सन्ध्या-वन्दनादि-मन्त्र-सङ्ग्रहः

दधिक्रावा

०६ दधिक्राव्णो अकारिषं ...{Loading}...

+++(pegasus-प्रोष्ठपदासु)+++ द॒धि॒-क्राव्णो॑ अकारिषं
जि॒ष्णोर् अश्व॑स्य वा॒जिनः॑ ।
सु॒र॒भि नो॒ मुखा॑ कर॒त्
प्र ण॒ आयूँ॑षि तारिषत्

आपः

०१ आपो हि ...{Loading}...

आपो॒ हि ष्ठा म॑यो॒भुव॑स्
ता न॑ ऊ॒र्जे+++(जाः)+++ द॑धातन ।
म॒हे रणा॑य॒+++(=रमणीयाय)+++ चक्ष॑से+++(=दर्शनाय)+++ ॥

०२ यो वः ...{Loading}...

यो वः॑ शि॒वत॑मो॒ रस॑स्
तस्य॑ भाजयते॒ह नः॑ ।
उ॑श॒तीर्+++(=कामयमाना)+++ इ॑व मा॒तरः॑ ॥

०३ तस्मा अरं ...{Loading}...

+++(रसाय)+++ तस्मा॒ अरं॑+++(=शीघ्रम्)+++ गमाम वो
यस्य॒ +++(प्रभावेण)+++ क्षया॑य॒+++(=निवासाय)+++ जिन्व॑थ+++(=प्रीणयथ)+++ ।
आपो॑ +++(प्रजा)+++ ज॒नय॑था च नः ॥

मित्रः

04 मित्रस्य चर्षणीधृतः ...{Loading}...

मि॒त्रस्य॑ चर्षणी॒+++(मनुष्य)+++-धृतः॒
श्रवो॑+++(=श्रव्यो, शाकले अवो)+++ दे॒वस्य॑ सान॒सिम्+++(←सन् दाने)+++ ।
स॒त्यं चि॒त्र-श्र॑वस्तमम् ॥

मित्रो जनान् ...{Loading}...

मि॒त्रो जना॑न् यातयति प्रजा॒नन्,
मि॒त्रो दा॑धार पृथि॒वीम् उ॒त द्याम् ।
मि॒त्रᳵ कृ॒ष्टीर्+++(=मानुषान्)+++ अनि॑मिषा॒ ऽभि च॑ष्टे+++(=वीक्षते)+++,
स॒त्याय॑ ह॒व्यं घृ॒तव॑द् विधेम

प्र स मि॑त्र॒ मर्तो॑ अस्तु॒ प्र-य॑स्+++(=यत्ने)+++-वा॒न्॒,
यस् त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑।
न ह॑न्यते॒ न जी॑यते॒ +++(यस्)+++ त्वोतो॒+++(=त्वद्रक्षितः)+++ - नैन॒म्
अꣳहो॑ अश्नो॒त्यन्ति॑तो॒ न दू॒रात् ॥

वरुणः

१९ इमं मे ...{Loading}...

इ॒मं मे॑ वरुण श्रुधी॒ +++(=श्रुणु)+++
हव॑म्+++(=आह्वानम्)+++ अ॒द्या च॑ मृळय +++(=सुखय)+++।
त्वाम् अ॑व॒स्युर् आ च॑के +++(=अवदन्)+++॥

११ तत्त्वा यामि ...{Loading}...

तत् त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्
तद् आ शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑ळमानो +++(=अक्रुध्यन्)+++ वरुणे॒ह बो॒ध्य् उरु॑शंस॒
मा न॒ आयुः॒ प्र मो॑षीः

०१ यच्चिद्धि ते ...{Loading}...

यच् चि॒द्+धि ते॒ विशो॑ यथा॒+++(=विश इव)+++,
प्र दे॑व वरुण व्र॒तम् ।
मि॒नी॒मसि॒+++(=तर्कयामः)+++ द्यवि॑-द्यवि+++(=दिने दिने)+++ ।

०५ यत्किं चेदं ...{Loading}...

यत् किं चे॒दं व॑रुण॒ दैव्ये॒+++(←देव+यञ्)+++ जने॑+++(देवेषु)+++,
ऽभिद्रो॒हं म॑नु॒ष्या॑श् चरा॑मसि।
अचि॑त्ती॒ यत् तव॒ धर्मा॑ युयोपि॒म+++(विनाशयामः)+++,
मा न॒स् तस्मा॒द् एन॑सो देव रीरिषः ॥

०८ कितवासो यद्रिरिपुर्न ...{Loading}...

+++(ऋत्विजः)+++ कि॒त॒वासो॒ यद् रि॑रि॒पुर्+++(=लिलिपुः)+++ न दी॒वि+++(देवकर्मणि)+++,
यद् वा॑ ऽघा स॒त्यम् उ॒त यन् न वि॒द्म ।
सर्वा॒ ता विष्य॑+++(=विनाशय)+++ शिथि॒रेव॑+++(=शिथिला +इव)+++
दे॒वाथा॑ ते स्याम वरुण प्रि॒यासः॑ ॥

सूर्यः

आ सत्येन रजसा ...{Loading}...

आ स॒त्येन॒ रज॑सा॒ वर्त॑मानो
निवे॒शय॑न्न् अ॒मृतं॒ मर्त्यं॑ च ।
हि॒र॒ण्यये॑न सवि॒ता रथे॒न॒+
+आऽऽदे॒वो या॑ति॒ भुव॑ना वि॒पश्यन्॑

१० उद्वयं तमसस्परि ...{Loading}...

उद् व॒यं तम॑स॒स् परि॒
ज्योति॒ष् पश्य॑न्त॒ उत्त॑रम् ।
दे॒वं दे॑व॒त्रा सूर्य॒म्
अग॑न्म॒ ज्योति॑र् उत्त॒मम् ॥

०१ उदु त्यं ...{Loading}...

उदु॒ त्यं जा॒तवे॑दसं
दे॒वं व॑हन्ति के॒तवः॑+++(→रश्मयः)+++ ।
दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥

०१ चित्रं देवानामुदगादनीकं ...{Loading}...

चि॒त्रं दे॒वाना॒म् उद॑गा॒द् अनी॑कं॒
चक्षु॑र् मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आ-प्रा॒+++(←पूरणे)+++ द्यावा॑-पृथि॒वी अ॒न्तरि॑क्षं॒
सूर्य॑ आ॒त्मा जग॑तस् त॒स्थुष॑श् च ॥

१२ तच्चक्षुर्देवहितम् पुरस्ताच्छुक्रमुच्चरत् ...{Loading}...

+++(सूर्यस्)+++ तच् चक्षु॑र् दे॒व+++(नि)+++हि॑तं पु॒रस्ता॑च् छु॒क्र+++(द्ध)+++म् उ॒च्चर॑त् -
पश्ये॑म श॒रद॑श् श॒तं
जीवे॑म श॒रद॑श् श॒तं
नन्दा॑म श॒रद॑श् श॒तं
मोदा॑म श॒रद॑श् श॒तं
भवा॑म श॒रद॑श् श॒तꣳ
शृ॒णवा॑म श॒रद॑श् श॒तं
प्रब्र॑वाम श॒रद॑श् श॒तम्
अजी॑ताः स्याम श॒रद॑श् श॒तं
ज्योक्+++(=दीर्घकालं)+++ च॒ सूर्य॑न् दृ॒शे ।

गायत्री

२६ आयातु वरदा ...{Loading}...
विश्वास-प्रस्तुतिः ...{Loading}...

