२९ 'अहमस्मि',

०८, वेहदादिपशूनां सूक्तानि ...{Loading}...

अन्नम्
८ ०१ अहमस्मि प्रथमजा ...{Loading}...
सायणोक्त-विनियोगः

1सप्तमे सौर्यादिपशूनां सूक्तान्यभिहितानि । अष्टमे वेहदादिपशूनां सूक्तान्युच्यन्ते । ते च पशवः शाखान्तरे समाम्नाताः । तन्न सूत्रकारणोदाहृतम् - ‘सान्नाय्ये वेहतभालभेत’ इत्यस्य पशोः सूक्ते वपायाः पुरोनुवाक्यामाह - बह्वृचा आरण्यकाण्डे त्रिविधमन्नमामनन्ति - ‘त्रेधा विहितं वा इदमन्नमशनं पानं खादः’ इति । तस्याशनादेस्त्रिविधस्यान्नस्याभिमानिनी या देवता तदीयानि वचनान्यस्मिन्सूक्ते प्रतिपाद्यन्ते ।

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒हम् अ॑स्मि प्रथम॒जा +++(=प्रथमजनयिता)+++ ऋ॒तस्य॑ +++(=यज्ञस्य)+++ ।
पूर्वं॑ दे॒वेभ्यो॑ अ॒मृत॑स्य॒ नाभिः॑ ।
यो मा॒ ददा॑ति॒, स इद् ए॒व मा +++(अन्नरूपं)+++ ऽऽवाः॑ +++(=आवृणोति [पश्चात्])+++।
अ॒हम् +++(दात्रे)+++ अन्न॒म्, +++(अदत्वा)+++ अन्न॑म् अ॒दन्त॑म् अद्मि

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒हम॑स्मि प्रथम॒जा ऋ॒तस्य॑ ।
पूर्व॑न्दे॒वेभ्यो॑ अ॒मृत॑स्य॒ नाभिः॑ ।
यो मा॒ ददा॑ति॒ स इदे॒वमावाः᳚ ।
अ॒हमन्न॒मन्न॑न॒दन्त॑मद्मि ।

सायण-टीका

अहं अन्नस्वामी देवः ऋतस्य यज्ञस्य प्रथमजाः प्रथमं जनयिताऽस्मि । यज्ञस्य हविर्जन्यत्वाद्धविषोऽन्न रूपत्वात् ।

तादृशोऽहमन्नस्वामी पूर्वं पुरा देवभ्यः देवार्थं अमृतस्य नाभिः बन्धकोऽस्मि । नह्यति बघ्नात्यमृतमिति नाभिः । देवा ह्यमृतमुपजीवन्ति । अमृतं चान्नविशेषः, तस्मादहमेवामृतस्य संपादकः ।

यः श्रद्धालुः पुमान् मा मामन्नरूपं ददाति ब्राह्मणादिभ्यः प्रयच्छति स हदेव स दाता स्वयमेव मा मामन्नदेवं आवाः आवृणोति स्वीकरोतीत्यर्थः । द्वौ हि लोके पुरुषौ दाता चादाता च । तत्राऽद्यः कालान्तरे भोक्तुं मां संगृह्णाति । यावद् अन्नम् इदानीं दीयते तावदेव कालान्तरे शतधा सहस्रधा वर्धते । तस्माद् दातैव मां संगृह्णाति ।

यस् त्व् अन्तिमो माम् अदत्त्वा स्वयम् एवात्ति
अहम् एवान्नम् अद्मीत्य् अभिमन्यते
तम् अन्नम् अदत्ताभिमानिनम् अन्न-देवो ऽहम् अद्मि
तं विनाशयामि ।
अदातुः कालान्तरेऽन्नाभावात् ॥

सायणोक्त-विनियोगः

2अथ वपाया याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

पूर्व॑म् +++(मरण/नरक-)+++अ॒ग्नेर् अपि॑ दह॒त्य् अन्न॑म् +++(अदातारम्)+++।
य॒त् तौ +++(→ऽदाता, दाता च)+++ हा॑ ऽऽसते, अहम्+++(←स्वरः??)+++ उत्त॒रेषु॑ ।
व्यात्त॑म् अस्य +++(=अन्न-देवस्य)+++ प॒शव॑स् +++(=ये ऽदातारस् तान्प्रति)+++ सु॒जम्भ॑म् ।
पश्य॑न्ति॒ धीरा॒ +++(→दातारः)+++, प्रच॑रन्ति॒ पाकाः॑ +++(=मूढा [अदातारः])+++ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

पूर्व॑म॒ग्नेरपि॑ दह॒त्यन्न᳚म् ।
य॒त्तौ हा॑साते अहमुत्त॒रेषु॑ ।
व्यात्त॑मस्य प॒शव॑स्सु॒जम्भ᳚म् ।
पश्य॑न्ति॒ धीरा॒ᳶ प्रच॑रन्ति॒ पाकाः᳚ ।

सायण-टीका

यद् इदम् अन्नम् अग्नेर् अपि पूर्वम्
अदातृभिर् भुज्यते
तद् इदम् अन्नं तं भोक्तारं दहति

अथ भुक्तम् अन्नम् उदराग्निर्
दिन-मात्रेण दहति पाचयति ।

आदाता तु भोक्ता भुज्यमानेनान्नेन तदानीम् एव दह्यते
नरकहेतोः प्रत्यवायस्य तदैवोत्पन्नत्वात् ।
अत एवाहुः - ‘अदाता विषमश्नुते’ इति ।

यत्तौ हा प्रयत्नवन्तावेव आसाते दाता चादाता चेत्युभौ तिष्ठतः । दाता हि दानार्थं प्रयत्नं करोति, इतरस्तु भोजनार्थम् । तयोर्मध्ये ये पुरुषा दातुः पक्षे वर्तन्ते त एवोत्तराः श्रेष्ठाः ।
तेषूत्तरेषु दातृषु कालान्तरेष्व् अहम् अक्षीणो वसामि ।

ये पशवो मूढा अदातारः तान्प्रति अस्य अन्नदेवस्य मुखं व्यात्तं विवृत्तं सुजम्भं तीक्ष्णदन्तोपेतं वर्तते खादयाम्य् अदातॄनिति सर्वदोद्युङ्क्त इत्यर्थः । एतमन्नदेवस्याभिप्रायं दातारो धीराः बुद्धिमन्तः पश्यन्ति जानन्ति । अत एवाददतः पाकाः बाला मूढाः प्रचरन्ति प्रकर्षेण भक्षयन्त्येव न तु किंचिदपि ददति ॥

सायणोक्त-विनियोगः

3अथ पुरोडाशस्य पुरोनुवाक्यामाह - अन्नदेवोऽहमन्नमदातारं जहामि परित्यजामि ।

विश्वास-प्रस्तुतिः ...{Loading}...

