निद्रा

11 आ निशाया जागरणम् ...{Loading}...

आ +++(मध्य)+++निशाया जागरणम् +++(स्यात्)+++ ११

15 नापररात्रमुत्थायानध्याय इति संविशेत् ...{Loading}...

नापररात्रम् उत्थायानध्याय इति संविशेत् १५

16 काममपश् शयीत ...{Loading}...

कामम् +++(स्तम्बादिषु लीनः)+++ अपश्-शयीत १६

17 मनसा वाधीयीत ...{Loading}...

मनसा वाधीयीत १७

सन्ध्या-निद्रा-प्रायश्चित्तम्

13 स्वपन्न् अभिनिम्रुक्तो नाश्वान् ...{Loading}...

स्वपन्न् अभिनिम्रुक्तो +++(=सूर्यास्तसमये निद्रालुः)+++ नाश्वान् +++(=अनश्नन्)+++ वाग्यतो रात्रिमासीत । श्वोभूत उदकमुपस्पृश्य वाचं विसृजेत् १३

14 स्वपन्न् अभ्युदितो नाश्वान् ...{Loading}...

स्वपन्न् अभ्युदितो +++(नाम सूर्योदये निद्रालुः)+++ नाश्वान्+++(=अनश्नन्)+++ वाग्यतोऽहस्तिष्ठेत् १४

15 आतमितोः प्राणमायच्छेदित्येके १५ ...{Loading}...

आतमितोः प्राणमायच्छेदित्येके +++(तावद् वा प्राणान् आयमयेद् यावद् अङ्गग्लानिर् न स्यात्)+++१५

दुःस्वप्ने

15 आतमितोः प्राणमायच्छेदित्येके १५ ...{Loading}...

आतमितोः प्राणमायच्छेदित्येके +++(तावद् वा प्राणान् आयमयेद् यावद् अङ्गग्लानिर् न स्यात्)+++१५

16 स्वप्नं वा पापकं दृष्ट्वा ...{Loading}...

स्वप्नं वा पापकं दृष्ट्वा १६