+++(आरण्यक-स्वर-विकारम् उपेक्षते विश्वासः।)+++

आया॑तु॒ वर॑दा दे॒वी॒
अ॒ख्षरं॑ ब्रह्म॒संमि॑तम् ।
गा॒य॒त्री᳚ञ् छन्द॑सां
मा॒तेदं ब्र॑ह्म जु॒षस्व॑ नः ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

आया॑तु॒ वर॑दा दे॒वी॒
अ॒ख्षरं॑ ब्रह्म॒संमि॑तम् ।
गा॒य॒त्री᳚ञ् छन्द॑सां
मा॒तेदं ब्र॑ह्म जु॒षस्व॑ नः ।

विश्वास-प्रस्तुतिः - यजुः

ओजो॑ऽसि।
सहो॑ऽसि।
बल॑मसि।
भ्राजो॑ऽसि।
दे॒वाना॒न् धाम॒ नामा॑सि॒।
विश्व॑म् असि वि॒श्वायु॒स्,
सर्व॑म् असि स॒र्वायुः॑।
अ॒भि॒भूर् [ओङ् गायत्रीम् आवा॑हयामि । (41)]

विश्वास-टिप्पनी - यजुः

श्येनरूपेणागताया आवाहने कल्पनम् -

  • प्रातः - बाला रक्ता हंसवाहना जपमालाहस्ता ब्राह्मीरूपा,
  • मधाह्ने - युवती सावित्री वृषवाहना शूलहस्ता रोद्ररूपिणी,
  • सायम् - वृद्धा सरस्वती गरुडवाहना चक्रहस्ता वैष्णवरूपा।
मूलम्

ओजो॑ऽसि।
सहो॑ऽसि।
बल॑मसि।
भ्राजो॑ऽसि।
दे॒वाना॒न् धाम॒ नामा॑सि॒।
विश्व॑म् असि वि॒श्वायु॒स्,
सर्व॑म् असि स॒र्वायुः॑।
अ॒भि॒भूर् [ओङ् गायत्रीम् आवा॑हया॒मि । (41)]

३० उत्तमे शिखरे ...{Loading}...

+++(आरण्यक-स्वर-विकारम् उपेक्षते विश्वासः।)+++

उ॒त्तमे॑ शिख॑रे दे॒वी॒
भू॒म्यां प॑र्वत॒मूर्ध॑नि ।
ब्रा॒ह्म॒णे॑भ्यो ह्य॑नुज्ञा॒न॒ङ्
ग॒च्छ दे॑वि य॒थासु॑खम् । (45)

सविता

२७ सशिरो गायत्री ...{Loading}...
शिरः
विश्वास-प्रस्तुतिः

ओं भूः । ओं भुवः॑ । ओꣳ सुवः॑ । ओं महः॑ । ओञ् जनः॑ । ओं तपः॑ । ओꣳ स॒त्यम् ।

मूलम्

ओं भूः । ओं भुवः॑ । ओꣳ सुवः॑ । ओं महः॑ । ओञ्जनः॑ । ओं तपः॑ । ओꣳ स॒त्यम् ।

१० तत्सवितुर्वरेण्यं भर्गो ...{Loading}...

तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म्
भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←धा धारणे/ ध्यै ध्याने / धी आराधने)+++ ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
(प॒रो-र॑जसे॒ ऽसाव॒द् ओ३म् ॥)

प्रचोदयात्-स्वरः

प्र + चुद् + णिच् उदात्तः + शप् अनुदात्तः पित्त्वात् + [लेट् → आट् + तिप् अनुदात्तः पित्त्वात्]।

प्रानुदात्तत्वं तिङन्तस्योदात्तवत्त्वात्। तच्च यत्कारसद्भावात्।

010 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - सविता
  • ऋषिः - गाथिनो विश्वामित्रः
  • छन्दः - गायत्री
Thomson & Solcum

त꣡त् सवितु꣡र् व꣡रेणियम्
भ꣡र्गो देव꣡स्य धीमहि
धि꣡यो यो꣡ नः प्रचोद꣡यात्

Vedaweb annotation
Strata

Strophic on metrical evidence alone

Pāda-label

genre M
genre M
genre M

Morph

savitúḥ ← savitár- (nominal stem)
{case:GEN, gender:M, number:SG}

tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}

váreṇyam ← váreṇya- (nominal stem)
{case:NOM, gender:N, number:SG}

bhárgaḥ ← bhárgas- (nominal stem)
{case:NOM, gender:N, number:SG}

devásya ← devá- (nominal stem)
{case:GEN, gender:M, number:SG}

dhīmahi ← √dhā- 1 (root)
{number:PL, person:1, mood:OPT, tense:AOR, voice:MED}

dhíyaḥ ← dhī́- (nominal stem)
{case:ACC, gender:F, number:PL}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

pracodáyāt ← √cud- (root)
{number:SG, person:3, mood:SBJV, tense:PRS, voice:ACT}

yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}

पद-पाठः

तत् । स॒वि॒तुः । वरे॑ण्यम् । भर्गः॑ । दे॒वस्य॑ । धी॒म॒हि॒ ।
धियः॑ । यः । नः॒ । प्र॒ऽचो॒दया॑त् ॥

Hellwig Grammar
  • tattad
  • [noun], accusative, singular, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • savitursavituḥsavitṛ
  • [noun], genitive, singular, masculine
  • “Savitar; sun; Surya; Savitṛ.”

  • vareṇyamvareṇya
  • [noun], accusative, singular, neuter
  • “excellent; desirable.”

  • bhargobhargaḥbhargas
  • [noun], accusative, singular, neuter

  • devasyadeva
  • [noun], genitive, singular, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • dhīmahidhā
  • [verb], plural, Root aorist (Ind.)
  • “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”

  • dhiyodhiyaḥdhī
  • [noun], accusative, plural, feminine
  • “intelligence; prayer; mind; insight; idea; hymn; purpose; art; knowledge.”

  • yoyaḥyad
  • [noun], nominative, singular, masculine
  • “who; which; yat [pronoun].”

  • naḥmad
  • [noun], genitive, plural
  • “I; mine.”

  • pracodayātpracoday√cud
  • [verb], singular, Present conjunctive (subjunctive)
  • “push; drive; command; excite; proclaim; demand; request; request.”

