क्षिप्रसुवनम्

१४ १३ क्षिप्रँ सुवनम् ...{Loading}...

क्षिप्रँ सुवनम् ।

१४ १४ अनाप्रीतेन ...{Loading}...

अनाप्रीतेन शरावेणानुस्रोतसम् उदकम् आहृत्य, पत्तस् +++(=पादयोः)+++ तूर्यन्तीं +++(=ओषधिविशेषं)+++ निधाय, मूर्धञ् +शोष्यन्तीम् उत्तरेण यजुषा+++(आभिष्ट्वाहं दशभिरभिमृशामि)+++ ऽऽभिमृश्य+, एताभिर् अद्भिरुत्तराभिर्+++(यथैव सोमः पवते)+++ अवोक्षेत् ॥

१५ आभिष्ट्वाहन् दशभिरभिमृशामि ...{Loading}...

+++(अङ्गुलीभिर्)+++ आ॒भिष् ट्वा॒ ऽहं द॒शभि॑र् अ॒भिमृ॑शामि॒ - दश॒मास्या॑य॒ सूत॑वे ।+++(र४)+++

१६ यथैव सोमः ...{Loading}...

मन्त्रः
  • यथै॒व सोमः॒ पव॑ते॒ यथा॑ समु॒द्र एज॑ति ।
    ए॒वन्ते गर्भ॒ एज॑तु स॒ह ज॒रायु॑णा नि॒ष्क्रम्य॒ प्रति॑तिष्ठतु ।
    आयु॑षि ब्रह्मवर्च॒सि य॒शसि॑ वी॒र्ये॑ऽन्नाद्ये॑ ।

यथै॒व सोमः॒ पव॑ते॒, यथा॑ समु॒द्र एज॑ति+++(=कम्पते)+++,
ए॒वन्ते गर्भ॒ एज॑तु।
स॒ह ज॒रायु॑णा+++(=गर्भवेष्टनेन)+++ नि॒ष्क्रम्य॒ प्रति॑तिष्ठतु - आयु॑षि ब्रह्मवर्च॒सि य॒शसि॑ ।

१७ दश मासाञ्छशयानो ...{Loading}...

दश॒ मासा॒ञ् छश॑यानो
धा॒त्रा हि तथा॑ कृ॒तम् ।
ऐतु॒ गर्भो॒ अक्षि॑तो
जी॒वो जीव॑न्त्याः ।

१८ आयमनीर्यमयत गर्भमापो ...{Loading}...

आ॒यम॑नीर् यमयत॒ गर्भ॒म्
आपो॑ देवी॒स् सर॑स्वतीः ।
ऐतु॒ गर्भो॒ अक्षि॑तो
जी॒वो जीव॑न्त्याः ।

+++(उत्तराभिस् तिसृभिः ऋग्भिः “यथैव सोमः पवत” इत्येताभिः प्रतिमन्त्रम् अवोक्षणम् ॥)+++