०८ प्रधानहोमः

वध्वाऽन्वारब्धस्सन्, सोमॉय, जनिविदे॑ स्वाहा॑ । सोमाय जनिविदे इदन्नमम । गन्धर्वायॅ, जनि॒विदे॑, स्वाहा॑ । गन्धर्वाय, जनिविदे इदन्न मम । अ॒ग्नये॑, ज॒नि॒विदे॑, स्वाहा॑ । अग्नये जनिविदे इदन्न मम ।
कन्य॒ला, पि॒तृभ्यःँ य॒तीपॅति लोकम्, अवॅदीक्षाम्, अदास्थ, स्वाहा॑ । कन्यायै इदन्न मम । प्रेतो मुञ्चाति, नामुँतः, सुबद्धाम्, अमुतँस्करत् । यथेयम्, इन्द्र, मीढ्वः, सुपुत्रा, सुभगासँति स्वाहा॑ इन्द्राय मीढुष इदन्न मम । इ॒मांत्वं, इन्द्रमीढ्वः सुपुत्रां, सुभगां, कुरु । दशास्यां, पुत्रान्, आधेँहि, पतिम्, ए॒काद॒शं, कृ॒धि॒ स्वाहा॑ - इन्द्राय मीँढुषे इदन्न मम । अग्निरैँतु, प्रथ॒मः, दे॒वतॉनां, सो॑ऽस्यै, प्र॒जां, मुञ्चतु, मृत्युपाशात् । तद॒यं, राजा॑, वरुँणः, अनुँमन्यतां, यथे॒यं, स्त्रीपौत्रम्, अ॒घन्न, रोदा॑त् - स्वाहा॑ । अग्नीँ वरुणाभ्याम् इदन्न मम । इ॒माम॒ग्निः, त्रायतां, गार्हँपत्यः, प्र॒जामॅस्यै, नय॒तु, दी॒र्घमायुःँ । अशून्योपस्था, जीवॅतामस्तु, माता, पौत्रम्, आनन्दम्, अ॒भि, प्रबुँध्यताम्, इयं - स्वाहा॑ । अग्नये गार्हपत्याय इद॒न्न मम । मातेँगृहे, नि॒शि, घोषँः उ॒क्था॑त्, अ॒न्यत्रँ, त्वद्रुँदत्यःँ,[[TODO::परिष्कार्यम्??]]

சரதச்சதம்", “மங்களம் பகவாந் விஷ்ணு: மங்களம் மதுஸூதந: மங்களம் புண்டரீகாக்ஷ: மங்களம் கருடத்வஜ:" என்று திருமங்கல்ய தாரணத்தைச் செய்ய வேண்டும். “மாங்கல்ய தாரண முஹுர்த்த: ஸு முஹுர்த்தோஸ்து" என்றும் பிரார்த்திக்க வேண்டும்.

கட்ட “ஆசாஸாநா + ஸுக்ருதாயகம்” என்கிற மந்திரத்தினால் வதூவின் இடுப்பில் யோக்த்ரத்தைக் வேண்டும். “பூஷாத்வேதோநயது + விததமாவதாஸி” என்கிற மந்திரத்தினால் வதூவின் வலது கையில் பிடித்து அக்னியின் பக்கம் அழைத்து வந்து அக்னிக்கு மேற்புறத்தில் (வடக்கு நுனியாக அமையும்படி [[TODO::परिष्कार्यम्??]]

[[144]]

संविंशन्तु । मात्वं, विकेशी, उरॅः, आवधिँष्ठाः, जीवपॅत्नी, पतिलोके, विरॉज, पश्यॅन्ती, प्र॒जां, सुमन॒स्यमाँनां, स्वाहा॑ । अग्नये गार्हपत्याय इदन्न मम । द्यौस्ते, पृष्ठं, रक्षतु वायुरूरू, अ॒श्विनौँ च, स्तन॒न्धयॅन्तं, सवि॒ता, अ॒भिरॅक्षतु । आवासॅसः, परि॒धाना॑त् बृहस्पतिः, विश्वेँदे॒वाः, अ॒भिरॅक्षन्तु, प॒श्चात् स्वाहा॑ । द्युवायु अश्विसवितृबृहस्पति, विश्वेभ्यः देवेभ्य इदन्न मम ॥ अ॒प्र॒जस्तां, पौत्र॒मृत्युं, पा॒प्मानम्, उ॒तवा॒ऽघम् । शीर्ष्णः, स्रजॅमिव, उन्मुच्यॅ, द्विषद्भ्यॅः, प्रतिँमुञ्चामि, पाशं, स्वाहा॑ । प्र॒जापतये, इदन्न मम । इ॒मं मे॑, व॒रुण॒, श्रुधि॒, हवें अद्याचॅ, मृडय । त्वामॅव॒स्युः, आचॅके, स्वाहा॑ । वरुणाय इदन्न मम | तत्त्वॉयामि, ब्रह्मँणा, वन्दँमानः, तदाशा॑स्ते, यजॅमानः, ह॒विर्भिँः । अहेँडमानः, वरुण, इ॒ह बोँधि, उरुँशँस, मानॅः, आयुःँ, प्रमोँषीः, स्वाहा॑ - वरुणाय इदन्न मम । त्वन्नॅः, अग्ने, वरुँणस्य, वि॒द्वान्, देवस्यँ, हेडॅः, अवॅ, यासिसीष्ठाः । यजॅिष्ठः, बहिँतमः, शोशुँचानः, विश्वा, द्वेषाँसि, प्रमुॅमुग्धि, अ॒स्मत्, स्वाहा॑ । अग्नीँवरुणाभ्याम् इदन्न मम । सत्वन्नःँ, अग्ने, अवमः, भवोती, नेदिँष्ठः, अ॒स्याः, उषसॅः, व्युँष्टौ । अवॅयक्ष्ववनः, वरु॑णं, ररॉणः, वीहि, मृडीकं, सुहवोँनः ए॒धि॒ स्वाहा॑ । अग्नी वरुणाभ्यां इदन्न मम । त्वमॅग्ने, अ॒यासिँ, अ॒यासन्, मनॅसा, हि॒तः । अयासन्, ह॒व्यमूँहिषे, अयानःँ, धेहि भेषजं स्वाहा॑ । अग्नये अयसे इदन्न मम । [[TODO::परिष्कार्यम्??]]