ब्राह्मणोद्धरणानि

सविता वै प्रसवानामीशे॥

ऋचस्सामानि यजूंषि ।
सा हि श्रीरमृता सताम् ।
सर्वेभ्यो वै वेदेभ्यः
सावित्र्यनूच्यते॥

सायण-भाष्यम्

यः सविता देवः नः अस्माकं धियः कर्माणि धर्मादिविषया वा बुद्धीः प्रचोदयात् प्रेरयेत्
तत् तस्य देवस्य सवितुः सर्वान्तर्यामितया प्रेरकस्य जगत्स्रष्टुः परमेश्वरस्य वरेण्यं सर्वैः उपास्यतया ज्ञेयतया च संभजनीयं भर्गः अविद्यातत्कार्ययोर्भर्जनाद्भर्गः स्वयंज्योतिः परब्रह्मात्मकं तेजः धीमहि वयं ध्यायामः ।

यद्वा । तत् इति भर्गोविशेषणम् । सवितुः देवस्य तत्तादृशं भर्गो धीमहि। किं तदित्यपेक्षायामाह । यः इति लिङ्गव्यत्ययः। यद्भर्गो धियः प्रचोदयात् । तत् ध्यायेमेति समन्वयः।

यद्वा । यः सविता सूर्यो धियः कर्माणि प्रचोदयात् प्रेरयति तस्य सवितुः सर्वस्य प्रसवितुः देवस्य द्योतमानस्य सूर्यस्य तत्सर्वैः दृश्यमानतया प्रसिद्धं वरेण्यं सर्वैः संभजनीयं भर्गः पापानां तापकं तेजोमण्डलं धीमहि ध्येयतया मनसा धारयेम ।

यद् वा - भर्गः-शब्देनान्नम् अभिधीयते ।
यः सविता देवो धियः प्रचोदयति तस्य प्रसादाद् भर्गो ऽन्नादि-लक्षणं फलं धीमहि धारयामः । तस्याधार-भूता भवेमेत्य् अर्थः । भर्गः-शब्दस्यान्नपरत्वे धी-शब्दस्य कर्मपरत्वे चाथर्वणं - ‘ वेदांश्छन्दांसि सवितुर्वरेण्यं भर्गो देवस्य कवयोऽन्नमाहुः । कर्माणि धियस्तदु ते प्रब्रवीमि प्रचोदयत्सविता याभिरेति’ (गो. ब्रा. १. ३२) इति ॥

भर्गः । ‘ भ्रस्ज पाके’। असुन् । ‘ भ्रस्जो रोपधयो रमन्यतरस्याम् ’ ( पा. सू. ६. ४. ४७ ) इति रोपधयोर्लोपो रमागमः । न्यङ्वांरसदिपाठात् कुत्वम् ।

धीमहि । ध्यायतेर्लिङि ‘बहुलं छन्दसि ’ इति ‘संप्रसारणम् । व्यत्ययेनात्मनेपदम् ।
यद्वा - ‘धीङ् आधारे’ । लिङि ‘ बहुलं छन्दसि ’ इति विकरणस्य लुक् ।

प्रचोदयात् । चोदयतेर् लेट्याडागमः । यद्-वृत्त-योगाद् अनिघातः । आगमस्यानुदात्तत्वे णिचः स्वरः ॥ ॥ १० ॥

भट्टभास्कर-टीका

तत् तस्य ‘सुपां सुलुक्’ इति षष्ठ्या लुक् । तस्य सवितुः देवस्य दाना[देवना]दिगुणयुक्तस्य स्वभूतं तत्प्रसादलभ्यं वा अत एव वरेण्यं वरणीयं सर्वैः प्रार्थनीयं भर्गः तेजः अन्नं धनं वा वयं धीमहि धारयेम तस्यैव प्रसादात् तस्याधारभूता भवेम । धीङ् आधारे दैवादिकः । ‘छन्दसि लुङ्लङ्लिटः’ इति लङि ‘बहुलं छन्दस्यमाङ्’ इत्यडभावः । दधातेर्वा लिङ् । सर्वत्र ‘बहुलं छन्दसि’ इति शपोलुक् ।

कस्येत्याह - यो देवस्सवितास्माकं धियः कर्माणि प्रचोदयात् प्रचोदयेत् प्रवर्तयेत् ।

यद्वा - धियः धर्मादिगोचराः बुद्धीः प्रचोदयात् प्रेरयेत् । लेट्य् आडागमः ।

तस्य सवितुर् इति - यद्वा - सवितुर् देवस्य तद् अन्नादि धीमहि
किमित्याह - इति । लिङ्गव्यत्ययः । यद् अस्माकं धियः प्रचोदयात् प्रेरयति ।

यद्वा - यो देवस् सविता विश्वस्य प्रसवितास्माकं धर्मादिगोचराः धियः प्रेरयति तस्य स्वभूतं वरेण्यं सर्वैर्भजनीयं भर्गः पापानां तापनं तेजो मण्डलात्मकं धीमहि मनसा धारयामः । ध्यायतेरेव वा छान्दसं सम्प्रसारणम् ।

एवं बोधप्रकाशाभ्यां समस्तस्य प्रपञ्चस्य उपकुर्वाणं श्रेयोर्थिभिर् भजनीयं सूर्यात्मना स्थितं पारमेश्वरं तेज उपास्यत्वेन उपदिश्यते ॥

हरदत्तः

अथ सावित्री - तत्सवितुरिति ॥
तच्-छब्दश्रुतेः यच्-छब्दोभ्याहर्तव्यः । यत् सर्वेषां ध्येयं तद्देवस्य सवितुः वरेण्यं वरणीयं भर्गः पापानां भर्जनं तेजोमयं रूपं वयं धीमहि ध्यायामः । कीदृशस्य सवितुः? यो नः अस्माकं सर्वेषां धियो धर्मादिविषया वृद्धिः प्रचोदयात् प्रेरयेत् ।

सवित्राभ्यनुज्ञातो हि सर्वोपि कर्म करोति सविता वै प्रसवानामीशे इति ब्राह्मणम् ॥

विद्यारण्यः

अथ सर्वदेवात्मनः सर्वशक्तेः सर्वावभासक-तेजो-मयस्य परमात्मनः सर्वात्मकत्व-द्योतनार्थं सर्वात्मकत्व-प्रतिपादक-गायत्री-महा-मन्त्रस्योपासन-प्रकारः प्रकाश्यते ।

तत्र गायत्रीं प्रणवादि-सप्त-व्याहृत्य्-उपेतां शिरःसमेतां सर्व-वेद-सारम् इति वदन्ति। एवं-विशिष्टा गायत्री प्राणायामैर् उपास्या ।
सप्रणव- व्याहृति-त्रयोपेता प्रणवान्ता गायत्री जपादिभिर् उपास्या ।

तत्र शुद्ध-गायत्री प्रत्यग्-ब्रह्मैक्य-बोधिका ।

धियो यो नः प्रचोदयाद् इति । नो ऽस्माकं, धियो बुद्धिय, प्रचोदयाद् प्रेरयेदिति सर्वबुद्धि-संज्ञातः करण-प्रकाशक-सर्व-साक्षी प्रत्यग्-आत्मेत्य् उच्यते । तस्य प्रचोदयात्-शब्द-निर्दिष्टस्यात्मनः स्वरूप भूतं परं ब्रह्म तत् सवितुर् इति+आदि-पदैर् निर्दिश्यते ।

“तत्र ओं तत् सद् इति निर्देशो ब्रह्मणस् त्रिविधः स्मृतः” इति तच्-छब्देन प्रत्यग्भूतं स्वतः सिद्धं परं ब्रह्मोच्यते ।

सवितुर् इति सृष्टिस्थितिलय-लक्षणकस्य सर्व-प्रपञ्चस्य समस्त-द्वैत-विभ्रमस्याधिष्ठानं लक्ष्यते ।
वरेण्यम् इति सर्व-वरणीयं निरतिशयानन्द-रूपम् ।
भर्ग इत्य् अविद्यादि- दोष-भर्जनात्मक-ज्ञानैक-विषयम् ।
देवस्येति सर्व-द्योतनात्मकाखण्ड-चिद्-एक-रसम् ।
सवितुर् देवस्येत्यत्र षष्ठ्यर्थो राहोः शिर इतिवद् औपचारिकः बुद्ध्यादि-सर्व-दृश्य-साक्षि-लक्षणं यन् मे स्व-रूपं तत्-सर्वाधिष्ठान-भूतं परमानन्दं निरस्त-समस्तानर्थ-रूपं स्व-प्रकाश-चिद्-आत्मकं ब्रह्मेत्य् एवं धीमहि ध्यायेम ।

