१३

01 देवेभ्यः स्वाहाकार आ ...{Loading}...

देवेभ्यः स्वाहाकार आ काष्ठात्, पितृभ्यः स्वधाकार ओदपात्रात्, स्वाध्याय इति १

02 पूजा वर्णज्यायसाङ् कार्या ...{Loading}...

पूजा वर्णज्यायसां कार्या २

03 वृद्धतराणाञ् च ...{Loading}...

वृद्धतराणां च ३

04 हृष्टो दर्पति दृप्तो ...{Loading}...

हृष्टो दर्पति दृप्तो धर्ममतिक्रामति धर्मातिक्रमे खलु पुनर्नरकः ४

05 न समावृत्ते समादेशो ...{Loading}...

न समावृत्ते समादेशो विद्यते ५

06 ॐकारः स्वर्गद्वारन् तस्माद्ब्रह्माध्येष्यमाण ...{Loading}...

ॐकारः स्वर्गद्वारं तस्माद्ब्रह्माध्येष्यमाण एतदादि प्रतिपद्येत ६

07 विकथाञ् चान्याङ् कृत्वैवं ...{Loading}...

विकथां चान्यां कृत्वैवं लौकिक्या वाचा व्यावर्तते ब्रह्म ७

08 यज्ञेषु चैतदादयः प्रसवाः ...{Loading}...

यज्ञेषु चैतदादयः प्रसवाः ८

09 लोके च भूतिकर्मस्वेतदादीन्येव ...{Loading}...

लोके च भूतिकर्मस्वेतदादीन्येव वाक्यानि स्युर्यथा पुण्याहं स्वस्त्यृद्धिमिति ९

10 नासमयेन कृच्छ्रङ् कुर्वीत ...{Loading}...

नासमयेन कृच्छ्रं कुर्वीत त्रिःश्रावणं त्रिःसहवचनमिति परिहाप्य १०

11 अविचिकित्सा यावद्ब्रह्म निगन्तव्यमिति ...{Loading}...

अविचिकित्सा यावद् ब्रह्म निगन्तव्यम् इति हारीतः ११ +++(????)+++

12 न बहिर्वेदे गतिर्विद्यते ...{Loading}...

न बहिर्वेदे गतिर्विद्यते १२

13 समादिष्टमध्यापयन्तं यावदध्ययनमुपसङ्गृह्णीयात् ...{Loading}...

समादिष्टमध्यापयन्तं यावदध्ययनमुपसंगृह्णीयात् १३

14 नित्यमर्हन्तमित्येके ...{Loading}...

नित्यमर्हन्तमित्येके १४

15 न गतिर् विद्यते ...{Loading}...

न गतिर् +++(=शुश्रूषा)+++ विद्यते १५

16 वृद्धानान् तु ...{Loading}...

वृद्धानां तु १६

17 ब्रह्मणि मिथो विनियोगे ...{Loading}...

ब्रह्मणि मिथो विनियोगे न गतिर्विद्यते १७

18 ब्रह्म वर्धत इत्युपदिशन्ति ...{Loading}...

ब्रह्म वर्धत इत्युपदिशन्ति १८

19 निवेशे वृत्ते संवत्सरे ...{Loading}...

निवेशे वृत्ते संवत्सरे संवत्सरे द्वौ द्वौ मासौ समाहित आचार्यकुले वसेद्भूयः श्रुतमिच्छन्न् इति श्वेतकेतुः १९

20 एतेन ह्यहं योगेन ...{Loading}...

एतेन ह्यहं योगेन भूयः पूर्वस्मात्कालाच्छ्रुतमकुर्वीति २०

21 तच्छास्त्रैर्विप्रतिषिद्धम् ...{Loading}...

तच्छास्त्रैर्विप्रतिषिद्धम् २१

22 निवेशे हि वृत्ते ...{Loading}...

निवेशे हि वृत्ते नैयमिकानि श्रूयन्ते २२


    1. Taitt. Ār. II, 10, 2 and 3, and Śatapatha-br. loc. cit. 2. Haradatta observes, that some consider the Devayajña, mentioned in the Sūtra, to be different from the Vaiśvadeva, but that he holds it to be the same. Further he mentions, that some prescribe this Vaiśvadeva to be performed even if one has nothing to eat.
     ↩︎
  1. आपस्तम्बगृह्यसूत्रस्यानाकुलातात्पर्यदर्शनसहितस्य चौखम्बामुद्रणालयमुद्रितस्य पुस्तकस्य १०४ पृष्ठे द्रष्टव्यम्। ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. आ० ध० ११ २२, ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. शिष्टाचारोऽपि ब्रह्मयज्ञो देवयज्ञः, पितृयज्ञो. भूतयज्ञो, मनुष्ययज्ञ, इत्येवम् । न तु ब्राह्मणोक्तेनैव क्रमेणानुष्ठानम्। च. पुस्तके देवयज्ञो, भूतयज्ञः, इति पाठक्रमः । ↩︎ ↩︎ ↩︎ ↩︎

  4. ‘Namely, by allowing them to walk in front on the road and by giving them perfumed garlands and the like at festive occasions.’–Haradatta. ↩︎

  5. वित्त बन्धुर्वयः कर्म विद्या भवति पञ्चमी । एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥ इति मनूक्तैर्विद्यादिभिर्वृद्धानामित्यर्थः ॥ ↩︎ ↩︎ ↩︎

  6. म० स्मृ० २. १३७. दशमीं गतः नवत्यधिकां अवस्थां गत इत्यर्थः । वर्षाणां शतस्य दशधा विभागे दशम्यवस्था नवत्यधिका भवति । ↩︎

  7. Haradatta gives as an example the order to fetch water, and adds that a voluntary act on a former pupil’s part ought not to be forbidden. ↩︎

  8. Compare also Taitt. Ār. I, 2, 4, and Manu II, 74. ↩︎

  9. The example given in the Sūtra is that of the Puṇyāhavācana, which precedes every Gṛhya ceremony, and at which the sacrificer requests a number of invited Brāhmaṇas to wish him success. The complete sentences are, The sacrificer: Oṃ karmaṇaḥ puṇyāham bhavanto bruvantviti, ‘Om, wish that the day may be auspicious for the performance of the ceremony.’ The Brāhmaṇas: Om puṇyāhaṃ karmaṇa itī, ‘Om, may the day be auspicious for the ceremony.’ In the same manner the Brāhmaṇas afterwards wish ‘welfare,’ svasti, ‘prosperity,’ vṛddhi, to the sacrificer. ↩︎

  10. Manu II, 112. ↩︎

  11. The meaning of Hārita is, that the vow of obedience is required for the Triḥsrāvaṇa and Tr.ihsahavacana, which Āpastamba exempted in the preceding Sūtra. It follows from this rule that the Aṅgas or works explanatory of the Veda need not be studied under a vow of obedience. ↩︎

  12. This rule is a Supplement to I, 2, 7, 29. ↩︎

  13. ‘“A worthy person,” i.e. on account of his learning, or character.’– Haradatta. ↩︎

  14. ‘According to some, this rule refers only to the time after instruction has been completed; according to others, to the time of studentship.’–Haradatta. But see Manu II, 151 seq. ↩︎