०७ प्रायश्चित्तानि

०८ प्रोषित-भार्या-भर्तृक-प्रायश्चित्तम्

" " प्रोषित भार्यस्य प्रोषित भर्तृकायावामरणे प्रेताग्निसन्धानं करिष्ये इति अनुज्ञापूर्वकं सङ्कल्प्य यथाक्रमं, अयाश्चेति होमान्तंहुत्वा, चतुर्गृहीतेन, स॒प्तते॑, अ॒ग्ने॒, स॒मिधॊः, स॒प्त जिह्वाः, सप्तर्षयः, सप्तधामॅ, प्रियाणि। स॒प्तहोत्रा॑ः स॒प्त॒धात्वा॑ य॒ज॒न्त, स॒प्त योनी॑ः, आपृ॑णस्व, घृ॒तेन॒ स्वाहा॑ । अग्नये सप्तवते इदन्नमम। ओं भूः स्वाहा॑ अग्नये, इदन्नमम। ओं भुवः स्वाहा॑। वायवे, इ॒द॒न्न॒म॒म। ओसुव॒स्स्वाहा॑ सूर्याय, इदन्नमम। ओं मह॒स्स्वाहा॑। ब्रह्मणे इ॒द॒न्न॒मम | ओं ज॒न॒स्स्वाहा॑ । वरुणाय इदन्नमम। ओं तप॒स्स्वाहा॑। इन्द्राय, इद॒न्न॒मम, ओं स॒त्यम् स्वाहा॑। वि॒श्वेभ्यः॑ दे॒वेभ्यः॒ इदन्नमम । पूर्वंन्देवा:, अपरेण, अनुपश्यॅन्, जन्मॅभिः । जन्मा॑नि, अवरैः, परॉणि। वेदॉनि देवाः, अयं, अ॒स्मीति, माम्। अ॒हं, हि॒त्वा, शरीरं, ज॒रसॅः, प॒रस्ता॑त्, स्वाहा॑। देवेभ्यः॒ इदन्नमम।

8 தேசாந்தரம் சென்றுள்ள மனைவி-கணவன் இவர்களின் மரணத்தில் ப்ராயச்சித்தம்

ஸங்கல்ப்பம் ப்ரேதாக்னி ஸந்தானத்திற்கு அனுஜ்ஞை, இவைகளைச் செய்து, க்ரமமாக, “அயாச்ச ஹோமம் ஆனதும் சதுர் க்ருஹீதத்தினால் “ஸப்ததே அக்னே" ஸப்த வ்யாஹ்ருதி ஹோமம், பூர்வம் தேவா:, ப்ராணாபாநௌ, மாத்வா விருக்ஷெள, மாத்வா விருக்ஷெள, அக்னேப்யாவர்த்திந், அக்நே அங்கிர:, புநரூர்ஜா, ஸஹரய்யா, அநாஜ்ஞாத த்ரயம் வ்யாஹ்ருதி சதுஷ்டயம், பூர்ணாஹுதி, பரிஷேசனம், ஔபாஸன த்ரவ்ய தானம், ஔபாஸன ஹோமம்.

" प्राणापानौ, चक्षुः, श्रोत्र॑म् | वाचं, मनॅसि, सम्भृताम्। हि॒त्वा, शरीरं, ज॒रसॅः, प॒रस्ता॑त् । आभूतं भूतं वयं, अञ्ज्ञवाम॒स्वाहा॑ । मनसे इ॒द॒न्न॒म॒म। मात्वा॑, वृक्षौ, सम्बॉधिष्ठां, मा, माता, पृथि॒वत्वम् । पितॄन्, ह्यत्रॆ, गच्छॉसि, एधॉसं, य॒म राज्ये॒ स्वाहा॑ । पृथिव्यै इदन्नमम। मात्वॉ वृक्षौ, सम्बॉधेथां, मां माता, पृथिवी, मही । वैवस्व॒तुहि, गच्छॉसि, यम॒राज्ये॑, विरॉजसि, स्वाहा॑ । पृथिव्यै इदन्नमम । अग्ने॑, अभ्यावर्तिन्, अभिनॅः, आवॅर्तस्व, आयु॑षा, वर्च॑सा, स॒न्या, मे॒धया॑, प्र॒जया॑, धन, स्वाहा॑। अ॒ग्नये, अभ्यावर्तिने इदन्नमम । अग्ने॑ अ॒ङ्गरः, श॒तन्ते॑ स॒न्तु, आवृतः, स॒हस्र॑न्ते, उपावृतः । तासां, पोषँस्य, पोषे॑ण, पुनॅर्नः, न॒ष्टं, आक्रॅधि, पुनॅर्नः, र॒यिं, आधि, स्वाहा॑ । अग्नये, अभ्यावर्तिने इदन्नमम । पुनॅरूर्जा निवॅर्तस्व, पुनॅरग्ने, इ॒षायुषा । पुनॅर्नः, पाहि, वि॒श्वत॒स्स्वाहा॑। अग्नये, अभ्यावर्तन॑ इ॒दन्नमम। सहर॒य्या, निवॅर्तस्व, अग्ने॑, पिन्वॅस्व, धाया। वि॒श्वस्नँया, वि॒श्वः, परि॑, स्वाहा॑ । अग्नये, अभ्यावर्तिने इदन्नमम । अनाज्ञात त्रयं – व्याहृति चतुष्टयं । श्रीविष्णवे स्वाहा । समन्त मप्रदक्षिणं परिषिच्य औपासनद्रव्य प्रतिनिधित्वेन किञ्चिद्धिरण्यं दत्वौपासनं जुहुयात् ।। —▬▬▬▬

०९ रजस्वला-सूतिका-भर्तृ-मरण-प्रायश्चित्तम्

‘‘म्रियमाणस्य चेद्भार्या सूतिकर्तुमतीतुवा । दुर्गां मनस्वतीं हुत्वा ततस्तन्तुमतीमृचम् । उद्बुध्यस्व त्रयस्त्रिंश द्वयाहृत्याच समस्तया । व्याहत्या त्रिरनाज्ञातं महाव्याहृतिभिस्तथा । अप पाप्मानमिति द्वाभ्यां जुहुयाच्च विशेषतः । हुत्वा चतुर्गृहीतेन सर्पिषाऽथास्य संस्क्रिया |

प्रयोग: रजस्वला (सूतिका ) भर्तृ मरण प्रायश्चित्त पूर्वकं प्रेताग्निसन्धानं करिष्ये इति सङ्कल्प्य अयाश्चेति होमानन्तरं चतुर्गृहीतं गृहीत्वा (अस्मिन्कर्मणि सर्वं चतुर्गृहीतेनैव )