एवं सति सह ब्रह्मणा स्व-विवर्त-जड-प्रपञ्चस्य रज्जु-सर्प-न्यायेन अपवाद-सामानाधिकरण्य-रूपम् एकत्वं, सोऽयम् इति न्यायेन सर्व-साक्षि-प्रत्यग्-आत्मनो ब्रह्मणा सह तादात्म्य-रूपम् एकत्वं भवतीति सर्वात्मक-ब्रह्म-बोधकोऽयं गायत्री-मन्त्रः सम्पद्यते ।

सप्तव्याहृतिनामयमर्थः—

भूर् इति सन्-मात्रम् उच्यते
भुव इति सर्वं भावयति प्रकाशयतीति व्युत्पत्त्या चिद्-रूपम् उच्यते ।
सुवर् इति - सुव्रियत इति व्युत्पत्त्या, सुष्ठु सर्वैर् व्रियमाण-सुख-स्वरूपम् उच्यते ।
मह इति महीयते पूज्यत इति व्युत्पत्त्या सर्वातिशयत्वम् उच्यते ,
जन इति—जनयतीति जनः, सकल-कारणत्वमुच्यते ।
तप इति सर्व-तेजो-रूपत्वम् ।
सत्यम् इति सर्व-बाध-रहितम् ।

एतद् उक्तं भवति—
यल् लोके सद् रूपं तदोंकार-वाच्यं ब्रह्मैव, आत्मनोऽस्य सच्-चिद्-रूप-स्वभावाद् इति ।
अथ भूरादयः सर्वलोका ओंकार-वाच्य-ब्रह्मात्मकाः,
न तद्-व्यतिरिक्तं किंचिद् अस्तीति व्याहृतयो ऽपि सर्वात्मक-ब्रह्मबोधिकाः ।

गायत्री-शिरसोऽप्य् अयम् एवार्थः—
आप इत्य् आप्नोतीति व्युत्पत्त्या व्यापित्वम् उच्यते
ज्योतिर् इति प्रकाशरूपत्वम् ।
रस इति सर्वातिशयत्वम् ।
अमृतम् इति मरणादि संसारनिर्मुक्तत्वम् ।
सर्व-व्यापि-सर्व-प्रकाशक-सर्वोत्कृष्ट-नित्य-मुक्तम् आत्मरूपं सच्-चिद्-आत्मकं यद् ओंकार-वाच्यं ब्रह्म तद् अहम् अस्मि ।

इति गायत्रीमन्त्रस्यार्थः ।

गुहाशय-ब्रह्म-हुताशनोऽहं
कर्त्रेदम् अंशाख्य-हविर्-हुतं सत्।
विलीयते नेदम् अहं भवानीत्य्
एष प्रकारस् तु विभिद्यतेऽत्र ॥

यद् अस्ति यद् भाति तद् आत्मरूपं
नान्यत् ततो भाति न चान्यद् अस्ति ।
स्वभाव-संवित्-प्रविभाति केवला
ग्राह्यं ग्रहीतेति मृषैव कल्पना ॥

विश्वामित्रः

देवस्य सवितुस् तस्य
धियो यो नः प्रचोदयात् ।
भर्गो वरेण्यं तत् ब्रह्मा
धीमहीत्य् अर्थ उच्यते ।

यो देवस् सविताऽस्माकं
धियो धर्मादिगोचराः ।
प्रेरयेत् तस्य यद् भर्गस्
तद्वरेण्यम् उपास्महे ।

… आदित्यमण्डलासीनं
रुक्माभं पुरुषं परम् ।
ध्यायञ् जपेत् तद् इत्य् एतां
निष्कामो मुच्यतेऽचिरात् ॥
सुप्रभं सत्यम् आनन्दं
हृदये मण्डलेऽपि च ।
ध्यायन् जपेत् तदित्येतां
निष्कामो मुच्यतेऽचिरात् ॥

स यश्चायं पुरुषे यश् चासाव् आदित्ये स एकः

इति ध्यानार्थः॥

विद्यारण्यः - हिन्दी

शुद्ध गायत्री जीवात्मा और ब्रह्म की एकता का सूचक है। ‘धियोयोनः प्रचोदयात्’ अर्थात् हमारी बुद्धि को प्रेरणा देता है तथा जो अन्तःकरण की प्रकाशिका तथा सर्व साक्षी है उसे प्रत्यगात्मा कहा जाता है। उस प्रचोदयात् शब्द से आत्मा स्वरूप भूत परब्रह्म का तत् सवितुः आदि पदों से कथन किया है। यहां ‘ॐ’ तत्सत् इस पद से ब्रह्म के तीन प्रकारों का वर्णन है। तत् शब्द स्वतः सिद्ध सब भूतों में स्थित परब्रह्म के लिए कहा जाता है। सविता, सृष्टि, स्थिति, प्रलय लक्षण वाले सब प्रपंच के, समस्त द्वैत भ्रम के अधिष्ठान हैं। वरेण्यं सर्व वरणीयं, निरतिशय एवं आनन्द रूप है। ‘भर्ग’ अविद्या रूपी दोष को नष्ट करने वाला ज्ञान रूप है। ‘देवस्य’ सबका प्रकाशक अखण्ड-आत्मा एवं रस वाला देव है। ‘सवितुर्देवस्य’ यहां षष्ठी है। सम्बन्ध कारक है। राहोः शिरो की तरह औपचारिक है। बुद्धि से सब पदार्थों का साक्षी रूप जो मेरा स्वरूप है वह सब का अधिष्ठान है। उस परमानन्द, सब अनर्थ रहित, स्वयं प्रकाश चैतन्य रूप ब्रह्म का ध्यान करते हैं। इस तरह ब्रह्म अपने ही विवर्त भूत जड़ जगत रज्जु में सर्प की तरह अपवाद है। समान अधिकरण होने से एक रूपता है। इस तरह सब का साक्षी जीवात्मा ब्रह्म के साथ तादात्म्य होने के कारण एकत्व है। यह गायत्री मंत्र सर्वात्मक ब्रह्म का बोध कराने वाला है। तीन महाव्याहृतियों का अर्थ यों है। भूः का अर्थ सत है, भुवः सब का प्रकाशक (इस व्युत्पत्ति से चिद् रूप कहलाता है) स्वः सुव्रियते इस व्युत्पत्ति से सबसे प्रथिति सुख रूप है।

वेङ्कटनाथः

प्रतिपुरुषम् अनेकाः, प्रत्य्-अवस्थं विचित्राश्
शुभ-गतिषु धियो नश् चोदयत्य् अञ्जसा नः
अखिल-चिद्-अचिद्-अन्तर्-यामि-तद्-विष्णु-संज्ञं
सवितुर् अहम् उपासे तस्य देवस्य भर्गः