जहा॑म्य् अ॒न्यन्, न ज॑हाम्य् अ॒न्यम् ।
अ॒हम् अन्नं॒, +++(उक्त-नियम-)+++वश॒म् इच् च॑रामि
+++(दात्रदात्रोः)+++ स॒मा॒नम् अर्थं॒ +++(→नियमं)+++ पर्ये॑मि +++(केवलम्)+++ - “भु॒ञ्जत् +++(=पालयन्)+++ ।
को माम् अन्नं॑ मनु॒ष्यो॑ दयेत?"।

सर्वाष् टीकाः ...{Loading}...
मूलम्

जहा᳚म्य् अ॒न्यन् न ज॑हाम्य॒न्यम् ।
अ॒हमन्न॒व्ँ वश॒म् इच् च॑रामि ॥ 59 ॥
स॒मा॒नम् अर्थ॒म् पर्ये॑मि भु॒ञ्जत् ।
को माम् अन्न॑म् मनु॒ष्यो॑ दयेत ।

सायण-टीका

अन्यं तु दातारं न जहामि । अहमन्नं अन्नदेवरूपोऽहं वशम् इत् स्ववशमेव यथा भवति तथा चरामि
अदातुः परित्यागो दातृस्वीकारश्चेत्य् एतत् स्ववशत्वम् ।
यः पुमान् भोगदानयोः समानः सन् धनमर्थयते तं समानं अर्थयितारं भुञ्जन् पालयन्नहं पर्येमि परितः प्राप्नोमि ।
यातु भोगमात्रलम्पटस्तं न पालयामि नापि तं पर्येमीत्यभिप्रायः ।
एवम् अदातृ-परित्यागेन दातृ-पक्षपातेन च वर्तमानं मां को मनुष्यो दयेत रक्षेन् निवारयेत् ।
न कोपि मां निवारयितुं शक्त इत्यथः ॥

सायणोक्त-विनियोगः

4अस्य पुरोडाशस्य याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

परा॑के॒ +++(→लोके)+++ अन्नं॒ निहि॑तं लो॒क ए॒तत् ।
विश्वै॑र् दे॒वैः पि॒तृभि॑र् गु॒प्तम् अन्न॑म् ।
यद् अ॒द्यते॑ लु॒प्यते॒, यत् प॑रो॒प्यते॑ +++(=बहिस्त्यज्यते)+++ +++(अस्मिल्ँ लोके)+++ ।
श॒त॒त॒मी +++(=.०१)+++, सा त॒नूर् मे॑ बभूव +++(पर-लोके)+++ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

परा॑के॒ अन्न॒न्निहि॑तल्ँ लो॒क ए॒तत् ।
विश्वै᳚र्दे॒वैᳶ पि॒तृभि॑र्गु॒प्तमन्न᳚म् ।
यद॒द्यते॑ लु॒प्यते॒ यत्प॑रो॒प्यते᳚ ।
श॒त॒त॒मी सा त॒नूर्मे॑ बभूव ।

सायण-टीका

प्रूर्वस्मिन् मन्त्रे वशम् इच्चरामि मां को दयेतेति यत् स्वातन्त्र्यम् उक्तं
तदुपपादयितुं स्वमाहात्म्यमत्र वर्ण्यते ।
द्विविधो ह्यन्नस्य व्यवहारः पारलौकिक ऐहिकश्चेति ।
तत्र पराके परलोके दूरस्थे पित्रादिलोके एतद् अन्नं निहितम् । दाता हि देवलोके पितृलोके वा ममेदं भूयादित्यभिप्रेत्यैव ब्राह्मणेभ्यो ददाति । अतो दत्तमन्नं दूरस्थे लोके निहितं भवति । तच्चान्नं तत्तल्लोके विश्वैः सर्वैः देवैः पितृभिश्च स्वार्थं गुप्तं रक्षितं भवति । यदग्नौ हुतं यच्च ब्राह्मणेभ्यो दत्तं तदेवोपजीव्य देवाः पितरश्च वर्तन्ते । एवं पारलौकिकोऽन्नव्यवहार उक्तः । ऐहिकोऽपि व्यवहार उच्यते - यदन्नमद्यते प्राणिभिर्भक्ष्यते, यच्च विदग्धं सत् भाण्डे अपि भवति पर्युषितत्वेन वा पूतीभवति तादृशं लुप्यते नष्टं भवति । यच्च परोप्यते स्वकीयैश्वर्यप्रकटनाय बहिः परित्यज्यते सा सर्वाप्यैहिकामुष्मिकान्नरूपा मे अन्नस्वामिनो देवस्य शततमी शतसंख्यापूरणी तनूः । स च सर्वोऽपि लेश एवेत्यर्थः । ईदृशं मदीयं माहात्म्यम् ॥

सायणोक्त-विनियोगः

5अथ हविषः पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

म॒हान्तौ॑ च॒रू +++(=कुम्भौ)+++ स॑कृद् दु॒ग्धेन॑ पप्रौ+++(←पूरणे)+++ ।
दिवं॑ च पृश्नि +++(=स्वल्पम् [अपि])+++ पृथि॒वीं च॑ सा॒कम् ।
तत् सं॒पिब॑न्तो॒ न मि॑नन्ति +++(=हिंसन्ति आत्मनः)+++ वे॒धसः॑ ।
नैतद् भू॒यो भव॑ति॒, नो कनी॑यः +++(अपि च पर्याप्तः)+++ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

म॒हान्तौ॑ च॒रू स॑कृद्दु॒ग्धेन॑ पप्रौ ।
दिव॑ञ्च॒ पृश्ञि॑ पृथि॒वीञ्च॑ सा॒कम् ।
तथ्स॒म्पिब॑न्तो॒ न मि॑नन्ति वे॒धसः॑ ।
नैतद्भूयो॒ भव॑ति॒ नो कनी॑यः ॥ 60 ॥