" जा॒तवे॑दसे, सु॒न॒वा॒ाम॒, सोम॑, अ॒रातीय॒तः, निहाति (निजॅहाति) वेदॅः। सनॅः पर्षत्, अतिँ दुर्गाणि, विश्वा॑ नि॒वेबॅ, सिन्धु॑, दुरि॒तात्य॒ग्निः स्वाहा॑। अग्नये जातवेदसे इदन्नमम । मनोज्योतिँ;, जुषंतां, आज्यं, विच्छिन्नं, य॒ज्ञं, समि॒मं, धातु । याइष्टाः, उषसॅः, निम्रुचॆश्च, तास्सन्दॆधामि, ह॒विषा॑, घृ॒तेन॒ स्वाहा॑। मनसे, ज्योतिषे इदन्नमम | तन्तुं, त॒न्वन्, रजॅसः, भानुं, अन्विँहि, ज्योतिष्मतः, प॒थो रॅक्ष, धि॒याकृतान्। अनुल्व॒णं, व॒यत॒,

? जोगुँवां, अपॅः, मनॅर्भव, जनयॅ, दैव्यं, जनं, स्वाहा॑ । अग्नये तन्तुमते इदन्नमम । उद्बुध्यस्व, अग्ने प्रति जागृहि, एनं, इष्टा पूर्ते, ससृजेथां, अ॒यवः॑। पुनँः, कृ॒ण्वस्त्वा॑ पि॒तर॑, युवॉनं, अ॒न्वासीत्, त्वयिँ, तन्तुं, ए॒तं, स्वाहा॑ । अग्नये तन्तुमते इदन्नमम ॥ त्रयॅस्त्रिशत्, तन्तँवः, येविँतत्निरे, यइमं, यज्ञं, स्व॒ध, दन्ते, तेषां छिन्नं, प्रत्ये॒तत्, दधामि॒, स्वाहा॑, घ॒र्मः, दे॒वान्, अप्ये॑तु, स्वाहा॑ । अग्नये तन्तुमते इदन्नमम | भूरादि चतुष्टयं। अनाज्ञात त्र्यं। भूग्नये॑ च पृथि॒व्यैचॅ, महते च॒ स्वाहा॑ । अग्नये महते इदन्नमम। भुवॅः, वायवें च, अन्तरिक्षाय च; मह॒ते चॅ, स्वाहा॑ । वायवे महते, इदन्नमम, सुवॅरादित्यायॅ च, दि॒िवे चॅ, म॒ह॒ते च॒ स्वाहा॑। आदित्याय, महते इदन्नमम । भूर्भुवस्सुवॅः च॒न्द्रमॅसेच, नक्षत्रेभ्यश्च, दि॒ग्भ्यः॒श्ă, म॒ह॒ते च॒ स्वाहा॑ । प्रजापतये महते, इदन्नमम । अपॅ पा॒प्मानं, भरॅणीः, भरन्तु। तद्य॒मः, राजा॑, भगवान्, विचॅष्टां । लो॒कस्यॅ, राजा॑, मह॒तः, महान् हि। सुगन्नँः, पन्थ, अभ्यं, कृ॒णोतु॒ स्वाहा॑। यमाय, इदन्नमम। यस्मिँन्, नक्षत्रे, यम एतिं, यम एतं, राजा॑ । यस्मिँन्नेनं, अभ्यर्षिञ्चन्त, देवाः। तदस्य, चित्रं, ह॒विष, यजाम। अपॅपाप्मानं, भरॅणीः, भर॒न्तु। स्वाहा॑। यमायेदं—नमम । प्रायश्चित्तहोमार्थं अनाज्ञातत्रयं व्याहृति चतुष्टयञ्च पूर्णाहुतिं च हुत्वा होमं परिसमाप्य औपासनं जुहुयात् । सूतिका भर्तृका प्रायश्चित्तमपि इत्थमेव।

9 ரஜஸ்வலை, ப்ரஸவித்தவள் இவர்களின்

பர்த்தா மரணத்திற்குப் பிராயச்சித்தம் ப்ரேதாக்னி ப்ரேதாக்னி ஸந்தானத்திலேயே ரஜஸ்வலா, பர்த்ரு மரண ப்ராயச்சித்தபூர்வகம். அவ்விதம் ஸுகாபர்த்ரு மரண ப்ராயச்சித்த பூர்வகம் ப்ரேதாக்னி ஸந்தானம் கரிஷ்யே ஸந்தானம் போல ‘அயாச்ச" ஹோமத்திற்குப் பிறகு சதுர்க்ருஹீதம் (இந்தப் பிராயச்சித்தத்தில் எல்லா சதுர்க்ருஹீதத்தினால்தான்) ஜாதவேதஸே, தந்துந்தந்வந், உத்புத்யஸ்வ, த்ரயஸ்த்ரிம்சத், பூராதிசதுஷ்டயம், அநாஜ்ஞாத த்ரயம், பூரக்நயே a பிருதிவ்யைச என்கிற மஹாவ்யாஹ்ருதிகள், அப்பாப்மாநம், யஸ்மிந்நக்ஷத்ரேஹோமங்களுமே மநோஜ்யோதி:, இதுவரை எல்லாமே சதுர்க்ருஹீதம். ப்ராயச்சித்த ஹோமத்திற்காக அநாஜ்நாதத்ரயம்-வ்யாஹ்ருதி சதுஷ்டயம் ஒளபாஸன த்ரவ்ய தானம், ஔபாஸன ஹோமம். Him .

१० पर्युषित-प्रायश्चित्तम्

मरण दहनयोरन्तरा पञ्चविंशति घटिका व्यवधाने पर्युषितत्वम् । रात्रौ ब्राह्म मुहूर्तात्पूर्वं मृतस्य पूर्वोक्तव्यवधानाभावेऽपि पर्युषितत्वम् ।।

याम्य पैतृकमन्त्राभ्यां वैश्वदेवेन वैतिलान् । व्यस्ताभिश्च समस्ताभिर्हुत्वा व्याहृतिभिर्दहेत् ॥ कृच्छ्राचरणं चरित्वा, पञ्चगव्येन प्रक्षाल्य पावमानेन, अभिषिच्य तिलहोमं कुर्यात् ॥

प्राणानायम्य, प्राचीनावीती, सङ्कल्प्य प्रीत्यर्थं गोत्रस्य शर्मणः ममपितुः प्रेतस्य पर्युषितत्वेन, यो दोषः समजनि तद्दोष परिहारार्थं पर्युषितप्रायश्चित्तं, करिष्ये । तत्काले कृच्छ्राचरणञ्च करिष्ये । कृच्छ्रत्रयं चरित्वा, पञ्चगव्य सम्मेलनं कृत्वा, कलशे (पत्र पुटे) वरुण मावाह्य पवॅमान॒स्सुव॒र्जनः। प॒वित्रे॑ण॒ विचॅर्षणिः । यः पोता सपुँनातुमा । पुनन्तु॒मादेव ज॒नाः। पुनन्तुमनॅबोधिया । पुनन्तुविश्वे॑ आ॒यवॅः। जातँवेदः प॒वित्रे॑वत्। प॒वित्रे॑ण पुनाहिमा । शुक्रेण देव दीत् । अग्ने॒क्रत्वा॒ क्रतूनँ । यते॑ पवित्रमर्चिर्षि। अग्ने विततमन्तरा । ब्रह्म॒तेनॅ पुनीमहे । उ॒भाभ्या॑न्देवसवितः। प॒वित्रे॑ण सवेनॅ च। इ॒दं ब्रह्म पुनीमहे। वैश्वदेवीपुँनती

