२३ 'शतायुधाय'

‘शतायुधाय’ इति पञ्च,

34 शतायुधाय शतवीर्याय ...{Loading}...

श॒तायु॑धाय श॒तवी᳚र्याय
श॒तोत॑ये ऽभिमाति॒-षाहे᳚ +++(नमः)+++। श॒तय्ँ यो न॑श् श॒रदो॒ अजी॑ता॒न्
इन्द्रो॑ नेष॒द् अति॑ दुरि॒तानि॒ विश्वा᳚ ।

38 ये चत्वारᳶ ...{Loading}...

ये च॒त्वारᳶ॑ प॒थयो॑+++(=पन्थानो)+++ देव॒याना॑
अन्त॒रा द्यावा॑-पृथि॒वी वि॒यन्ति॑
तेषा॒य्ँ यो अ-ज्या॑नि॒म्+++(←ज्या जरायां)+++ अ-जी॑तिम् आ॒वहा॒त् -
तस्मै॑ नो देवाᳶ परि॑ दत्ते॒ह सर्वे᳚ ।

42 ग्रीष्मो हेमन्त ...{Loading}...

ग्री॒ष्मो हे॑म॒न्त उ॒त नो॑ वस॒न्तश्
श॒रद् व॒र्षास् सु॑वि॒तन्+++(←सू)+++ नो॑ अस्तु
तेषा॑म् ऋतू॒नाꣳ श॒त-शा॑रदानान्
निवा॒त ए॑षा॒म् अभ॑ये स्याम

46 इदुवथ्सराय परिवथ्सराय ...{Loading}...

इ॒दु॒व॒थ्स॒राय॑+++(=संवत्सर+२)+++ परिवथ्स॒राय॑+++(=संवत्सर+१)+++
सव्ँवथ्स॒राय॑ कृणुता बृ॒हन् नमः॑ ।
तेषा᳚व्ँ व॒यꣳ सु॑म॒तौ य॒ज्ञिया॑ना॒ञ्
ज्योग् अजी॑ता॒ अह॑तास् स्याम

50 भद्रान् नश् ...{Loading}...

भ॒द्रान् न॒श् श्रेय॒स् सम॑नैष्ट देवा॒स्!
त्वया॑ ऽव॒सेन॒+++(←अव=रक्षणे)+++ सम॑शीमहि त्वा +++(सोम!)+++।
स नो॑ मयो॒-भूᳶ पि॑तो+++(=अन्न)+++ आ वि॑शस्व॒
शन् तो॒काय॑ त॒नुवे᳚ स्यो॒नः ।