सायण-टीका

पुनरपि माहात्म्यमेव प्रपञ्च्यते ।
तत्रायं दृष्टान्तः -
यथा लोके बहुक्षीर-प्रदाया गोः सकृद् दुग्धेन
महान्तौ चरू प्रौढौ कुम्भौ पूरयति एवमत्रापि पृश्नि स्वल्पमपि दत्तमन्नं दिवं च पृथिवीं च साकं लोकद्वयमपि सह पूरयति । अग्नौ ब्राह्मणेषु वा दत्तमन्नं मन्त्रपूतं सत्सहस्रधा फलति । अत एवान्यत्राम्नायते - ‘यावदेका देवता कामयते यावदेका तावदाहुतिः प्रथते’ इति । तदन्नं संपिबन्तः सम्यग्भक्षयन्तः वेधसः बुद्धिमन्तः न मिनन्ति न हिंसन्ति स्वात्मानमन्नं वा न विनाशयन्ति । दानपूर्वकं भक्षणं सम्यग्भक्षणं तत्कुर्वन्तः पुरुषा अन्नं न हिंसन्ति, दत्तस्यान्नस्य च वर्धमानत्वात् । स्वात्मानमपि न हिंसन्ति, प्रवृद्धस्यान्नस्य च चिरभोक्तृत्वात् । अपि चैतद्गोजनार्थमन्नं न भूयो नापि कनीयः, भूयस्त्वे स्यादजीर्तिः कनीयस्त्वे नास्ति क्षुन्निवृत्तिः । एतदेवाभिप्रेत्य स्मर्यते - ‘नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः’ इति । एवं दानपुरस्सरं युक्तेन प्रमाणेन भुञ्जानान्पुरुषान् लोकद्वये पालयतीत्यर्थः ॥

सायणोक्त-विनियोगः

6अथ हविषो याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

अन्नं॑ प्रा॒णम्, अन्न॑म् अपा॒नम् आ॑हुः
अन्नं॑ मृ॒त्युं तम् उ॑ जी॒वातु॑म् +++(=जीवनौषधिम्)+++ आहुः
अन्न॑म् ब्र॒ह्माणो॑ ज॒रस॑व्ँ वदन्ति
अन्न॑म् आहुᳶ प्र॒जन॑नम् प्र॒जाना᳚म् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

अन्न॑म्प्रा॒णमन्न॑मपा॒नमा॑हुः ।
अन्न॑म्मृ॒त्युन्तमु॑ जी॒वातु॑माहुः ।
अन्न॑म्ब्र॒ह्माणो॑ ज॒रस॑व्ँवदन्ति ।
अन्न॑माहुᳶ प्र॒जन॑नम्प्र॒जाना᳚म् ।

सायण-टीका

सर्वव्यवहारकारणत्वादस्यान्नस्य माहात्म्यमविवादम् । तत्कथमिति तदुच्यते - योयं प्राणवायुरूर्ध्वं संचरति यश्चापानवायुरधः संचरति तावुभावन्नजन्यबलादेव संचरतः । अतस्तयोरन्नात्मकत्वमाहुः । रसवैषम्येण व्याधिद्वारा मारकत्वादन्नं मृत्युमाहुः । तमेवान्नदेवं जीवातुं जीवनौषधमाहुः । तच्च लोके प्रसिद्धम् । ब्रह्माणः आयुर्वेदशास्त्राभिज्ञा ब्राह्मणाः अन्नमेव जरसं वदन्ति जराहेतुमाहुः । केनचिदाहारविशेषण सहसा अतिपलितत्वप्राप्तिरित्यायुर्वेदप्रसिद्धिः । अन्नमेवेन्द्रियवृद्धिद्वारा प्रजानां प्रजननं उत्पादकमाहुः ॥

सायणोक्त-विनियोगः

7अथ हविष एव विकल्पितामन्यां पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

मोघ॒म् अन्न॑व्ँ विन्दते॒ अ-प्र॑-चेताः +++(अदातृत्वेन लक्षितः)+++ ।
स॒त्यम् ब्र॑वीमि व॒ध इथ्स तस्य॑ ।
नार्य॒मण॒म् पुष्य॑ति॒ नो सखा॑यम् ।
केव॑लाघो भवति केवला॒दी ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

मोघ॒मन्न॑व्ँविन्दते॒ अप्र॑चेताः ।
स॒त्यम्ब्र॑वीमि व॒ध इथ्स तस्य॑ ।
नार्य॒मण॒म्पुष्य॑ति॒ नो सखा॑यम् ।
केव॑लाघो भवति केवला॒दी ।

सायण-टीका

योऽयमदाता सोऽयं अप्रचेताः प्रकृष्टज्ञानरहितः मोघं व्यर्थमेव अन्नं विन्दते लभते । तदेतत्सत्यं ब्रवीमि न केवलं वैयर्थ्यं किंतु सः अयमदत्तोऽन्नपदार्थः तस्य दानरहितस्य पुरुषस्य वध इत् वध एव वधवद्बाधकमेवेत्यर्थः । तत्र वैयर्थ्यं तावत्स्पष्टीक्रियते - योऽयमदाता सोऽयमन्नेनार्यमादिकं देवं न पुष्यति अग्नावाहुत्यभावात् । सखायं अतिथ्यादिरूपं मनुष्यं न पुष्यति दानाभावात् । अतः परलोके अनुपयोगेन वैयर्थ्यम् । वधहेतुत्वं स्पष्टीक्रियते - केवलादी केवलं भुङ्क्ते न तु ददाति सोऽयं केवलाधो भवति पापमेव संपादयति न तु किञ्चिदपि पुण्यम् सोऽयं वध एव, नरकहेतुत्वात् ॥

सायणोक्त-विनियोगः

8अथ हविषो विकल्पिता याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒हम् मे॒घस् स्त॒नय॒न् वर्ष॑न्न् अस्मि
माम् अ॑दन्त्य्, अ॒हम् अ॑द्म्य् अ॒न्यान् ॥ 61 ॥
अ॒हꣳ सद् अ॒मृतो॑ भवामि
मद् आ॑दि॒त्या अधि॒ सर्वे॑ तपन्ति

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒हम्मे॒घस्स्त॒नय॒न्वर्ष॑न्नस्मि ।
माम॑दन्त्य॒हम॑द्म्य॒न्यान् ॥ 61 ॥
अ॒हꣳ सद॒मृतो॑ भवामि ।
मदा॑दि॒त्या अधि॒ सर्वे॑ तपन्ति ।