दे॒व्यागा॑त्। यस्मै॑ ब॒ह्वीस्तनुवों वीतपृष्ठाः । तया मदन्तस्सध॒माद्ये॑षु । वयस्यॉम पतॅयो रयीणाम् । वैश्वानरोरश्मिभिँर्मा पुनातु । वातः प्रा॒ाणेने॑षि॒रोमॅयो॒ो भूः। द्यावॉ पृथिवी पयसापयोंभिः । ऋतावॅरी यज्ञ मा पुनीताम्। बृहद्भिस्सवि॒ितस्तृभिः । वर्षिष्ठैर्देवमन्मॅभिः। अग्नेदक्षैः पुनाहिमा। येनॅ दे॒वाअपुँनत। येनापो॑दि॒व्यङ्कशॅः। तेनँ दि॒व्येन॒ ब्रह्म॑णा। इ॒दं ब्रह्मं पुनीमहे। यः पवमानीर॒ध्येति । ऋषि॑भि॒स्सम्भृत॒रस॑म्। सर्व॒स पूत मॅइज्ञाति। स्व॒दि॒तं त॒रिश्वे॑ना । पावमानीर्योअध्येति । ऋषि॑भि॒स्सम्भृ॑त॒रस॑म्। तस्मै सरस्वतीदुहे। क्षीरसर्पिर्मधूँदकम्। पाव॒मानीस्स्व॒स्त्ययॅनीः । सुदुघाहि पयॅस्वतीः । ऋषि॑भि॒स्सम्भृतो रसॅः। ब्राह्मणेष्वमृतँऽहितम् । पावमानीदिँशन्तुनः । इमल्लोकमथ अमुम् । कामान्थ्समॅर्धयन्तुनः। देवीदें वैस्समाभृताः । पा॒ाव॒मानीस्स्व॒स्त्ययॅनी:। सुदुघाहिद्घृत॒श्च॒तँः। ऋषि॑भि॒स्सम्भृतो रसॅः । ब्राह्म॒णेष्व॒मृते॑हि॒तम् । येनँ दे॒वाः प॒वित्रे॑ण। आ॒त्मानँ पुनते॒ सदा॑ । तेनँ स॒हस्रं धारेण । पाव॒मान्य: पुँनन्तुमा। प्र॒ाजा॒प॒त्यं प॒वित्र॑म्। श॒तोद्यम हिर॒ण्मय॑म् । तेनँब्रह्म विदो॑ व॒यम्। पूतं ब्रह्मं पुनीमहे। इन्द्र॑स्सुनीती स॒हमाॅपुनातु । सोमॅस्स्व॒स्त्या वरु॑णस्स॒मीच्या॑। य॒मो राजा॑ प्र॒मृ॒णाभि॑पुनातु मा । जात बेंदा मोर्जयँन्त्या पुनातु ॥ वरुणमुद्वास्य शबसमीपं गत्वा पञ्चगव्येन प्रक्षाल्य पावमान घटजलेन कुशाग्रै

24

" रभिषिच्य, अपरेणाग्निमुपविश्या प्रदक्षिणं परिषिच्य | तिलैर्जुहुयात् ॥ यमः, दाधार, पृथिवीं, यमोद्यां, उत सूर्य: । यमः सर्वमृत्युः, तेन, प्राणानां, वायूनां, स्वाहा । यमाय इदन्नमम | उशन्तस्त्वा, निधीमहि, उशन्तः, समिँधीमहि। उ॒शन्, उशतः, आवॅह, पि॒तॄन्, ह॒विषै, अत्तँवे, स्व॒धा नॅमः, स्वाहा॑। पि॒ितृभ्यः, इदन्नमम उप अपउपस्पृश्य प्राची विश्वे॑दे॒वस्यॅ, " " " ने॒तुः, मर्तं:, वृणीत॒, स॒ख्यं, विश्वे॑, रायः इ॒षुध्यस, द्यु॒म्नं, वृ॑णी॒ीत॒, पुष्यसि॑, स्वाहा॑ । विश्वेभ्यः देवेभ्यः॒ इदं नमम | ओं भूः स्वाहा॑ । अग्नये इदन्नमम । ओं भुव॒स्स्वाहा॑ । वायवे इदन्नमम | ओ५ सुव॒स्स्वाहा॑ । सूर्याय इदन्नमम | ओंभूभुवस्सुवस्स्वाहा॑ । प्रजापतये इदन्नमम अप्रदक्षिणं परिषिञ्चेत् ।।

10 பர்யுஷித ப்ராயச்சித்தம்

மரணத்திற்கும் தஹநத்திற்கும் 25 நாழிகை (அதாவது 10 மணி) இடைவெளி ஏற்படுமாகில் பர்யுஷித ப்ராயச்சித்தம் செய்ய வேண்டும். அவ்விதம் விடியற்காலையில் “பிராம்ம முஹுர்த்தம்’ என்று சொல்லப்படுகிற (விடியற்காலை 4 மணி அளவில்) நேரத்திற்கு முன்னதாக மரணம் ஸம்பவித்திருக்குமாகில் மேலே குறிப்பிட்டுள்ள இடைவெளிக்கு முன்பாகவே ஸம்ஸ்காரம் நடக்குமாகிலும் பர்யுஷித ப்ராயச்சித்தம் உண்டு. ஸங்கல்ப்பம், கிருச்ரத்ரயம், பஞ்சகவ்ய ஸம்மேளனம் செய்து, தொன்னை ஜலத்தில் ‘பவமாந:’ என்கிற அநுவாகத்தை ஜபித்து எடுத்துக் கொண்டு பஞ்ச கவ்யத்தினால் சவத்தை நன்றாக நனைத்து பவமாந

20

दहनदिनकत्यं

21

செய்வித்து, மந்திர ஜலத்தினால் அபிஷேகம் அக்நியில் (அப்ரதக்ஷிண பரிஷேசனம்) யமோ தாதார, உசந்த:, விச்வேதேவஸ்ய, வ்யாஹ்ருதி சதுஷ்டயம் இந்த ஏழு ஆஹுதிகளையும் திலத்தினால் ஹோமம் செய்து அப்ரதக்ஷிண பரிஷேசனம் செய்ய வேண்டும்.