इति शतदूषणी।

तेजः परं तत् सवितुर् वरेण्यं
धाम्ना परेणाप्रणखात् सुवर्णम् ।
त्वां पुण्डरीकेक्षणम् आमनन्ति
श्रीरङ्गनाथं समुपासिषीया ।

इति श्रीरङ्गराजस्तवः।

चिन्नाण्डवन् - आह्निकार्थप्रकाशिका

… अनयोर् वचनयोर् भर्गशब्दस्य तेजःपरत्वेन
यच्-छब्दस्य सवितृ-परत्वेन च व्याख्यानं कृतं वरदराजीये -
तच्-छब्द-श्रुतेर् यच्छब्दो ऽध्याहर्तव्यः ।

सवितुः जगतां प्रसवितुः,

सवि॒ता वै प्र॑स॒वाना॑मीशे,
उ॒तेशि॑षे प्रस॒वस्य॒ त्वमेक॒

इति श्रुतेः ।

वरेण्यं वृङ् संभक्तौ एण्यप्रत्ययः ।

सर्वेषां भजनीयं भर्गः तेजः ।
भञ्जनाद् भर्गः, प्रकाश-प्रदानेन जगतो बाह्यान्तर-तमो-भञ्जकत्वाद् वा,
भर्जनाद् वा कालात्मकतया सकल-कर्म-फल-पाक-हेतुत्वात्,
भरणाद् वा वृष्टि-प्रदानेन भूतानां भरण-हेतुत्वात् ।

देवस्य द्योतमानस्य धीमहि चिन्तयामः ।
“ध्यै चिन्तायाम्”।

देवस्य सवितुः वरेण्यं यद्भर्गः तत् ध्यायेम ।
आदित्यमण्डलान्तर्वर्तिनं तेजोमयं पुरुषम् अनुचिन्तयामः ।

य एषोऽन्तरादित्ये हिरण्मयः पुरुषः,
अथ य एष एतस्मिन् मण्डलेर्चिषि पुरुषः

इत्यादिश्रुतेः ।
यः सविता, नः अस्माकं,
धियः हानोपादान-विषय-ज्ञानानि,
प्रचोदयात् प्रचोदयति,
तत्सवितुः भर्गश् चिन्तयाम इति ।

… एवं च सवितृ-मण्डलान्तर्-वर्ति-पुण्डरीकाक्षं सकल-जगदाधारं विष्णुसंज्ञं
यद् भर्गस् तेजः
तत् तेजश् चिन्तयाम इति सिद्धम् ।

अत्र मैत्रावरुणीयश्रुतिः +++(=(मै.उ.६-३४))+++ -

एतत् सवितुर् वरेण्यं ध्रुवम् अचलम् अमृतं भर्गाख्यं विष्णुसंज्ञं सर्वाधारं धाम

इति ।

अहिर्बुध्न्यसंहिता

सावित्रं नाम तज् ज्योतिः
तत् सावित्रीसमाह्वयम् ।
तस्य व्याख्याम् इमां सम्यग्
गदतो मे निशामय

प्रतिसञ्चर-वेलायां
ताम् अयत्य्+++(←पदविग्रहः??)+++ एव तां पुनः ।
त्रायते तत्र तत्रैव
भूत्य्-अंशे धारकात्मना ।
प्रमाणत्वेन भूयश् च,
तत्-तद्-अर्थतया +++(→प्रमेयतया)+++ पुनः +++(प्रतिभाति?)+++ ।
अतस् तद् इति सङ्कल्पः
प्रोच्यते वैष्णवः परः ।

प्रसौति सकलां चेष्टां
प्रसौति सकलं जगत् ।
अवतेर् गतिकान्त्य् अर्थात्
तरतेर् दानकर्मणः ।
गतो ह्य् अवति सर्वत्र
षड्भिः कान्तो गुणैः परम् ।
भोगापवर्गयोर् दाता
सवितेति निरुच्यते ।
वरैर् नेयं वरेण्यन् तु
वरदातार ईरिताः ।
वरेणियं वरेण्यं वा
वरं नयति तत्परम् ।

भर्गस् तेजस् समाख्यातं
प्रभावः कर्तृरूपता । भरतीदं जगत्कृत्स्नं
सम्भरत्य् अपि चेश्वरान् ।
रमयत्य् अपि तत्सर्वं
राति चार्थम् अभीप्सितम् ।
गमयत्य् अपि तन् नाशं
स्मृति-बन्धम् अशेषतः ।
भर्गयत्य् अपि तत्-कष्टं
भर्गतस् तेन तत्तथा ।
अतो भर्गः परं विष्णोः
सङ्कल्पं विदुर् अद्भुतम् ।

द्योतनस् सर्वभावानां
द्योतमानः स्वयं सदा ।
अज्ञानम् अखिलं चान्यच्
चोदयन्न् अखिलञ् जगत् ।
अयं सकलम् एवेदं
तथोतं मणि-सूत्रवत् ।
इन ईरण ईभ्यश् च
परितस् सकलं दधत् ।
देव इत्य् उच्यते विष्णुः
परमात्मा सनातनः ।

धीमहीत्य् अधिविज्ञानं
मननं भावनं तथा ।
धियो धीपूर्विकाश् चेष्टाः
प्रेरणन् तु प्रचोदनम्

यस् सर्व-शक्तिस् सविता
देवस् संविन्-मयश् च यः ।
यश् च सर्वदिगीशानो
धियस् तास् ताः प्रचोदयात्

सृष्टि-स्थिति-लय-त्राण-
त्रिधा-करणम् अव्ययम् ।
तस्य देवस्य सङ्कल्पं
भर्ग-संज्ञम् उपास्महे ।

गायतस् त्रायमाणायाः
गायत्र्या अर्थ ईदृशः ।
या सत्ता सर्वभूतानां
विष्णुशक्तिः परावरा ।

सा भूर् इति समाख्याता
भरतीदं जगत्स्वयम् ।

भू(त)त्वा शक्तिं समास्थाय
यावतीदं जगत् स्वयम् ।
सा भुवः कथिता सद्भिर्
अवती भावितं जगत् ।

वसीयो भोग-मोक्षाख्यं
सूते या सततं सताम् ।
सा सुवः कथिता ब्रह्मन्
व्याहृती वाङ्मयी ततः ॥

नित्यानन्दमिश्रः - प्रचोदयात्

प्र + चुद सञ्चोदने (चुरादिगण १०.४९) + णिच् + लेट् (शप् + तिप्) = प्रचोदयात्। लेटि छान्दसरूपमिदम्।

निष्पत्तिः

प्र चुद → अनुबन्धलोपः → प्र चुद् → सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (३.१.२५) → प्र चुद् णिच् → अनुबन्धलोपः → प्र चुद् इ → पुगन्तलघूपधस्य च (७.३.८६) → प्र चोद् इ → प्र चोदि → सनाद्यन्ता धातवः (३.१.३२) → लः कर्मणि च भावे चाकर्मकेभ्यः (३.४.६९) → विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् (३.३.१६१) → लिङर्थे लेट् (३.४.७) → शेषात्कर्तरि परस्मैपदम् (१.३.७८) → प्र चोदि तिप् → कर्तरि शप् (३.१.६८) → प्र चोदि शप् तिप् → अनुबन्धलोपः → प्र चोदि अ ति → सार्वधातुकार्धधातुकयोः (७.३.८४) → प्र चोदे अ ति → लेटोऽडाटौ (३.४.९४) → आद्यन्तौ टकितौ (१.१.४६) → प्र चोदे अ आट् ति → अनुबन्धलोपः → प्र चोदे अ आ ति → एचोऽयवायावः (६.१.७८) → प्र चोदय् अ आ ति → अकः सवर्णे दीर्घः (६.१.१०१) → प्र चोदय् आ ति → इतश्च लोपः परस्मैपदेषु (३.४.९७) → प्र चोदय् आ त् → प्रचोदयात्।