सायण-टीका

योऽयं मेघः स्तनयन् गर्जन् वर्षश्च वर्तते सोऽयं मेधोऽपि अहमन्नदेवः अस्मि । अग्नौ हुतस्यान्नस्य मेघरूपेण परिणतत्वात् । अत एव स्मर्यते - ‘अग्नौ प्रास्ताऽऽहुतिस्सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिः’ इति । दातारो ये सन्ति ते मामदन्ति सुखेन भक्षयन्ति । अन्यांस्तु दानरहितानहमेवाद्मि विनाशयामि । अहमेव दातॄणां पथ्यं सत् अमृतो भवामि अमरणहेतुर्भवामि देवत्वं प्रापयामीत्यर्थः । सर्वेऽप्यादित्या मत् अन्ननिमित्तत्वादधिकत्वेन तपन्ति । अन्नाभावे ते स्वयमेव न जीवेयुः कुतस्तपेयुरित्यर्थः ॥

वाक्
०९-१४ देवीं वाचम् ...{Loading}...
सायणोक्त-विनियोगः

9यदुक्तं सूत्रकारेण - ‘वाचे वेहतम्’ इति, गर्भघातिनी गौर्वेहदित्युच्यते, तस्य पशोः सूक्ते प्रतीकद्वयं दर्शयति - ‘देवीं वाचमजनयन्त देवाः’ इति वपायाः पुरोनुवाक्या ।

मूलम्

दे॒वीव्ँ वाच॑मजनयन्त॒ यद्वाग्वद॑न्ती ।

११ देवीं वाचमजनयन्त ...{Loading}...

दे॒वीं वाच॑म् अजनयन्त दे॒वास्
तां वि॒श्वरू॑पाः प॒शवो॑ वदन्ति
सा नो॑ म॒न्द्रेष॒म् ऊर्जं॒ दुहा॑ना
धे॒नुर् वाग् अ॒स्मान् उप॒सुष्टु॒तैतु॑

011 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - वाक्
  • ऋषिः - नेमो भार्गवः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

देवीं꣡ वा꣡चम् अजनयन्त देवा꣡स्
तां꣡ विश्व꣡रूपाः पश꣡वो वदन्ति
सा꣡ नो मन्द्रा꣡ इ꣡षम् ऊ꣡र्जं दु꣡हाना
धेनु꣡र् वा꣡ग् अस्मा꣡न् उ꣡प सु꣡ष्टुतइ꣡तु

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular
popular
popular
popular

Morph

ajanayanta ← √janⁱ- (root)
{number:PL, person:3, mood:IND, tense:IPRF, voice:MED}

devā́ḥ ← devá- (nominal stem)
{case:NOM, gender:M, number:PL}

devī́m ← devī́- (nominal stem)
{case:ACC, gender:F, number:SG}

vā́cam ← vā́c- (nominal stem)
{case:ACC, gender:F, number:SG}

paśávaḥ ← paśú- (nominal stem)
{case:NOM, gender:M, number:PL}

tā́m ← sá- ~ tá- (pronoun)
{case:ACC, gender:F, number:SG}

vadanti ← √vadⁱ- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

viśvárūpāḥ ← viśvárūpa- (nominal stem)
{case:NOM, gender:M, number:PL}

dúhānā ← √duh- (root)
{case:NOM, gender:F, number:SG, tense:PRS, voice:MED}

íṣam ← íṣ- (nominal stem)
{case:ACC, gender:F, number:SG}

mandrā́ ← mandrá- (nominal stem)
{case:NOM, gender:F, number:SG}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

sā́ ← sá- ~ tá- (pronoun)
{case:NOM, gender:F, number:SG}

ū́rjam ← ū́rj- (nominal stem)
{case:ACC, gender:F, number:SG}

ā́ ← ā́ (invariable)
{}

asmā́n ← ahám (pronoun)
{case:ACC, number:PL}

dhenúḥ ← dhenú- (nominal stem)
{case:NOM, gender:F, number:SG}

etu ← √i- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}

súṣṭutā ← súṣṭuta- (nominal stem)
{case:NOM, gender:F, number:SG}

úpa ← úpa (invariable)
{}

vā́k ← vā́c- (nominal stem)
{case:NOM, gender:F, number:SG}

पद-पाठः

दे॒वीम् । वाच॑म् । अ॒ज॒न॒य॒न्त॒ । दे॒वाः । ताम् । वि॒श्वऽरू॑पाः । प॒शवः॑ । व॒द॒न्ति॒ ।
सा । नः॒ । म॒न्द्रा । इष॑म् । ऊर्ज॑म् । दुहा॑ना । धे॒नुः । वाक् । अ॒स्मान् । उप॑ । सुऽस्तु॒ता । आ । ए॒तु॒ ॥

Hellwig Grammar
  • devīṃdevīmdevī
  • [noun], accusative, singular, feminine
  • “Parvati; queen; goddess; Devi.”

  • vācamvāc
  • [noun], accusative, singular, feminine
  • “speech; statement; voice; voice; speech; language; vāc [word]; word; literary composition; conversation; sound; Sarasvati; cry; assurance; spell.”

  • ajanayantajanay√jan
  • [verb], plural, Imperfect
  • “cause; give birth; produce; beget; generate; originate; create; create; make.”

  • devāsdevāḥdeva
  • [noun], nominative, plural, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • tāṃtāmtad
  • [noun], accusative, singular, feminine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • viśvarūpāḥviśva
  • [noun]
  • “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”

  • viśvarūpāḥrūpāḥrūpa
  • [noun], nominative, plural, masculine
  • “form; appearance; beauty; look; shape; shape; symptom; feature; nature; guise; rūpa [word]; one; appearance; likeness; color; kind; vowel; type; disguise; aspect; form; derivative; omen; vision.”

  • paśavopaśavaḥpaśu
  • [noun], nominative, plural, masculine
  • “domestic animal; sacrificial animal; animal; cattle; Paśu; stupid; Paśu; herd; goat.”

  • vadantivad
  • [verb], plural, Present indikative
  • “describe; teach; speak; tell; say; call; name; enumerate; declare; diagnose; address; say; pronounce; express; instruct; order.”

  • tad
  • [noun], nominative, singular, feminine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • nonaḥmad
  • [noun], dative, plural
  • “I; mine.”

  • mandreṣammandrāmandra
  • [noun], nominative, singular, feminine
  • “pleasant; eloquent; dulcet.”