११ जलमलोत्सर्गे पूती-गन्धे वा

मरण-समये भयाज् जलमलोत्सर्गे पूती-गन्धे वा प्रायश्चित्तम्॥

मरण समये भयादिना जल मलोत्सर्गेण आर्द्रा भूते रोगादिना पूतीगन्धेवा गोमयवारिणा स्नापयित्वा शुद्धजलेन, प्रक्षाल्य गन्धोदकेन सेचयित्वा गोदानं कृच्छ्रत्रयञ्चकुर्यात् । प्रतिनिमित्तं कृच्छ्रत्रयं कुर्यात्।

11 மரண சமயத்தில்

பயத்தினால் மூத்திரம், மலம் இவைகளை விட்டிருந்தாலும், இயற்கையினாலேயே வியாதியினால் துர்நாற்றம் எடுக்கப்பட்டிருந்தாலும் அதற்கான பிராயச்சித்தம்

பசும் சாணி ஜலத்தினால் ஸ்னானம் செய்வித்து நல்ல ஜலத்தினால் அலம்ப, சந்தன ஜலத்தினால் தெளிக்கப்பட்டு இதற்குப்

ஒவ்வொரு தோஷத்திற்கும் 3-3

பிராயச்சித்தமாக கோதானம் க்ருச்ரங்களையும் செய்து கர்மாவைத் தொடர வேண்டும்.

१२ दक्षिणायन–कृष्ण-पक्ष–निशि-मरण-प्रायश्चित्तम्

दक्षिणायने कृष्ण पक्षे निशिवा मरणे सति तत्प्रायश्चित्तार्थं कृच्छ्रा चरणं करिष्ये। तासूर्या चन्द्रमसेति षश्चिोष्यामि । दक्षिणायने मरण सम्भवेन यो दोषः, समजनि तद्दोष परिहारार्थं प्राजापत्य कृच्छ्रप्रत्याम्नायं यत्किञ्चिद्धिरण्यं श्रीवैष्णवाय सम्प्रददे ||

अग्निमप्रदक्षिणं परिषिच्य। प्रत्येकं चतुगृहीतेन जुहुयात्। तासूर्यां चन्द्रमसा॑, वि॒श्व॒भृत्तँमा, म॒हत् । तेजॅः, वसुमत्, राजतः, दि॒वि | सामा॑त्माना, च॒र॒तः, स॒म॒ च॒रिणा॑। ययो॑ः, व्र॒तं, न म॒मे, जातु॒, दे॒वयो॑ः, स्वाहा॑ । सूर्या चन्द्रमोभ्यां इदं न मम । उभावन्तौ परियातः, अभ्यो॑ दि॒वो न, र॒श्मीन्, त॒नुतः, व्यँर्णवे। उभा भुवन्ती, भुइँना, कविक्रेत् । सूर्यान, च॒न्द्रा, चरतः, ह॒तामॅती, स्वाहा॑ । सूर्या चन्द्रमोभ्यां, इदन्नमम। पती॑द्यु॒मत् वि॒िश्वविदा॑, उ॒भा, दि॒वः सूर्यांाँ उभा, चन्द्रमॅसा, विचक्षणा। विश्ववाँरा, वरिवोभा, वरे॑ण्या। तानऽवतं, मति॒मन्त, महि॑व्र॒ता, स्वाहा॑ । सूर्या चन्द्रमोभ्यां, इदन्नमम। वि॒श्ववपॅरी, प्रतरॅणा, तरन्ता। सुव॒र्विदा॑ ह॒शये॑, भूरिँरश्मी । सूर्याहि, च॒न्द्रा, बसुँ, त्वेष दर्शता । मनस्विनोभा, अनॅचरतः, नु॒सन्दवं, स्वाहा॑। सूर्या चन्द्रमोभ्यां, इदन्नमम । अ॒स्यश्रवॅः न॒घँः, स॒प्त,

26

27

बभ्रति॒। द्यावा॑, क्षामाॅ पृथिवी, दर्शतं वपुः । अ॒स्मे, सूर्या च॒न्द्र॒मसा॑, अ॒भि चक्षै। श्र॒द्धे, कमि॑न्द्र चरतः, वि॒च॒र्तुरम्, स्वाहा॑ । सूर्या चन्द्रमोभ्यां इदन्नमम । पूर्वाप॒रं, चरतः, मा॒ययै॒तौ । शिश॑, क्रीडॅन्तौ, परियातः, अ॒ध्व॒रम्। विश्वा॑न्य॒न्य, भुवॅना, अ॒भिष्टि॑ ऋ॒तून॒न्यः वि॒दत्, जा॒ाय॒ते॒, पुनँः, स्वाहा॑। सूर्या चन्द्रमोभ्यां इदन्नमम || अप्रदक्षिणं परिषिञ्चेत्। एवमेव कृष्णपक्षे मरणे, निशि मरणेऽपि च कृच्छ्राचरणं प्रायश्चित्त होमञ्चकुर्यात् ।। "

12 தக்ஷிணாயந, கிருஷ்ணபக்ஷ நிசி மரணத்தில் பிராயச்சித்தம்

தக்ஷிணாயநே மரணேந யோதோஷ: ஸமஜநி என்பதாக கிருச்ரம், ப்ரத்யேகம் சதுர்க்ருஹத்தினால் தாஸூர்யா சந்த்ரமஸா என்கிற ஆறு ஆஹுதிகள். இதுவேதான் கிருஷ்ண பக்ஷ மரணத்திலும், ராத்ரி மரணத்திலும்.

22

दहनदिनकत्यं

23

१३ सर्पहत-प्रायश्चित्तम्

सर्पहते- – प्राणानायम्य, प्राचीनावीती, ममपितुः प्रेतस्य मरण काले सर्प (दंश) हतत्वेन यो दोषस्समजनि, तद्दोष परिहारार्थं प्राजापत्य कृच्छ्र प्रत्याम्नायं यत्किञ्चिद्धिरण्य दानं करिष्ये । हिरण्यदानं कृत्वा उपवीती प्राणायामं कृत्वा प्राचीनावीती प्रीत्यर्थं … गोत्रस्य शर्मणः ममपितुः प्रेतस्य सर्प दंश प्रायश्चित्तहोमं करिष्ये अग्नि मप्रदक्षिणं परिषिच्य प्रत्येकं चतुर्गृहीतेन जुहोति । नमो॑ अस्तु, सर्पेभ्यः, येकेचॅ, पृथि॒वी मनँ । ये अ॒न्तरि॑क्षे, येदि॒वि, तेभ्यः॑ः, स॒र्पेभ्यः॒ः, नम॒स्स्वाहा॑। सर्पेभ्यः॑ इ॒द॒न्न॑म॒म। येँऽदः, रोचने, दिवः, येवा॑, सूर्य॑स्य, रश्मिधुँ। येषॉ म॒फ्सु, सदः, कृतं, तेभ्यँः, सर्पेभ्यॅः, नम॒स्स्वाहा॑ । सर्पेभ्यः इदन्नमम। या इषँवः, यातु

धानॉनां, ये॒वा॑, वन॒स्पती॑न्, अनूँ। ये वा॑, अव॒टेषु, शेरॅते, तेभ्यः, सर्पेभ्यः, नम॒स्स्वा॑हा॒। सर्पेभ्यः इ॒द॒न्नमम । अप्रदक्षिणं परिषिञ्चेत् । सर्पहत दोष निवृत्त्यर्थं सर्प प्रतिमादानं करिष्ये । तत्प्रतिनिधित्वेन वा यत्किञ्चिद्यात् सर्पहत दोष निवृत्यर्थं गोदानं गोप्रतिनिधियत्किञ्चिद्धिरण्यदानं वा कुर्यात् ।।