अर्थः

यदि प्रार्थने लिङ् स्वीक्रियते तर्हि ‘लिङर्थे लेट्’ (३.४.७) इत्यनेन लेटि सिद्धस्य ‘प्रचोदयात्’ इत्यस्य “प्रकर्षेण सञ्चोदनं कुर्यात्” इत्यर्थः। यदि लडर्थे बहुलव्यत्ययाल्लेट् स्वीक्रियते तर्हि ‘प्रचोदयात्’ इत्यस्य “प्रकर्षेण सञ्चोदनं करोति” इत्यर्थः।

सम्पुटीकरणादि

वृद्धयमस्मृतौ तृतीयाध्याये -

वरेण्यं विरलं जप्यं
जपकाले द्विजोत्तमैः ।
वरेण्यं संहिताकाले
वरेणीयं जपे स्मृतम् ॥

काश्यपस्मृतौ -

एक-प्रणव-संयुक्तां
गायत्रीं प्रजपेद् गृही ।
ब्रह्मचारी च सन्ध्यासु
नियतो नियतेन्द्रियः ।
वनी सम्पुट-गायत्रीं
यतिष् षड्-प्रणवान्विताम् ॥

वृद्धयमस्मृतौ तृतीयाध्याये -

एकोङ्कारा सम्पुटा च
षडोङ्कारेति सा त्रिधा ।

आद्य्-अन्तोंकार-संयुक्ता
गायत्री संपुटा स्मृता ।

सहोङ्कारा व्याहृतयः
पुनरोङ्कारसंयुताः ।
मनोर् आदावथाऽन्ते च
षडोङ्कारेयम् उच्यते । … ओङ्कारं पूर्वमुच्चार्य
भूर्भुवः स्वस्ततः परम् ।
गायत्रीं च ततश् चोक्त्वा
जपकाले विशेषतः ॥

सहस्रकृत्वस् सावित्रीं
जपेद् अव्यग्र-मानसः ।
शतकृत्वोऽपि वा सम्यक्
प्राणायामपरो यदि ।
सप्त-व्याहृति-पूर्वां चेद्
आद्यन्तप्रणवान्विताम् ।
मनसा वा जपेच् चैव
दशकृत्वो वरः स्मृतः ॥

इति योगयाज्ञवल्क्य-वचन-ग्रहणम्॥

मानसतरङ्गिणीकृत्

May we focus on the excellent radiance of the deva Savitṛ who will inspire our insights.

Wilson
English translation:

“We meditate on that desirable light of the divine Savitā, who influences our pious rites.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Yajus. 3.35;

Pracodayāt = who may animate, or enlighten our intellect;

Savitā = the soul, as one with the soul of the world, Brahma; when we meditate on the light which is one with Brahma, his own light, which, from its consuming influences on ignorance and its consequences, is termed Bhargas, and is that which is desirable, from its being to be known or worshiped by all (vareṇyam) the property of the supreme being, (parameśvara), the creator of the world, and the animator, impeller or urger (savitā), through the internally abiding spirit (antaryām) of all creatures; yaḥ, although masculine, may be relative to the neuter noun bhargas, that light which animates all (dhiyaḥ) acts (karmāṇi), or illumes all understanding (buddhiḥ); again, devasya savituḥ may mean, of the bright or radiant sun, as the progenitor of all, sarvasya prasavitur, and bhargas may be understood as the sphere or orb of light, the consumer of sins, pāpānām tāpakam tejo maṇḍalam; bhargas may also mean food, and the prayer may only implore the sun to provide sustenance, tasya prasādād annādi lakṣaṇam phalam dhīmahi tasya ādhārabhūta bhavema, we anticipate from his favour the reward that is characterized by food and the like, that is, may we be supported by him

Jamison Brereton

Might we make our own that desirable effulgence of god Savitar, who will rouse forth our insights.

Jamison Brereton Notes

And here, buried in this not particularly noteworthy hymn, is the Gāyatrī mantra, which is itself not particularly noteworthy on its own terms.

Note the play on dhīmahi / dhíyaḥ juxtaposed across the hemistich boundary, belonging to different roots.

10-12 ...{Loading}...
Jamison Brereton Notes

All three vss. in this tṛca contain déva- (…) savitár- (or vice versa).

Griffith

May we attain that excellent glory of Savitar the God:
So May he stimulate our prayers.

Keith

That excellent glory of Savitr
The god we meditate,
That be may stimulate our prayers.

Geldner

Dieses vorzügliche Licht des Gottes Savitri empfingen wir, der unsere Gedanken anregen soll.

Grassmann

Dass wir des Gottes Savitar begehrtes Licht erlangten doch, Der unsre Bitten fördere.

Elizarenkova

Мы хотим встретить этот желанный
Блеск бога Савитара,
Который должен поощрять наши поэтические мысли!

मानसतरङ्गिणीकृत् - टिप्पनी
The mantra-s

The Sāvitrī is the core mantra used in Savitrupāsanā. It also has other notable deployments, which will be described later. Its ṛṣi is Viśvāmitra of the clan of Gāthin, the chandas is nicṛd gāyatrī and the devatā is Savitṛ. It is from the 3_r__d_ maṇḍala of the Ṛgveda (RV 3.62.10). The meter is termed nicṛd gāyatrī because the syllable count is 23, one short of the usual 24 for a gāyatrī. This arises due to the intrinsic saṃdhi, which creates वरेण्यम् from वरेणियम् . The Sāvitrī goes thus:

तत् स॑वि॒तुर् वरे॑ण्य॒म् भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया॑त् ॥

Given the popularity of the Sāvitrī it is common to see numerous translations of the same; however, these often do not get certain aspects of the Old Vedic register of Sanskrit. It is important that one does the japa of this mantra with a proper grasp of its sense in the original language. Hence, we provide a translation of the mantra in full here.

tat= that; Savituḥ= of Savitā; vareṇyam= excellent or desirable; bhargaḥ= radiance (neuter accusative); devasya= of the god; dhīmahi= may we fix [our mind]/ may we focus on; dhiyaḥ= insights (plural of dhī); yaḥ= who; nas= our; pracodayāt= may he inspire.

There are a few key points to make note of: first, the verb form dhīmahi; this is the āśīr-liṅ (benedictive) 1st person plural form of the root dhā, which belongs to class 3 (juhotyādi gaṇa). We are unaware of the occurrence of other āśīr-liṅ forms of the verb dhā in the RV. It is used symmetrically with the 3rd person singular āśīr-liṅ form of the verb pra-cud i.e. pracodayāt. These forms are not commonly used outside of such mantra-s suggesting that it was an ancient usage of a verb-pair presenting a relationship between the worshipers (dhīmahi) and the god (pracodayāt).