(सू - अथैनामुत्तरेणाग्निं दक्षिणेन पदाऽश्मानमास्थापयति आतिष्ठेति ॥)

பட்டுப் பாயை விரித்து) தென் புறத்தில் வதூவும், வட புறத்தில் வரனுமாக உட்கார வேண்டும்.

“அக்னிமித்வா + ஆரம்பித்து ஆஜ்யபாகாந்தம் செய்ய வேண்டும். ‘ஸோம:ப்ரதம: + இமாம்” என்கிற மந்திரங்களால் வதூவை அபிமந்த்ரணம் செய்ய வேண்டும். [[TODO::परिष्कार्यम्??]]

[[145]]

अग्नेरुत्तरतः पात्रसादनकाल एव अश्मा स्थापितः किल! तस्य समीँपं वधूमानाय्य,

आतिँष्ठेमम्, अश्माँनम्, अश्मे॑व॒त्वं, स्थि॒राभॅव । अ॒भितिँष्ठ, पृतन्यतः, सहॅस्व, पृतनाय॒तः । [[TODO::परिष्कार्यम्??]]

इति अश्मानं वध्वाः दक्षिणं पादं प्रथममाक्रमय्यानन्तरं सव्येनेति उभयपादाभ्यामपि अश्मनः युगपदाक्रमणमेवास्थापनमिति युक्तम् । अयमेवार्थः उपनयनप्रयोग एव समर्थितः ।

(सू - अथास्या अञ्जलावुपस्तीर्य द्विर्लाजानोप्याभिघारयति, तस्यास्सोदर्योलाजानावपतीत्येके - जुहोतीयं नारीति ।) यथास्थानमुपविश्य अस्या वध्वाः अञ्जलावुपस्तीर्य, तस्यास्सोदरेण द्विर्लाजानोप्य (त्रिर्जामदग्नीँनां) सकृदभिघारयति ।

अत्र कश्चिद्विचारः । लाजानामोषधिहविष्कत्वादेव उपस्तरणावदनाभिघारणधर्माणां स्वतः प्राप्तत्वे अत्र पुनर्विधानं लाजहोमस्य, अपूर्वत्वज्ञापनार्थम् । अपूर्वत्वं नाम किम्? अत्र ये-ये धर्मा उपदिष्टाः, तेषामेव ग्रहणम्, इतरधर्माणां व्यावृत्तिः । इतरे धर्माः के? पात्रसादनकाले वध्वाः अञ्जलेस्सादनं, तथा प्रोक्षणकाले प्रोक्षणं, दर्वीसंस्कारकाले, अञ्जलेश्च संस्कारः । अपि च ओषधिहविष्कत्वादेव

பாணிக்ரஹணம் ஸப்தபதீ

பாணிக்ரஹண அனுஜ்ஞை க்ரஹப்ரீதி அஸ்யா: பாணிக்ரஹணம் கர்த்தும்

அஸ்யா: பாணிக்ரஹண முஹுர்த்தலக்நாபேக்ஷயா என்று க்ரஹப்ரீதி - பாணிக்ரஹண காலத்தில் வதூவின் வலது கையை வரன் தன்னுடைய வலது கையினால் பிடிக்க வேண்டும். வதூவின் கையானது நிமிர்ந்து இருக்க வேண்டும். வரனின் கை வதூவின் கைக்கு மேல் (கவிழ்த்து இருப்பது போல்) இருக்க வேண்டும். ‘க்ருப்ணாமிதே + மந்மநஸம்க்ருணோது" என்கிற நான்கு. மந்திரங்கள் முடிந்ததும் பிடிக்க வேண்டும். [[TODO::परिष्कार्यम्??]]

[[146]]

प्रधानहोमानन्तरं स्विष्टकृद्धोमे प्राप्ते तस्य निवृत्तिः । तद्वत्प्राप्तस्य लेपकार्यस्यापि निवृत्तिः । अस्मिन्विषये, इदानीमपि सर्वेऽपि लाजहोमे स्विष्टकृद्धोमं नानुतिष्ठन्ति । लेपकार्यञ्च नेच्छन्ति । तथापि अञ्जलिसादनं, प्रोक्षणम्, अञ्जलिसंस्कारञ्च कुर्वन्ति । तदसाधु इति तात्पर्यदर्शने “लाजहोमस्यापूर्वत्वात्" इति विस्पष्टमुक्तम् ।