13 ஸர்ப்ப ஹதத்தில்

பாம்பு கடித்து இறக்க நேரிட்டால், க்ருச்ர தானம் செய்து, ஹோமத்திற்கு ஸங்கல்ப்பம் செய்து கொண்டு அப்ரதக்ஷிண பரிஷேசனம் செய்து ப்ரத்யேகம் சதுர்க்ருஹீதத்தினால் நமோ அஸ்து ஸர்ப்பேப்ய:, யேத:, யா இஷவ: என்கிற 3 ஆஹுதிகள் ஹோமம், பரிஷேசனம், ஸர்ப்ப ப்ரதிமா தானம் அல்லது அதற்குப் பிரதிநிதியாக ஹிரண்யதானம், அவ்விதமே கோதானம் அல்லது அதற்குப் பிரதிநிதியாக ஹிரண்யதானம்.

दहनदिन कृत्यं

दहनदिन कृत्यं

१४ पशुभिर्हते प्रायश्चित्तम्

उपवीती, प्राणानायम्य, प्राचीनावीती गोत्रस्य शर्मणः, मम पितुः प्रेतस्य पशुना, पशुभिर्वा हतत्वेनं यो दोषस्समजनि तद्दोष परिहारार्थं यत्किञ्चिद्धिरण्यदानं प्रायश्चित्त होमञ्चकरिष्ये। हिरण्यदानं कृत्वा, अप्रदक्षिणं परिषिच्य प्रत्येकं चतुर्गृहीतेन आगावॅः अ॒ग्मन्, उत, भ॒द्रं, अक्रन्। सीदॅन्तु, गोष्ठे, र॒णयॅन्तु, अ॒स्मे । प्र॒जावॅतीः, पुरुरूपा॑ः, इ॒हस्युः। इन्द्रॉय, पूर्वीः, उ॒षसॅः, दुहॉनाः । स्वाहा॑ । गोभ्यः इ॒द॒न्नमम। …

इन्द्रो॑ः, यज्चँने, पृण॒ते चॅ, शिक्षति॒ । उपेदाति, नस्वं मुँषायति । भूर्यो भूयः, रयिमिदॅस्य, वर्धयॅन्, अभिँन्ने, खिल्ले, निदधाति, देवयुं स्वाहा॑। गोभ्यः॒ इदन्नमम ।। अप्रदक्षिणं परिषिञ्चेत् ।।

14 பசு அல்லது பசுக்கள் இவைகளால் மரணம் நேரிட்டால்

க்ருச்ரம், ஸங்கல்ப்பம், இதற்காக ப்ரத்யேகம் சதுர்க்ருஹீதத்தினால் ஆகாவோ அக்மந், இந்த்ரோயஜ்வநே என்கிற இரண்டு ஆஹுதிகள் ஹோமம்.

१५ दंष्ट्रिभिर्हते प्रायश्चित्तम्

उपवीती प्राणानायम्य प्राचीनावीती गोत्रस्य शर्मणः, मम पितुः प्रेतस्य मरण काले दंष्टिभिः, हतत्वेन योदोषस्समजनि तद्दोष परिहारार्थं यत्किञ्चिद्धिरण्यदानं, प्रायश्चित्तहोमञ्च करिष्ये । हिरण्यं दत्वा, अप्रदक्षिणं परिषिच्य प्रत्येकं चतुर्गृहीतेन जुहुयात् । दष्ट्राभ्यां मलिम्लॅन्, जंभ्यैः, तस्कॅरान्, उ॒त । हर्नुभ्यां, स्ते॒नान्, स्ते॒नान्, भगव:, तास्त्ववाद, सुखॉदितान्, स्वाहा॑ । अग्नये इदन्नमम। ये जने॑षु, मलिम्लॅवः, स्तेनासॅः, तस्कराः, वने॑। ये कर्क्षेषु, अघायवॅः, तास्ते दधामि, जम्भॊयोः स्वाहा॑ । अग्नये इदन्नमम । अप्रदक्षिणं परिषिञ्चेत् ।। … …

15 கொம்பு உள்ள பிராணிகள் குத்தி கொலை செய்யப்பட்ட விஷயத்தில்

ஹிரண்ய தானம். ஸங்கல்ப்பம். ப்ரத்யேகம் சதுர் க்ருஹீதத்தினால் “தம்ஷ்ட்ராப்யாம் மலிம்லூந்”, “யே ஜநேஷு” என்கிற இரு மந்திரங்களால் ஹோமம்.

१६ अफ्सुमृते प्रायश्चित्तम्

उपवीती प्राणानायम्य, प्राचीनावीती गोत्रस्य शर्मणः, मम पितुः प्रेतस्य अफ्सु मरण सम्भवेन योदोषः समजनि तद्दोष परिहारार्थं यत्किञ्चिद्धिरण्यदानं प्रायश्चित्त होमञ्च करिष्ये । हिरण्यं दत्वा, अग्निमप्रदक्षिणं परिषिच्य प्रत्येकं चतुर्गृहीतेन जुहुयात् । इ॒मम्मे॑, व॒रुण॒, श्रुधि॒ हवं, अ॒द्याचॅ, मृडय। त्वामे॑व॒स्युः, आचॅके स्वाहा॑ । वरुणाय इ॒दन्नमम ।

29

अपरप्रयोगः

" तत्त्वॉयामि, ब्रह्मणा, वन्दमानः तदाशा॑स्ते, यजॅमानः हविर्भिः । । अर्हेडमान:, वरुण, इ॒हबोंधि, उरुँ शट्स, मानः, आयुः, प्रमोषी:, स्वाहा॑। वरुणाय॒ इदन्नमम । अप्रदक्षिणं परिषिञ्चेत् ।।

16 ஜலத்தில் மரணம் நேர்ந்தால்

ஸங்கல்ப்பம். க்ருச்ரம். ப்ரத்யேகம் சதுர்க்ருஹீதேந ஹோமம். இமம் மே வருண, தத்வயாமி என்ற இரு ஆஹுதிகள்.

१७ अशनि-हत-प्रायश्चित्तम्

… उपवीती प्राणानायम्य प्राचीनावीती गोत्रस्य शर्मणः मम पितुः प्रेतस्य अशनिहतात्, मरण सम्भवेन योदोषः समजनि तद्दोष परिहारार्थं यत्किञ्चिद्धिरण्यदानं प्रायश्चित्तहोमं च करिष्ये। हिरण्यदानं कृत्वाऽग्निमप्रदक्षिणं परिषिच्य चतुर्गृहीतेनाज्येन, मूर्धानं, दि॒वः, अर॒तं, पृथि॒व्याः, वैश्वानरं, ऋ॒तायें, जातं, अग्निं । ह॒विं, स॒म्राज॑, अतििथं, जनॉनां, आसन्ना, पात्रं, ज॒नय॒न्त॒, दे॒वाः स्वाहा॑ । अग्नये वैश्वानराय, इदन्नमम। अप्रदक्षिणं परिषिञ्चेत् ।। f …

17 இடியினால் மரணம் நேர்ந்தால்

ஸங்கல்ப்பம். கிருச்ரம். சதுர் க்ருஹீதத்தினால் “மூர்த்தாநம்” என்கிற ஒரு மந்திரத்தினால் ஹோமம்.