Second, the name of the god Savitṛ is commonly combined with the word deva (god). This combination probably again has an ancient connotation, which is reflected in theonyms of other Indo-European branches like proto-Germanic *Tiwaz → Tyr. It (theos) was probably also used in this sense for the Greek Hyperion1, the likely cognate of Savitṛ, in the Homeric language.

Third, the word dhiyaḥ, has been specifically chosen for alliteration with dhīmahi2. It means not just any thought but specifically inspired thought or insight that leads to the “seeing” of special knowledge, such as that embodied in a Vedic mantra.

Thus, we get,

May we focus on the excellent radiance of the deva Savitṛ who will inspire our insights.

Adjuncts

The Sāvitrī is prefixed with the three vyāhṛti-s for the actual japa.

भूर् भुवः सुवः ।

The three basic vyāhṛti-s are to understood as the three realms, the earth, the atmosphere and the heavens, which are pervaded by the light of the god Savitṛ. These are given above in the Yajurvedic form, which may also be followed in Atharvavedic tradition. In the Ṛgvedic tradition the internal saṃdhi is enacted and we have स्वः for सुवः. The mysteries of these vyāhṛti-s are explained, among other places, in the Taittirīya-śruti.

For the practice of prāṇāyāma, it is prefixed with the 7 vyāhṛti-s.

ॐ भूः । ॐ भुवः । ओग्ँ सुवः । ॐ महः । ॐ जनः । ॐ तपः । ओग्ँ सत्यम् ।

These may be understood as a larger set of 7 regions of space, which are pervaded by the light of Savitṛ. The nasals preceding sa are given as per the Yajurvedic tradition. They are rendered as the usual nasals in the RV and AV traditions.

It suffixed by the incantation known as the brahmaśiras.

ॐ आपो॒ ज्योती॒ रसो॒ ऽमृतं॒ ब्रह्म॒ भूर्-भुव॒-सुव॒रो३म् ॥

Here, āpaḥ= waters; jyotiḥ= light; rasaḥ= life fluids; amṛtaṃ= immortality; brahma= mantra-power. bhūḥ, bhuvaḥ and suvaḥ and the three main vyāhṛti-s

Then there is the four-footed form which is a mystery teaching in the śruti of the Śukla-yajurvedin-s. This is obtained by adding the below.

प॒रो-र॑जसे॒ ऽसाव॒द् ओ३म् ॥

This technically converts it into an anuṣṭubh due the addition of 8 additional syllables. In the mystery teaching it is termed the beautiful or the vivid foot that is beyond the immediate space (rajas: see section below for details). In the same teaching it is revealed that the 4_t__h_ foot is a critical aspect of both abhicārika and vṛddhi deployments of the Sāvitrī. Indeed, combined with the teaching of Śaunaka it might be deployed along with the Sāvitrī with syllables inverted (viparīta-prayoga) for abhicārika purposes.

The Atharvan tradition gives a saṃpuṭikaraṇa of the Sāvitrī known as the Mahāsāvitrī. It goes thus:

ॐ भूः । ॐ भुवः । ॐ स्वः । ॐ महः । ॐ जनः । ॐ तपः । ॐ स॒त्यं ।
ॐ तत् स॑वि॒तुर् वरे॑ण्य॒म् भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
ॐ आपो॒ ज्योती॒ रसो॒ ऽमृतं॒ ब्रह्म॒ भूर्-भुव॒-सुव॒रो३म् ॥
ॐ भूर्-भुवः-सुवर्-महर्-जनस्-तपः सत्यं मधु॑ क्षरन्ति ।
ॐ आपो॒ ज्योती॒ रसो॒ ऽमृतं॒ ब्रह्म॒ भूर्-भुव॒-स्वरो३म् ।
ओम्॑ तद्-ब्र॒ह्म । ओम्॑ तद्-वा॒युः । ओम्॑ तद्-आ॒त्मा । ओम्॑ तत्-स॒त्यम् । ओम्॑ तत्-सर्वम्॑ । ओम्॑ तत्-पुरों॒ नमः ॥

Some hold that deploying this form of the mantra 10× can be considered an equivalent of deploying the regular version 108×. This mantra is also seen as a combination of that of the gods Savitṛ and Vayu. These two are an ancient pair as indicated by the Mṛgāra mantra-s. Savitṛ pervades space with light, while the Vayu pervades it as the rarefied substance and the force which holds the celestial bodies together. These two thus form the foundation of existence.

The Atharvan tradition also teaches the mystery deployment, which adds the Atharvaśiras comprised of the Atharvanic high vyāhṛti-s.

ॐ भुर्-भुवः-स्वः ।
ॐ तत् स॑वि॒तुर् वरे॑ण्य॒म् भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
ॐ भूर् भुवः स्वर् जनद् वृधत् करद् रुहन् महत् तच् छम् ओम् ॥

Here, the vyāhṛti-s janad, vṛdhat, karat, ruhat, mahat, tat, śam and oṃ are the special vyāhṛti-s of the Bhṛgvāṅgiras. These are part of the secret teaching of the Atharvan. The knower of the Bhṛgvāṅgirasa-śruti may use this deployment to protecting himself while attacking his enemies with the stoma-bhāga-prayoga.

The viparīta-prayoga (inverse deployment) is specified for abhicārika purposes.

त्यादचोप्र नो यो योधि ।
हिमधी यस् व दे गोर्भ ।
म्यणिरेव तुर्विस त्त ॥

A variant inverse deployment involves merely inverting the three feet.

धियो॒ यो नः॑ प्रचो॒दया॑त् । भर्गो॑ दे॒वस्य॑ धीमहि । तत् स॑वि॒तुर् वरे॑णि॒यों ॥

The mysteries

The śruti of the the Vājasaneyin-s provides a mystery teaching regarding the Sāvitrī, which associates the 3 feet of the core mantra with a triad of triads, which is summarized below.

  • भूमिः अन्तरिक्षम् द्यौस्
  • ऋचः यजूंषि सामानि
  • प्राणः अपानः व्यानः

The one who meditates on the Sāvitrī with this knowledge is understood as penetrating

  • the realms of the universe with the first triad,
  • the realms of Veda-s with the second triad and
  • realms of life with the the third triad.

The fourth foot is said to blaze beyond the expanse of the visible space, the “rajas” and its knowledge confers splendor.

The Atharvan tradition holds (the teaching of Maudgalya to Glāva Maitreya) that the Sāvitrī is pervaded by the god Deva Savitṛ and his consort Sāvitrī in the form of 12 pairs of forms corresponding to each syllable (Figure). In these forms the two deities pervade the universe and the ritual. This presentation in the Atharvan tradition is consistent with the statement of Vāmadeva Gautama in the RV: आप्रा॒ रजां॑सि दि॒व्यानि॒ पार्थि॑वा॒ in RV 4.53.3, i.e. celestial and the earthly realms. The three feet of the Sāvitrī are described giving rise to three sequences of emanations that culminate in the ritual observance of the brāhmaṇa (Figure below; lower panel). The ritualist who performs the deployment of the Sāvitrī with the appropriate knowledge of the omniform manifestation of Savitṛ and his consort and the emanations of the three feet meets with success.