  • mandreṣamiṣamiṣ
  • [noun], accusative, singular, feminine
  • “refreshment; enjoyment; stores.”

  • ūrjaṃūrjamūrj
  • [noun], accusative, singular, feminine
  • “strength; refreshment; vigor; food; strengthening.”

  • duhānāduh
  • [verb noun], nominative, singular
  • “milk.”

  • dhenurdhenuḥdhenu
  • [noun], nominative, singular, feminine
  • “cow; dhenu [word]; milk.”

  • vāgvāc
  • [noun], nominative, singular, feminine
  • “speech; statement; voice; voice; speech; language; vāc [word]; word; literary composition; conversation; sound; Sarasvati; cry; assurance; spell.”

  • asmānmad
  • [noun], accusative, plural
  • “I; mine.”

  • upa
  • [adverb]
  • “towards; on; next.”

  • suṣṭutaitusuṣṭutāsuṣṭuta
  • [noun], nominative, singular, feminine

  • suṣṭutaituetui
  • [verb], singular, Present imperative
  • “go; travel; enter (a state); return; walk; continue; reach; ask.”

सायण-भाष्यम्

एषा माध्यमिका वाक् सर्वप्राण्यन्तर्गता धर्माभिवादिनी भवतीति विभूतिमुपदर्शयति । यां देवीं द्योतमानां माध्यमिकां वाचं देवाः माध्यमिकाः अजनयन्त जनयन्ति तां वाचं विश्वरूपाः सर्वरूपा व्यक्तवाचोऽव्यक्तवाचश्च पशवो वदन्ति । तत्पूर्वकत्वाद्वाक्प्रवृत्तेः । सा वाक् देवी मन्द्रा मदना स्तुत्या हर्षयित्री वा वृष्टिप्रदानेनास्मभ्यम् इषम् अन्नम् ऊर्जं पयोघृतादिरूपं रसं च दुहाना क्षरन्ती धेनुः धेनुभूता सुष्टुता अस्माभिः स्तुता अस्मान् नेमान् उप ऐतु उपगच्छतु । वर्षणायोद्युक्तेत्यर्थः । तथा च यास्कः- ‘ देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति व्यक्तवाचश्चाव्यक्तवाचश्च सा नो मदनान्नं च रसं च दुहाना धेनुर्वागस्मानुपैतु सुष्टुता’ (निरु. ११. २९) इति ॥


देवास्सर्वे वाचं देवीमजनयन्त । तां वाचं विश्वरूपाः द्विपाच्चतुष्पात्तदवान्तरभेदेन बहुविधाः पशवः स्वस्वभाषारूपेण वदन्ति । सा वाग्रूपा धेनुः नः अस्मदर्थमिषमन्नं ऊर्जं क्षीरादिरसं दुहाना संपादयन्ती सुष्टुता अस्माभिः सुष्ठु वैदिकैः स्तोत्रैः ‘स्तुता मन्द्रा हृष्टा सती अस्मान्प्रत्यागच्छतु ॥

Wilson
English translation:

“The gods produced the goddess Vāk; her do animals of every kind utter; may she, Vāk, theall-gladdening cow, yielding meat and drink, come to us, worthily praised.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

The thunder entering into all beings,becomes the speaker of moral truth, eṣā mādhyamikā vāk sarvaprāṇyantargatā dharmābhivādinībhavati; animals of every kind: whether their utterance be articulare or inarticulate

Jamison Brereton

The gods begat goddess Speech. The beasts of all forms speak her. Gladdening, milking out refreshment and nourishment for us, let Speech, the milk-cow, come well praised to us. ꣡

Jamison Brereton Notes
10-11 ...{Loading}...
Jamison Brereton Notes

For the possible mythological background of these verses, as adumbrated by Oldenberg, see the published introduction.

Griffith

The Deities generated Vak the Goddess, and animals of every figure speak her.
May she, the Gladdener, yielding food and vigour, the Milch-cow Vak, approach us meetly lauded.

Geldner

Die Götter erzeugten die Göttin Rede; diese reden die Tiere in allen Gestalten. Diese wohltönende Milchkuh, die uns Labung und Nahrung spendet, die Rede soll wohlgepriesen zu uns kommen!

Grassmann

Die Göttin Vāk haben die Götter erzeugt, die vielgestaltigen Thieren reden sie; sie, die erfreuende, Saft und Kraft uns strömend, die Milchkuh Vāk komme her zu uns, die hochgepriesene.

Elizarenkova

Богиню Речь породили боги.
На ней говорят животные всех обликов.
Эта наша сладкозвучная дойная корова Речь,
Доящаяся отрадой, питательной силой, пусть придет к нам, прекрасно восхваленная!
Индра:

अधिमन्त्रम् (VC)
  • वाक्
  • नेमो भार्गवः
  • निचृत्त्रिष्टुप्
  • धैवतः
१० यद्वाग्वदन्त्यविचेतनानि राष्ट्री ...{Loading}...

यद् वाग् वद॑न्त्य् अविचेत॒नानि॑
राष्ट्री॑ दे॒वानां॑ निष॒साद॑ म॒न्द्रा +++(अस्मत्कर्मणि)+++।
चत॑स्र॒ +++(दिग्देवताः)+++ ऊर्जं॑ दुदुहे॒ पयाँ॑सी
क्व॑स्विद् अस्याः पर॒मं ज॑गाम ।

010 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - वाक्
  • ऋषिः - नेमो भार्गवः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

य꣡द् वा꣡ग् व꣡दन्ति अविचेतना꣡नि
रा꣡ष्ट्री देवा꣡नां निषसा꣡द मन्द्रा꣡
च꣡तस्र ऊ꣡र्जं दुदुहे प꣡यांसि
कु꣡व स्विद् अस्याः परमं꣡ जगाम

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular
popular
popular
popular