१८ रजस्वला-सूतिकयोर् मरणे प्रायश्चित्तम्

रजस्वला सूतिकयोर्मरणे ब्राह्मणानुज्ञापूर्वकं प्रायश्चित्तं कुर्यात् । गोत्रायाः नाम्न्या: मम मातुः प्रेतायाः सूतिकात्वे (रजस्वलात्वे) मरणेन

योदोष: समजनि तद्दोष परिहारार्थं चान्द्रायण त्रय, प्राजापत्य, वारुण,

30

31

दहनदिन कृत्यं

तीर्थ कृच्छ्र प्रत्याम्नायं यत्किञ्चिद्धिरण्यदानं, पुण्यमन्त्रैः, स्नापनं, मन्त्रादि मन्त्रैर्होमञ्च करिष्ये । इति संङ्कल्प्य, शुद्धोदक, पञ्चगव्य, गोमूत्र, कुशोदकैः पृथक्-पृथक् नापयित्वा कुम्भं प्रतिष्ठाप्य वरुण मावाह्य संपूज्य जपार्थमृत्विजो वृणुयात्। ऋत्विग्भिर्जप्या मन्त्राः ॥ यदन्ति॒ यच्च॑ दूरके भ॒यं वि॒िन्दतमामि॒ह । पव॑मान वितर्जहि ॥ पव॑मानस्सो अद्यर्नः पवित्रे॑ण विच॑र्षणिः। य: पो॒ता सपु॑नातुनः ॥ यत्ते॑प॒वित्र॑म॒र्चिष्यग्ने॒ वित॑तमन्त॒रा। ब्रह्म॒ तेन॑ पुनीहिनः ।

यत्ते॑ प॒वित्र॑ मर्च॒वदग्ने॒ तेन॑ पुनीहिनः । ब्र॒ह्म॒ स॒वैः पु॑नीहिनः ।। उ॒भाभ्या॑न्देवसवितः प॒वित्रे॑ण स॒वेन॑ च । मां पु॑नीहि वि॒श्वत॑ः॥ त्रि॒भिष्ट्वन्दे॑व सवित॒र्वषि॑ष्ठैस्सोम॒ धाम॑भिः । अग्ने॒ दक्षैः पुनीहिनः ॥ पु॒नन्तु॒मान्दे॑वज॒नाः पु॒नन्तु॒ वस॑वोधि॒या। विश्वे॑ देवाः पुनीत मा॒ा जात॑वेदः पुनी॒हि मा॑॥

कय न॑श्च॒त्र आव दूतीस॒दावृ॑ध॒स्सरवा॑ । कया॒शचि॑ष्ठयावृता ।। आपो॑ अ॒स्मान्मा॒ातरॅश्शु॒न्धन्तु घृ॒तेनॅनोघृत॒पुर्वैः पुनन्तु विश्वे॑म॒स्मत्प्रवॅहन्तु रि॒प्र मुदा॑भ्य॒श्शु॒चि॒रापूत ऍमि।। आपोहिष्ठा मॅयोभुव॒स्तानँ ऊर्जेदँधातन। म॒हेरणॉय॒ चलॅसे।। योवॅश्श॒िवतॅम॒ोरस॒स्तस्यॅ भाजयते॒हनँः । उ॒श॒तीरि॑व मा॒तरॅ:॥ तस्मा॒ अरॅङ्गमामवो यस्यक्षयॉयजिन्वॅथ। आप जनयँ थाचनः॥

अपरप्रयोगः

हिरॅण्यवर्णाश्शुचॅयः पावका यार्से जात: कश्यपो यास्विन्द्रैः । अग्निं या गर्भं दधिरे विरूपा स्तान आपश्श स्योना भवन्तु । यासा राजा बरु॑णो॒ याति॒ मध्ये॑सत्यानृते अॅवपश्यञ्जनानाम् । मधुश्रुतश्शुचॅयो याः पाॅव॒कास्तान आप॒श्शऽस्योना भ॑वन्तु ॥ यासा॑न्दे॒वादि॒विकृण्वन्तं भक्षं या अ॒न्तरि॑क्षे बहुधा भवन्ति । याः पृ॑थि॒वीं पयॅसोन्दन्तं॑ शु॒क्रास्तान॒ आपश्शुस्योना भँवन्तु । शिवेनॅमा चक्षुषा पश्यतापवियाँ त॒नुवोपॅस्पृशत॒त्वचॅम्मे। सर्वांअग्नी रॅपसुषहुबेवो मयि॒वर्चो बल मोजोनिर्धेत्त॥ पवॅमान॒स्सुवर्जन इत्यनुवाकः पर्युषित प्रायश्चिते द्रष्टव्यः ॥ उदु॒त्त॒मं वॅरु॑ण॒पाशॅ म॒स्म दवाँधमं विमॅध्यमॲथाय। अथो॑ व॒यमा॑दित्य व्र॒ते तबानॉगसो अदि॑ितयेस्याम || अस्तम्भ्राद्यामृषभो अ॒न्तरि॑क्षममँमीत बरि॒मार्णं पृथि॒व्या आसी॑द॒विश्वा भुवनानि सम्राविश्वेत्तानि॒ वरु॑णस्य व्र॒तानँ॥ यत्किञ्चेदं वॅरुण॒ दैव्ये॒ जने॑ऽभिद्रोहं मॅनुष्याश्चरॉमसि। अचँत्यत्तव॒ धर्मां युयोपम मान॒स्तस्मा॒ादेनॅसोदेवरीरिषः। ऋ॒त॒वासो यद्रो॑रि॒पुर्नीवि यद्वाघाँ सत्य मु॒तयन्नवि॒द्म । सर्वाताविष्यँ शिथिरेवॅदेवाथॉतेस्यामवरुण प्रियासः ॥ अवॅतेहेडों वरुण नमोभिख य॒ज्ञेभि॑रीमहे ह॒बिभँः॥ क्षयॅन्न॒स्मभ्यॅमसुर प्रचेतो राज॒न्नेनॉसिशिश्रथः कृतानिँ। तत्व यामि॒िब्रह्म॑णा वन्द॑मान॒स्तदाशा॑स्ते॒ यजॅमानोह॒विभिः।