/devaH/AryaH/hindukaH/savitA/images/sAvitrI.jpg

The structure and the emanations of the Sāvitrī as per the Atharvan tradition

अधिमन्त्रम् (VC)
  • सविता
  • गोपवन आत्रेयः सप्तवध्रिर्वा
  • निचृद्गायत्री
  • षड्जः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहते हैं।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्यो ! सब हम लोग (यः) जो (नः) हम लोगों की (धियः) बुद्धियों को (प्रचोदयात्) उत्तम गुण-कर्म और स्वभावों में प्रेरित करै उस (सवितुः) सम्पूर्ण संसार के उत्पन्न करनेवाले और सम्पूर्ण ऐश्वर्य्य से युक्त स्वामी और (देवस्य) सम्पूर्ण ऐश्वर्य के दाता प्रकाशमान सबके प्रकाश करनेवाले सर्वत्र व्यापक अन्तर्यामी के (तत्) उस (वरेण्यम्) सबसे उत्तम प्राप्त होने योग्य (भर्गः) पापरूप दुःखों के मूल को नष्ट करनेवाले प्रभाव को (धीमहि) धारण करैं ॥१०॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जो मनुष्य सबके साक्षी, पिता के सदृश वर्त्तमान, न्यायेश, दयालु, शुद्ध, सनातन, सबके आत्माओं के साक्षी परमात्मा की ही स्तुति और प्रार्थना करके उपासना करते हैं, उनको कृपा का समुद्र सबसे श्रेष्ठ परमेश्वर, दुष्ट आचरण से पृथक् करके श्रेष्ठ आचरण में प्रवृत्त करा और पवित्र तथा पुरुषार्थयुक्त करके धर्म, अर्थ, काम और मोक्ष को प्राप्त कराता है ॥१०॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे मनुष्याः सर्वे वयं यो नो धियः प्रचोदयात्तस्य सवितुर्देवस्य तद्वरेण्यं भर्गो धीमहि ॥१०॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (तत्) (सवितुः) सकलजगदुत्पादकस्य समग्रैश्वर्य्ययुक्तस्येश्वरस्य (वरेण्यम्) सर्वेभ्य उत्कृष्टं प्राप्तुं योग्यम् (भर्गः) भृज्जन्ति पापानि दुःखमूलानि येन तत् (देवस्य) सकलैश्वर्यप्रदातुः प्रकाशमानस्य सर्वप्रकाशकस्य सर्वत्र व्याप्तस्याऽन्तर्यामिणः (धीमहि) दधीमहि (धियः) प्रज्ञाः (यः) (नः) अस्माकम् (प्रचोदयात्) सद्गुणकर्मस्वभावेषु प्रेरयतु ॥१०॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - ये मनुष्याः सर्वसाक्षिणं पितृवद्वर्त्तमानं न्यायेशं दयालुं शुद्धं सनातनं सर्वात्मसाक्षिकं परमात्मानमेव स्तुत्वा प्रार्थयित्वोपासते तान् कृपानिधिः परमगुरुर्दुष्टाचारान्निवर्त्य श्रेष्ठाचारे प्रवर्त्तयित्वा शुद्धान् सम्पाद्य पुरुषार्थयित्वा धर्मार्थकाममोक्षान् प्रापयति ॥१०॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जी माणसे सर्वांचा साक्षी, पित्याप्रमाणे असणारा, न्यायी, दयाळू, शुद्ध सनातन, सर्वांच्या आत्म्याचा साक्षी अशा परमेश्वराची स्तुती, प्रार्थना व उपासना करतात त्यांना कृपासागर, सर्वात श्रेष्ठ परमेश्वर, दुष्ट आचरणापासून पृथक करून श्रेष्ठ आचरणामध्ये प्रवृत्त करतो. पवित्र व पुरुषार्थयुक्त करून धर्म, अर्थ, काम, मोक्ष प्राप्त करवितो. ॥ १० ॥

पुच्छम्
विश्वास-प्रस्तुतिः

ओम् आपो॒ ज्योती॒ रसो॒
ऽमृतं॒ ब्रह्म॒ +++(=मन्त्राः)+++
भूर् भुव॒स् सुव॒र् ओम् । (42)

मूलम्

ओमापो॒ ज्योती॒रसो॒ ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् । (42)

विश्वास-टिप्पनी
प्राणायामे विनियोगः
  • प्राणायामे पूरणे व्याहृतयः।
  • कुम्भके गायत्रीमन्त्रः।
  • रेचके / ‌निःस्वासे पुच्छम्।

दिशः

नमः॒ प्राच्यै॑ दि॒शे
याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ताभ्य॑श्च॒+++(←स्वरः??)+++ नमः॑

एवं - दक्षि॑णायै प्रती᳚च्यै उदी᳚च्यै ऊ॒र्ध्वायै॑, नमोऽध॑रायै, नमो॑ऽवान्त॒रायै॑ …

परिधानीयम्

नमो ब्रह्मणे ...{Loading}...

(ॐ)
नमो॒ ब्रह्म॑णे॒+++(=वेदाय)+++, नमो॑ अस्त्व॒ग्नये॒
नमः॑ पृथि॒व्यै, नम॒ ओष॑धीभ्यः ।
नमो॑ वा॒चे, नमो॑ वा॒चस्पत॑ये॒,
नमो॒ विष्ण॑वे बृह॒ते क॑रोमि ॥
+++(शतुरनुमो नद्यजादी ⇒ बृहन्महतोरुपसंख्यानम्। (वा॰) इति॑ बृहच्छ॒ब्दाद् अ॒नुमोऽजा॑दि॒र् विभ॑क्ति॒र् अस॑र्वनामस्थानम् उ॒दात्ता॑ भवति।)+++

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॒ ॥

स्नानम् - ऋतं च सत्यं च

१९० ऋतं च सत्यं च ...{Loading}...
विस्तारः (द्रष्टुं नोद्यम्)

जले निमज्जने विनियोग आपस्तम्बगृह्यसूत्र उक्तः।

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ॒तं च॑ स॒त्यं चा॒भी॑द्धा॒त्
तप॒सो ऽध्य॑जायत ।
ततो॒ रात्र्य् अ॑जायत॒
ततः॑ समु॒द्रो अ॑र्ण॒वः+++(←अर्णः = जलम्)+++ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

स॒मु॒द्राद् अ॑र्ण॒वाद्+++(←अर्णः = जलम्)+++ अधि॑
संवत्स॒रो अ॑जायत ।
अ॒हो॒-रा॒त्राणि॑ वि॒दध॒द्
विश्व॑स्य +++(नेत्राभ्यां)+++ मिष॒तो +++(प्राणिजातस्य)+++ व॒शी +++(प्रजापतिर् demiurge)+++॥

विश्वास-प्रस्तुतिः ...{Loading}...

सू॒र्या॒-च॒न्द्र॒मसौ॑ धा॒ता
य॑था-पू॒र्वम् अ॑कल्पयत् ।
दिवं॑ च पृथि॒वीं चा॒न्तरि॑क्ष॒म् अथो॒ स्वः॑+++(=लोक-विशेषम्)+++ ॥

परिषेचनम्

स॒त्यन्+++(→)+++ त्व॒र्तेन॒ परि॑षिञ्चा॒मि।
ऋ॒तन्+++(→)+++ त्वा॑ स॒त्येन॒ परि॑षिञ्चा॒मि।


  1. A Titan, even as Savitṛ is also called Asura in the RV ↩︎

  2. Word analysis suggests that Viśvāmitra had a particular propensity for alliterative or polyptotonic usages such as the āmreḍita. See: A note on āmreḍita-s in the Ṛgveda and issues of word distribution ↩︎