Morph

avicetanā́ni ← avicetaná- (nominal stem)
{case:NOM, gender:N, number:PL}

vádantī ← √vadⁱ- (root)
{case:NOM, gender:F, number:SG, tense:PRS, voice:ACT}

vā́k ← vā́c- (nominal stem)
{case:NOM, gender:F, number:SG}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

devā́nām ← devá- (nominal stem)
{case:GEN, gender:M, number:PL}

mandrā́ ← mandrá- (nominal stem)
{case:NOM, gender:F, number:SG}

niṣasā́da ← √sad- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}

rā́ṣṭrī ← rā́ṣṭrī- (nominal stem)
{case:NOM, gender:F, number:SG}

cátasraḥ ← catúr- (nominal stem)
{case:NOM, gender:F, number:PL}

duduhe ← √duh- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:MED}

páyāṁsi ← páyas- (nominal stem)
{case:NOM, gender:N, number:PL}

ū́rjam ← ū́rj- (nominal stem)
{case:ACC, gender:F, number:SG}

asyāḥ ← ayám (pronoun)
{case:ABL, gender:F, number:SG}

jagāma ← √gam- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}

kvà ← kvà (invariable)
{}

paramám ← paramá- (nominal stem)
{case:NOM, gender:N, number:SG}

svit ← svit (invariable)
{}

पद-पाठः

यत् । वाक् । वद॑न्ती । अ॒वि॒ऽचे॒त॒नानि॑ । राष्ट्री॑ । दे॒वाना॑म् । नि॒ऽस॒साद॑ । म॒न्द्रा ।
चत॑स्रः । ऊर्ज॑म् । दु॒दु॒हे॒ । पयां॑सि । क्व॑ । स्वि॒त् । अ॒स्याः॒ । प॒र॒मम् । ज॒गा॒म॒ ॥

Hellwig Grammar
  • yadyat
  • [adverb]
  • “once [when]; because; that; if; how.”

  • vāgvāc
  • [noun], nominative, singular, feminine
  • “speech; statement; voice; voice; speech; language; vāc [word]; word; literary composition; conversation; sound; Sarasvati; cry; assurance; spell.”

  • vadantyvadantīvad
  • [verb noun], nominative, singular
  • “describe; teach; speak; tell; say; call; name; enumerate; declare; diagnose; address; say; pronounce; express; instruct; order.”

  • avicetanānia
  • [adverb]
  • “not; akāra; a [taddhita]; a [word]; a; a.”

  • avicetanānivicetanānivicetana
  • [noun], accusative, plural, neuter
  • “unconscious; angered; insensible; absent; dead.”

  • rāṣṭrī
  • [noun], nominative, singular, feminine
  • “queen.”

  • devānāṃdevānāmdeva
  • [noun], genitive, plural, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • niṣasādaniṣad√sad
  • [verb], singular, Perfect indicative
  • “sit down; sit; put.”

  • mandrāmandra
  • [noun], nominative, singular, feminine
  • “pleasant; eloquent; dulcet.”

  • catasracatasraḥcatur
  • [noun], accusative, plural, feminine
  • “four; catur [word].”

  • ūrjaṃūrjamūrj
  • [noun], accusative, singular, feminine
  • “strength; refreshment; vigor; food; strengthening.”

  • duduheduh
  • [verb], singular, Perfect indicative
  • “milk.”

  • payāṃsipayas
  • [noun], accusative, plural, neuter
  • “milk; milky juice; water; fluid; juice; payas [word]; drink.”

  • kva
  • [adverb]
  • “wherein; how; kva [word].”

  • svid
  • [adverb]
  • “svid [word].”

  • asyāḥidam
  • [noun], genitive, singular, feminine
  • “this; he,she,it (pers. pron.); here.”

  • paramaṃparamamparama
  • [noun], nominative, singular, neuter
  • “extreme; best; excellent; highest; highest; devoted(p); maximal; distant; parama [word]; very; farthermost.”

  • jagāmagam
  • [verb], singular, Perfect indicative
  • “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”

सायण-भाष्यम्

राष्ट्री राजनशीला देवानां मन्द्रा मादयित्री’ वा यत् यदा वाक् अविचेतनानि विज्ञानरहितानप्रज्ञातानर्थान् वदन्ती प्रज्ञापयन्ती निषसाद यज्ञे निषीदति तदा चतस्रः दिशः प्रति ऊर्जम् अन्नं पयांसि तत्कारणभूतानि उदकानि दुदुहेअस्याः माध्यमिकाया वाचः स्वभूतं यत् परमं श्रेष्ठं तत् क्व जगाम क्व गच्छतीति न दृश्यत इत्यर्थः । तथा च यास्कः - ‘ यद्वाग्वदन्त्यविचेतनान्यविज्ञातानि राष्ट्री देवानां निषसाद मन्द्रा मदना चतस्रोऽनु दिश अर्जं दुदुहे पयांसि क्व स्विदस्याः परमं जगामेति यत्पृथिवीं गच्छतीति वा यदादित्यरश्मयो हरन्तीति वा ’ (निरु. ११. २८) इति ॥


30अथ त्रिंशीमाह - यद्वाक् या वाग्देवता अविचेतनाति अचेतनसदृशान्मूकान्प्राणिनो वदन्ती अभिवदनक्षमान्कुर्वती । देवानां सर्वेषां राष्ट्री राष्ट्रपदा मन्द्रा हृष्टा सती निषसाद अस्मदीये कर्मण्युपविष्टा । यस्या वाग्देव्याः प्रसादात् चतस्रो दिग्देवता ऊर्जं क्षीरादिरसद्रव्यं पयांसि जलानि च दुदुहे दुहन्ति संपादयन्ति । अस्या वाग्देव्याः परमं पदं मनुष्यः क्व स्वित् जगाम, कुत्र वा प्राप्तवान् तदीयस्थानं प्राप्तुं न कोऽपि क्षम इत्यर्थः ।

Wilson
English translation:

“When Vāk, the queen, the gladdener of the gods, sits down (in the sacrifice) uttering things not to beunderstood, she milks water and food for the four quarters (of the earth); whither now is her best portion gone?”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Nirukta 11.28: Vāk here is the thunder; cf. RV 8.69.14; best portion = the rain, which sinks in the earth or istaken up by the sun’s rays

Jamison Brereton

When Speech, saying indistinguishable things, sat down as gladdening ruler of the gods,
she milked out in four (streams) nourishment and milk drinks. Where indeed did the highest of hers go?

Jamison Brereton Notes

Geldner is understandably reluctant to construe avicetanā́ni with vádantī, since this attributes unintelligible speech to Speech herself, but his solution, to construe the neut. pl. loosely with niṣasā́da (“… sich bei den unvernünftigen (Geschöpfen) niederliess”), does not work syntactically. Oldenberg’s mythological explanation is preferable.

10-11 ...{Loading}...
Jamison Brereton Notes

For the possible mythological background of these verses, as adumbrated by Oldenberg, see the published introduction.