दहनदिन कृत्यं

अहेडमानो वरुणेहबोध्युरूँश समान आयु: प्रमोषी: ॥ पुंसूक्तं (अधस्तात् उत्तपनाग्नि सन्धान प्रकरणेपठितं । स्वाहाकार रहितं अत्रानुनेयः) इत्येताभि रभिमन्त्रयेत । वरुणमुद्वास्य कुम्भ जलेन स्नापयित्वा, पञ्चगव्येन योनिं प्रक्षाल्य वस्त्रान्तरेणाच्छाद्य, चान्द्रायणत्रय प्राजापत्य वारुण तीर्थ कृच्छ्राणिदत्वा तत्प्रत्याम्नायत्वेनवादत्वा, अग्निं अप्रदक्षिणं परिषिच्य।

जा॒तवे॑दसे, सु॒न॒वाम॒ सोमं, अ॒रातीयतः, निर्देहाति, वेदॅः। सनॅः पर्षत्, अति दुर्गाणि, विश्वा॑, ना॒वेवॅ, सिन्धुं, दुरि॒तात्य॒ग्निः स्वाहा॑ अग्नये जातवेदसे दुर्गायै इदन्नमम । ताम॒ग्निवॅर्णा, तपैसा, ज्वलन्तीं, वैरोचनीं, क॒र्म॒ फलेषु॒, जुष्टम्। दुर्गां, दे॒वीं, शरॅण महं, प्रपद्ये, सुतरॅसितरसे, नम: स्वाहा॑ । दुर्गायै॒ इदन्नमम । अग्ने॑ त्वं पॉरय, नव्यँः, अ॒स्मान्, स्व॒स्तिभि॒रतिँ, दुर्गाणि, विश्वा॑। पूॲ, पृथ्वी, बहुलानः, उर्वी, भवाँतोकायॅ, तनँयाय, शंयोः, स्वाहा॑ ॥ अ॒ग्नये दुर्गायै इदन्नमम | विश्वॉनिनः, दुर्गहा॑ जा॒तवेदः, सिन्धुन्न, नावा, दुरि॒ताऽतिपर्षि । अग्ने॑ अ॒त्रि॒वत्, मनॅसा, गुणानः, अ॒स्माकं॑, बोधि॒, अ॒वि॒ता, त॒नूना॑म् स्वाहा॑ जातवेदसे अग्नये, दुर्गायै इदन्नमम। पृत॒नाजितं, सहॅमानं, अ॒ग्निं, उग्रं, हुवेम, पर॒मात्, स॒धस्ता॑त् ।। सनॅः पर्षत्, अति दुर्गाणि, विश्व, क्षामद्देवः, अतिदुरि॒तात्य॒ग्निः स्वाहा॑ । अग्नये दुर्गायै इदन्नमम ।। ? ?

18 ரஜஸ்வலை, ஸூதிகை இவர்களின் மரணத்தில்

1, ஸங்கல்ப்பம். சாந்த்ராயண த்ரயம். ப்ராஜாபத்யம். வாருணம். தீர்த்த க்ருச்ரம் இவைகளையோ, இதற்குப் பிரதிநிதியாக கோதானம், புண்ய மந்த்ரங்களால் ஸ்னானம் செய்வித்தல், “யதந்தியச்ச” என்கிற 7 மந்திரங்கள். கயாந: 1, ஆபோ அஸ்மாந் ஆபோஹிஷ்டா - 3, ஹிரண்யவர்ணா: 4, பவமாந: என்கிற அநுவாகம், உதுத்தமம் 6, புருஷ ஸூக்தம் இவ்வாறு மந்திரங்களால் அபிமந்த்ரணம் செய்யப்பட்ட ஜலத்தினால் ஸ்னானம் செய்வித்து பஞ்ச கவ்யத்தினால் யோநியையும் சுத்தம் செய்து வேறு வஸ்திரத்தினால் போர்த்தி, மேலேயுள்ள க்ருச்ரங்களை - -

25 முன்போ இப்பொழுதோ செய்து, அக்நியில் ஜாதவேதஸே, தாமக்நி வர்ணாம், அக்நேத்வம், விச்வாநிந:, ப்ருதநாஜிதம், மநோஜ்யோதி:, தத்ஸவிது:, பூரக்நயேச 4, “யோஸ்ய கௌஷ்ட்ய” யமங்காய இவைகளால் ஹோமம் செய்ய வேண்டும்.

33

अपरप्रयोगः

ர்ரி:, ஏர், அரிப்ச், qr ser:, ஸூÜ:, ரியூஸ், A, ர், ஜூ, antii मनसे ज्योतिषे इदन्नमम ॥ ?

:, ஜூனர் : : " स्वाहा॑। सवि॒त्रे इ॒दन्नमम । |

भूरग्नये॑च, पृथिव्यैचॅ, महतेचॅ- स्वाहा॑ । अग्नये मह॒ते इदन्नमम । भुवः, वायवे॑ च, अ॒न्तरि॑क्षाय च, म॒ह॒ते चॅ, स्वाहा॑ । वायवे महते इदन्नमम । सुबॅरादित्यायॅ च, दिवेचॅ, मह॒ते चॅ, स्वाहा॑ । आदित्याय महते इदन्नमम । ,,,, प्रजापतये महते इदन्नमम । योस्यँ, कौष्ठ्यॅ, जगतः, पार्थि॑िवस्य, एकॅइद्वशी । சச், புஜூவு :, 14, kளர், 3-ன்:, 16,41CS4H| 44579, 4Fவு 8€:, akist, 3-9: 919: , , येन॒द्यौः, पृथि॒वी, दृ॒ढा स्वाहा॑ य॒माय॒ इदन्नमम । अप्रदक्षिणंपरिषिञ्चेत् ।।

१९ आशौचि-मरण-प्रायश्चित्तम्

आशौचिनो मरणे कर्ता अग्निसन्धानात्पूर्वं स्वस्याधिकार सिद्धयर्थं कृच्छ्राचरणं कृत्वा … गोत्रस्य … शर्मणः, मम पितुः प्रेतस्य आशौचिनः शुद्धयर्थं सुरभिमत्यादिमन्त्रैः पञ्चगव्येन प्रोक्षणं करिष्ये । मन्त्रैः पञ्चगव्यसम्मेलनं कृत्वा सुरभिमतीं (दधिक्रावण: अकारिषं, जिष्णोः, अश्वॅस्य, वाजिनँः। सुरभिनॅः, मुखॉकरत्, प्रणः, आयूँषि, तारिषत् ॥ अब्लिङ्गाः (आपोहिष्ठेति तिस्रः) वारुणी: ( उदुत्तममिति षट्) हिरण्य वर्णीयाः, पावमानी:, व्याहृतीश्चजपन् पञ्चगव्येन कुशैः प्रोक्ष्य अन्येन वाससाऽऽच्छाद्य प्रेताग्नि सन्धानं कुर्यात् ॥

19 ஆசௌசிகளின் மரணத்தில்

அக்நி ஸந்தானத்திற்கு முன்பாகவே தனக்கு யோக்யதா க்ருச்ரம், ஆசௌச சமயத்தில் மரணம் ஸம்பவித்ததற்கு க்ருச்ரம், மந்த்ரங்களாலும் பஞ்ச கவ்யத்தினாலும் ப்ரோக்ஷணம் செய்வதாக ஸங்கல்ப்பித்துக் கொண்டு பஞ்ச கவ்யத்தை சேர்த்து வைத்துக் கொண்டு ஒரு கும்பத்தில் ஜலத்தை வைத்துக் கொண்டு, ததிக்ராவ்ண்ண:, ஆபோஹிஷ்ட உதுத்தமம் 3,

ஹிரண்யவர்ணீயா

4, 4, பலமாந: அநுவாகம் வ்யாஹ்ருதி தர்ப்பங்களைக் கொண்டு பஞ்ச கவ்யத்தினாலும் அபிமந்த்ரணம் செய்யப்பட்ட ஜலத்தினாலும் ப்ரோக்ஷித்து வேறு வஸ்திரத்தினால் போர்த்தி ப்ரேதாக்னி ஸந்தானம் ஆரம்பித்துச் செய்ய வேண்டும்.

