([सोमः])+++) ।
दृ॒ऴा +++(=ढम्)+++ चि॑दा॒रुजे॒ +++(=सम्भङ्क्तुम्)+++ वसु॑ २

12-3_0684 अभी षु ...{Loading}...

अ꣣भी꣢꣫ षु णः꣣ स꣡खी꣢नामवि꣣ता꣡ ज꣢रितृ꣣णा꣢म्। श꣣तं꣡ भ꣢वास्यू꣣त꣡ये꣢ ॥ 12-3:0684 ॥॥12(टा)॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

अ॒भी षु णः॒ सखी॑नाम्
अवि॒ता ज॑रितॄ॒णाम् +++(=स्तोतॄणाम्)+++।
श॒तं भ॑वास्यू॒तिभिः॑ +++(=रक्षाभिः)+++३
+++(अभिभवसि = सम्मुखो भवसि)+++

साम - वामदेव्यम्।
  • पारम्परिक-गान-मूलम् अत्र

वामदेव्यम् ।

का+++([टा]%)+++याअ । न+++([धू])+++श्चा+++(३)+++अइत्रा+++(३)+++आ+++(["])+++ भुवात+++(v)+++।
ऊ+++([त]%३)+++ती+++([गो]–%३)+++। सादा+++(["])+++, वृधस्, सा+++(३–%)+++खा+++([त]३–%)+++।
औ+++([पे])+++हो+++(“३)+++हाइ।
क+++([तः])+++या+++(–%३)+++अ +शचाइ,,ष्ठ+++([टि])+++यौ+++(”)+++हो।
ओ हिं+++([ता])+++म्मा+++([प्रे])+++अ।
वा+++(“३[फ])+++आर्तो+++(”)+++, ओ+++(")+++हाइ ।।

का+++(%)+++स्+++([टा])+++ त्वा+++(")+++अ। स+++([धू])+++त्यो+++(")+++ओ, मा+++(%)+++दा+++(%)+++ना+++(")+++अम् ।
मा+++([त]%)+++ं,हि+++([गो])+++ष्ठो+++(["])+++ओ, मात्साद्, अन्धा+++(३–%)+++,, सा+++([त]–%३)+++।
औ+++([पे])+++हो+++(“३)+++हाइ।
दृ+++([तः])+++ढा+++(–%३)+++अ चिदा। रु+++([टी])+++जौ+++([”])+++हो+++(["])+++।
ओ हिं+++([ता])+++म्मा+++([प्रे])+++अ।
वा+++(“३)+++आ+++([फ])+++सो, ओ+++(”)+++हाइ॥

आ+++([टा]%)+++भि+++(")+++इ । षु+++([धू])+++ णा+++(")+++अ, स्सा+++(%)+++खि+++(%)+++ना+++(")+++अम्।
आ+++([त]%)+++वि+++([घि])+++ता+++(["])+++अ, जराइत्री+++(["])+++इणा+++(–%३)+++म्+++([त])+++ ।
औ+++([पे])+++हो+++(“३)+++हाइ।
श+++([तः])+++ता+++(–%३)+++अम् भव,,सि+++([टी])+++ यौ+++([”])+++ हो।
ओ हिं+++([ता])+++म्मा+++([प्रे])+++अ। [ऊ]+++(v)+++ता+++([फ]“३)+++आयो, ओ+++(”)+++हाइ ।।

03 अपि वा व्याहृतीभिर् ...{Loading}...

अपि वा व्याहृतीभिर् एव ३

04 अथाध्याप्यः ...{Loading}...

अथाध्याप्यः ४

05 अथ यस्य प्रपितामहादि ...{Loading}...

अथ यस्य प्रपितामहादि नानुस्मर्यत उपनयनं - ते श्मशान-संस्तुताः ५

06 तेषाम् अभ्यागमनम् भोजनं ...{Loading}...

तेषाम् अभ्यागमनं भोजनं विवाहम् इति च वर्जयेत्। तेषामिच्छतां प्रायश्चित्तं - द्वादशवर्षाणि त्रैविद्यकं ब्रह्मचर्यं चरेद् । अथोपनयनं तत उदकोपस्पर्शनं पावमान्यादिभिः ६

07 अथ गृहमेधोपदेशनम् ...{Loading}...

अथ गृहमेधोपदेशनम् ७

08 नाध्यापनम् ...{Loading}...

नाध्यापनम् ८

09 ततो यो निर्वर्तते ...{Loading}...

ततो यो निर्वर्तते तस्य संस्कारो यथा प्रथमेऽतिक्रमे ९

10 तत ऊर्ध्वम् प्रकृतिवत् ...{Loading}...

तत ऊर्ध्वं प्रकृतिवत् १०