Griffith

When, uttering words which no one comprehended, Vak, Queen of Gods, the Gladdener, was seated,
The heaven’s four regions drew forth drink and vigour: now whither hath her noblest portion vanished?

Geldner

Als die sprechende Rede, die wohlklingende Beherrscherin der Götter sich bei den unvernünftigen Geschöpfen niederließ, da ließ sie in vier Strahlen Nahrung und Milch aus sich melken. Wohin ist denn ihr bestes Teil gekommen?

Grassmann

Wenn Vāk [die Stimme], die Königin der Götter, unverständliche Worte [den Donner] redend sich niedergesetzt hat, die erfreuende; dann melkt sie aus den vier Weltgegenden Milch [Gewitterregen] als Nahrung sich heraus, wohin ist ihr höchster [Scheitel] gestiegen?

Elizarenkova

Когда Речь, говоря непонятные (слова)
Повелительница богов опустилась сладкозвучная,
Она дала надоить из себя в четыре (струи) питательную силу (и) молоко.
Куда же пошла ее основная часть?

अधिमन्त्रम् (VC)
  • वाक्
  • नेमो भार्गवः
  • विराट्त्रिष्टुप्
  • धैवतः
सायणोक्त-विनियोगः

10अथ पुरोडाशस्य पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒न॒न्ताम् अन्ता॒द् अधि॒ निर्मि॑तां म॒हीय्ँ
यस्यां॑ दे॒वा अ॑दधु॒र् भोज॑नानि +++(होममन्त्रैरश्नन्ति)+++।
एका॑क्षरां द्वि॒पदा॒ँ॒ षट्॑पदां च
वाचं॑ दे॒वा उप॑जीवन्ति॒ विश्वे॑ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒न॒न्तामन्ता॒दधि॒ निर्मि॑ताम्म॒हीम् ।
यस्या᳚न्दे॒वा अ॑दधु॒र्भोज॑नानि ।
एका᳚ख्षरान्द्वि॒पदा॒ꣳ॒ षट्प॑दाञ्च ।
वाच॑न्दे॒वा उप॑ जीवन्ति॒ विश्वे᳚ ।

सायण-टीका

देवाः इन्द्रादयः यस्यां वाचि भोजनानि अदधुः संपादितवन्तः । इन्द्राय स्वाहेति मन्त्रेण हुतं भुङ्क्ते, अतो वाङ्निमित्तं तद्भोजनम् । तां वाचं स्वभोजनहेतुं विश्वे सर्वे देवाः उपजीवन्ति । सर्वेषामपि देवानां मन्त्रपुरस्सरं दत्तमेवान्नं जीवनहेतुः । कीदृशीं वाचं? अनन्तां न हि लौकिकवैदिकशब्दानामन्तः पारोऽस्ति । अत एव महाभाष्यकार उदाजहार - ‘बृहस्पतिश्च वक्ता, इन्द्रश्चाध्येता, दिव्यं च वर्षसहस्रमध्ययनकालः, शब्दपारायणस्यान्तं च न जगाम’ इति । अन्तादधिनिर्मितां, पूर्वसृष्टेरन्तः परमेश्वरस्वरूपं, तस्मिन्हि जगल्लीयते तस्मादन्तात्परमेश्वरादधिकत्वेन निर्मितां तामेकाक्षरां प्रणवरूपां द्विपदां संस्कृतापशब्दरूपां षट्पदां प्राकृतपैशाचिकादिभाषाभेदेन षड्विधां अत एव महीं महतीम् ॥

सायणोक्त-विनियोगः

11अथ पुरोडाशस्य याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

वाचं॑ दे॒वा उप॑जीवन्ति॒ विश्वे॑
वाचं॑ गन्ध॒र्वाः प॒शवो॑ मनु॒ष्याः॑ ।
वा॒चीमा विश्वा॒ भुव॑ना॒न्य् अर्पि॑ता
सा नो॒ हवं॑ जुषता॒म् इन्द्र॑पत्नी +++(बहुव्रीहेर् ङीप्)+++ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

वाच॑न्दे॒वा उप॑ जीवन्ति॒ विश्वे᳚ ।
वाच॑ङ्गन्ध॒र्वाᳶ प॒शवो॑ मनु॒ष्याः᳚ ।
वा॒चीमा विश्वा॒ भुव॑ना॒न्यर्पि॑ता ॥ 62 ॥
सा नो॒ हव॑ञ्जुषता॒मिन्द्र॑पत्नी ।

सायण-टीका

पूर्वमन्त्रोक्तरीत्या सर्वे देवा आहुतिकालीनमन्त्ररूपां वाचमेवोपजीवन्ति । गन्धर्वादयश्च वाचैव व्यवहरन्ति । पशूनामपि हम्भारवादिरूपया वाचैव व्यवहारो दृश्यते । तस्मात् इमा विश्वा भुवनानि सर्वलोकनिवासिन एते प्राणिनः वाच्यर्पिता वाचमेवाश्रित्य वर्तन्ते । येयमीदृशी वाक्सेयं इन्द्रपत्नी इन्द्रस्य पालयित्री ततो नो हवं अस्मदीयमिदं हविः जुषताम् ॥

सायणोक्त-विनियोगः

12अथ हविषः पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

वाग् अ॒क्षरं॑ प्रथम॒जा ऋ॒तस्य॑
वेदा॑नां मा॒ता ऽमृत॑स्य॒ नाभिः॑ ।
सा नो॑ जुषा॒णोप॑ य॒ज्ञम् आगा॑द्
अव॑न्ती दे॒वी सु॒हवा॑ मे अस्तु

सर्वाष् टीकाः ...{Loading}...
मूलम्

वाग॒ख्षर॑म्प्रथम॒जा ऋ॒तस्य॑ ।
वेदा॑नाम्मा॒ताऽमृत॑स्य॒ नाभिः॑ ।
सा नो॑ जुषा॒णोप॑ य॒ज्ञमागा᳚त् ।
अव॑न्ती दे॒वी सु॒हवा॑ मे अस्तु ।

सायण-टीका

येयं वाक्सैव अक्षरं अविनश्वरं परमात्मस्वरूपं, तत उत्पन्नत्वात् । सा च ऋतस्य यज्ञस्य प्रथमजा प्रथममुत्पादयित्री । मन्त्रैर्हि कर्माण्युत्पाद्यन्ते । अत एवाथर्वणिका आमनन्ति - ‘तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यन्’ इति । सा च ऋग्वेदादीनां माता, तेषां वाग्विशेषरूपत्वात् । अमृतस्य नाभिः अमृतत्वं हि देवत्वं । वाचि नह्यते बध्यते मन्त्रपूर्वकानुष्ठानेन तत्प्राप्तिः । मा वाग्देवी जुषाणा प्रीतियुक्ता सती न: अस्मदीयं यज्ञं उपागात् प्राप्नोतु । सा च देवी अवन्ती अस्मान्रक्षन्ती मे मम सुहवा सुखेनाह्वातुं शक्या अस्तु ॥

सायणोक्त-विनियोगः

13अथ हविषो याज्यामाह

विश्वास-प्रस्तुतिः ...{Loading}...