२० ऊर्ध्वाच्छिष्टादि-प्रायश्चित्तम्

गोत्रस्य शर्मणः, मम पितुः प्रेतस्य अद्य, अहनि, मरण काले ऊर्ध्वाच्छिष्ट, अध उच्छिष्ट खड्दादि मरण, अशुचिस्पर्शन, नियमलोपाख्य निमित्त पञ्चकसम्भवेन यो दोष: समजनि तद्दोष परिहारार्थं प्रत्येकं कृच्छ्रत्रय प्रत्याम्नायत्वेन यत्किञ्चिद्धिरण्यदानं करिष्ये।। हिरण्यदानं कुर्यात् ॥

35

20 ஊர்த்வோச்சிஷ்டாதி ப்ராயச்சித்தம்

ஊர்த்வ உச்சிஷ்டம் (வாய்வழியாகக் கொப்புளித்தல்) அத உச்சிஷ்டம் கட்டில் முதலானவைகளில் மரணம், தொடக் கூடாததைத் தொடுதல், நியம லோபம் என்று சொல்லப்படுகிற ஐந்து வகையான தோஷங்களுக்கும் ப்ரத்யேகம் மும்மூன்று க்ருச்ரங்கள் செய்ய வேண்டும்.

२१ नारायणबलिः

(See pg 199)

हेमाद्रौ नारायण बलि प्रयोगः दृश्यते । इदानीं सोऽनूद्यते । देवलः

विषाग्नि-जलपाषाणैर्
दुर्मृतस्य प्रमादतः ।
कर्मादौदेहशुद्ध्यर्थं
नारायण बलिं

R मार्कण्डेयः दंष्ट्रिभिर्नखिभिर्वापिशृङ्गिभिर्यदिदैवतः। वृक्षैर्जलैश्च पाषाणैः दैवतो यः प्रमीयते। तस्यैवदेह शुद्धयर्थं कर्मादौ लोककाङ्क्षया। नारायण बलिं कुर्यात्सर्व पापापनुत्तये । पराशरः- दुर्मृतस्य विषाद्यैर्वाचौरैः खङ्गैर्मृगादिभिः। कर्मादौ लोक साक्ष्यर्थं नारायण बलिं चरेत् । नारायणो जगत्कर्ता सर्वपापापहानृणाम् । दुर्मृतानां विशेषेण महा पाप प्रणाशनः। मरीचि : – दुर्मृतस्य खरोष्ट्रेश्च पशुभिर्वृक्ष पातनैः । जलैः पाषाण लगुडैर्मथितस्य प्रमादतः । कर्मादौ लोकमन्विच्छन् नारायण बलिं चरेत् ॥ —

16 நாராயண பலி

நாராயண பலி ப்ரயோகமானது பலவிதமாகச் சொல்லப்படுகிறது. ஆயினும் “ஹேமாத்ரி” என்கிற க்ரந்தத்தில் சொல்லப்பட்டுள்ளதை இங்கு சுருக்கமாக விஜ்ஞாபித்துக் கொள்கிறேன்.

துர்மரணம் முதலியவைகளில் ஆதியில் நாராயண பலியை அவச்யம் அனுஷ்டித்துத்தான் கர்மாவை ஆரம்பிக்க வேண்டும் என்று பல மஹர்ஷிகளின் அபிப்பிராயம். உபவீதத்துடன் தான்

செய்ய வேண்டும். இதில் கேசவாதிகள் 12, வாஸுதேவாதிகள் 12. ஆக மொத்தம் 24. 24 பிராம்மணர்கள் கிடைத்தாலும் சரி அல்லது 12 அல்லது 8 அல்லது 6 இப்படியாகக் கிடைக்கிறவர்களை அனுஸரித்து அவர்களின் பேரில் 24 நாமாக்களை வகுத்து வரிக்க வேண்டும். ஸங்கல்ப்பம் செய்து கொண்டு அவர்களுக்கு ஆஸநம் ஸமர்ப்பிக்க வேண்டும். பாத ப்ரக்ஷாளநம், கந்தாத்யுபசாரம் செய்ய வேண்டும். லௌகிகாக்நியை ப்ரதிஷ்டை செய்து தர்வீ ஸம்ஸ்காராந்தம் செய்து பூராதி வ்யாஹ்ருதிகளை 108, 108 ஆக ப்ரத்யேகம் ஹோமம் செய்ய வேண்டும்.“ஓம் பூ: ஸ்வாஹா அக்நயே இதம் நமம, ஓம் பூஸ் ஸ்வாஹா அக்நய இதம் நமம” என்று மூன்று வ்யாஹ்ருதி ஹோமங்களையும் செய்ய வேண்டும். பிறகு, ‘ஓம் பூர்புவஸ்ஸுஸ்வாஹா - ப்ரஜாபதயே இதம் நமம” என்பதாகவும் 108 ஆஹுதிகள். பிராயச்சித்த ஹோமம். ப்ராணாயாமம். பரிஷேசனம். உபஸ்தானம் செய்து, தண்டுலம் முதலானவைகளை, “கேசவ ப்ரிதிம் கேசவ நாராயண மாதவ கோவிந்த விஷ்ணு மதுஸூதந ப்ரீதிம் காமய மாந: துப்யமஹம் ஸம்ப்ரததே’” இப்படியாக வரித்த க்ரமத்தில் தத்தம் செய்து விட்டு அக்ஷதை, துளசி இவைகளை எடுத்துக் கொண்டு, “ஏகோ விஷ்ணு: + அவ்யய: அநேந யத்கிஞ்சித் ஹிரண்ய ஸஹித ஆமரூப நாராயண பலிநா பகவாந் ஸர்வாத்மக: ஸ்ரீ நாராயண: ப்ரீயதாம்’ என்று அக்ஷதை, துளசி கலந்த ஜலத்தைக் கிழக்கு நுனிகளாகப் போடப்பட்ட தர்ப்பங்களில் விட்டு விட வேண்டும்.

இவ்விதமாகவே கந்யா பாலர்களின் 12வது தினத்தில் செய்ய வேண்டிய நாராயண பலியையும் செய்ய வேண்டும்.