वानप्रस्थः

18 अथ वानप्रस्थः ...{Loading}...

अथ वानप्रस्थः १८

अधिकारः

06 अथ वानप्रस्थस्यैवानुपूर्व्यमेक उपदिशन्ति ...{Loading}...

अथ वानप्रस्थस्यैवानुपूर्व्यम् एक उपदिशन्ति ६

07 विद्यां समाप्य दारङ् ...{Loading}...

विद्यां समाप्य
दारं कृत्वाग्नीन् आधाय
कर्माण्य् आरभते, सोमावरार्ध्यानि यानि श्रूयन्ते ७

08 गृहान्कृत्वा सदारः सप्रजः ...{Loading}...

गृहान् कृत्वा सदारः सप्रजः सहाग्निभिर् बहिर्ग्रामाद् वसेत् ८

09 एको वा ...{Loading}...

एको वा ९

प्रव्रजनम्

15 तस्य द्वन्द्वन् द्र ...{Loading}...

तस्य द्वन्द्वं द्रव्याणाम् एक उपदिशन्ति -
पाकार्थ-भोजनार्थ-
वासि+++(=chisel)+++-परशु-दात्र+++(=असिद)+++-काजानाम्+++(=mallet)+++ १५

16 द्वन्द्वानामेकैकमादायेतराणि दत्वारण्यमवतिष्ठेत ...{Loading}...

द्वंद्वानाम् एकैकम् आदायेतराणि +++(भार्यायै)+++ दत्वा ऽरण्यम् अवतिष्ठेत १६

विधिः

19 अत एव ब्रह्मचर्यवान्प्रव्रजति ...{Loading}...

अत एव ब्रह्मचर्यवान्प्रव्रजति १९

20 तस्योपदिशन्ति ...{Loading}...

तस्योपदिशन्ति २०

21 एकाग्निरनिकेतः स्यादशर्माशरणो मुनिः ...{Loading}...

एकाग्निर् अनिकेतः स्याद्
अशर्माशरणो मुनिः २१

21 एकाग्निरनिकेतः स्यादशर्माशरणो मुनिः ...{Loading}...

एकाग्निर् अनिकेतः स्याद्
अशर्माशरणो मुनिः २१

10 शिलोञ्छेन वर्तयेत् ...{Loading}...

शिलोञ्छेन+++(=उपात्तशस्यात् क्षेत्रात् शेषावचयनेन)+++ वर्तयेत् १०

11 न चात ऊर्ध्वम् ...{Loading}...

न चात ऊर्ध्वं प्रतिगृह्णीयात् ११

12 अभिषिक्तश्च जुहुयात् ...{Loading}...

अभिषिक्तश् च जुहुयात् १२

17 तस्यारण्येनैवात ऊर्ध्वं होमो ...{Loading}...

तस्यारण्येनैवात ऊर्ध्वं होमो, वृत्तिः, +++(अतिथि-)+++प्रतीक्षा, ऽऽच्छादनं च १७

18 येषु कर्मसु पुरोडाशाश्चरवस्तेषु ...{Loading}...

येषु कर्मसु पुरोडाशाश् चरवस्
तेषु कार्याः १८

19 सर्वञ् चोपांशु सह ...{Loading}...

सर्वं चोपांशु - सह स्वाध्यायेन १९

20 नारण्यमभ्याश्रावयेत् ...{Loading}...

नारण्यम् अभ्याश्रावयेत् २०

22 आकाशे स्वयम् ...{Loading}...

आकाशे स्वयम् +++(न गृहे)+++ २२

23 अनुपस्तीर्णे शय्यासने ...{Loading}...

अनुपस्तीर्णे शय्य्-आसने

भोजनम्

01 तस्यारण्यमाच्छादनं विहितम् ...{Loading}...

तस्यारण्यम् आच्छादनं विहितम् १

02 ततो मूलैः फलैः ...{Loading}...

ततो मूलैः फलैः पर्णैस् तृणैर् इति वर्तयंश् चरेत् २

03 अन्ततः प्रवृत्तानि ...{Loading}...

अन्ततः प्रवृत्तानि +++(= स्वयम् पतितानि)+++ ३

04 ततोऽपो वायुमाकाशमित्यभिनिश्रयेत् ...{Loading}...

ततोऽपो वायुम् आकाशम् इत्य् अभिनिश्रयेत् ४

05 तेषामुत्तर उत्तरः संयोगः ...{Loading}...

तेषाम् उत्तर उत्तरः संयोगः फलतो विशिष्टः ५

24 नवे सस्ये प्राप्ते ...{Loading}...

नवे सस्ये प्राप्ते पुराणम् अनुजानीयात् +++(विसर्जनाय)+++ २४

01 भूयांसं वा नियममिच्छन्न् ...{Loading}...

भूयांसं वा नियमम् इच्छन्न्
अन्वहम् एव पात्रेण सायं प्रातर् अर्थम् आहरेत् १

02 ततो मूलैः फलैः ...{Loading}...

ततो मूलैः फलैः पर्णैस् तृणैर् इति वर्तयंश् चरेद्
अन्ततः प्रवृत्तानि +++(=स्वयम्पतितानि)+++,
ततोऽपो वायुम् आकाशम्
इत्य् अभिनिश्रयेत्।
तेषामुत्तर उत्तरः संयोगः फलतो विशिष्टः २