याम् ऋष॑यो मन्त्र॒कृतो॑ मनी॒षिणः॑+
+अ॒न्वैच्छ॑न् दे॒वास् तप॑सा॒ श्रमे॑ण ।
तां दे॒वीं वाचँ॑ ह॒विषा॑ यजामहे
सा नो॑ दधातु सुकृ॒तस्य॑ लो॒के ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

यामृष॑यो मन्त्र॒कृतो॑ मनी॒षिणः॑ ।
अ॒न्वैच्छ॑न्दे॒वास्तप॑सा॒ श्रमे॑ण ।
तान्दे॒वीव्ँ वाचꣳ॑ ह॒विषा॑ यजामहे ।
सा नो॑ दधातु सुकृ॒तस्य॑ लो॒के ।

सायण-टीका

मन्त्रकृतः संप्रदायप्रवर्तकरूपेण मन्त्राणां कर्मकर्तारः मनीषिणः बुद्धिमन्तः धारणशक्तियुक्ताः ऋषयः वसिष्ठाद्याः श्रमेण तपसा बहुप्रयाससाध्येन तपसा युक्ताः तथा देवाश्च यां वाचं अन्वैच्छन् अनुप्राप्तुऽमिच्छामकुर्वन् । अत एव स्मर्यते-
युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षयः ।
लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा ॥
इति । तां तादृशीं वाचं देवीं अनेन हविषा यजामहे । सा च देवी सुकृतस्य कर्मणः फलभूते लोके नः अस्मान् दधातु स्थापयतु ॥

सायणोक्त-विनियोगः

14अथ हविष एव विकल्पितां याज्यामाह -

४५ चत्वारि वाक्परिमिता ...{Loading}...

च॒त्वारि॒ वाक् परि॑मिता प॒दानि॑
तानि॑ विदुर् ब्राह्म॒णा ये म॑नी॒षिणः॑ ।
गुहा॒ त्रीणि॒ +++(=परा-पश्यन्ती-मध्यमाः)+++ निहि॑ता॒ नेङ्ग॑यन्ति
तु॒रीयं॑ वा॒चो +++(=वैखरी)+++ म॑नु॒ष्या॑ वदन्ति

045 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - वाक्
  • ऋषिः - दीर्घतमा औचथ्यः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

चत्वा꣡रि वा꣡क् प꣡रिमिता पदा꣡नि
ता꣡नि विदुर् ब्राह्मणा꣡ ये꣡ मनीषि꣡णः
गु꣡हा त्री꣡णि नि꣡हिता ने꣡ङ्गयन्ति
तुरी꣡यं वाचो꣡ मनुष्या᳡ वदन्ति

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular
popular
popular
popular

Morph

catvā́ri ← catúr- (nominal stem)
{case:ACC, gender:N, number:PL}

padā́ni ← padá- (nominal stem)
{case:ACC, gender:N, number:PL}

párimitā ← √mā- 1 (root)
{case:NOM, gender:F, number:SG, non-finite:PPP}

vā́k ← vā́c- (nominal stem)
{case:NOM, gender:F, number:SG}

brāhmaṇā́ḥ ← brāhmaṇá- (nominal stem)
{case:NOM, gender:M, number:PL}

manīṣíṇaḥ ← manīṣín- (nominal stem)
{case:NOM, gender:M, number:PL}

tā́ni ← sá- ~ tá- (pronoun)
{case:ACC, gender:N, number:PL}

viduḥ ← √vid- 2 (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:ACT}

yé ← yá- (pronoun)
{}

gúhā ← gúhā (invariable)
{}

iṅgayanti ← √iṅg- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

ná ← ná (invariable)
{}

níhitā ← √dhā- 1 (root)
{case:ACC, gender:N, number:PL, non-finite:PPP}

trī́ṇi ← trí- (nominal stem)
{case:ACC, gender:N, number:PL}

manuṣyā̀ḥ ← manuṣyà- (nominal stem)
{case:NOM, gender:M, number:PL}

turī́yam ← turī́ya- (nominal stem)
{case:NOM, gender:N, number:SG}

vācáḥ ← vā́c- (nominal stem)
{case:GEN, gender:F, number:SG}

vadanti ← √vadⁱ- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

पद-पाठः

च॒त्वारि॑ । वाक् । परि॑ऽमिता । प॒दानि॑ । तानि॑ । वि॒दुः॒ । ब्रा॒ह्म॒णाः । ये । म॒नी॒षिणः॑ ।
गुहा॑ । त्रीणि॑ । निऽहि॑ता । न । इ॒ङ्ग॒य॒न्ति॒ । तु॒रीय॑म् । वा॒चः । म॒नु॒ष्याः॑ । व॒द॒न्ति॒ ॥

Hellwig Grammar
  • catvāricatur
  • [noun], nominative, plural, neuter
  • “four; catur [word].”

  • vākvāc
  • [noun], nominative, singular, feminine
  • “speech; statement; voice; voice; speech; language; vāc [word]; word; literary composition; conversation; sound; Sarasvati; cry; assurance; spell.”

  • parimitāparimā√mā
  • [verb noun], nominative, singular
  • “weigh; measure.”

  • padānipada
  • [noun], nominative, plural, neuter
  • “word; location; foot; footprint; pada [word]; verse; footstep; metrical foot; situation; dwelling; state; step; mark; position; trace; construction; animal foot; way; moment; social station; topographic point; path; residence; site; topic.”

  • tānitad
  • [noun], accusative, plural, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • vidurviduḥvid
  • [verb], plural, Perfect indicative
  • “know; diagnose; perceive; know; accord; notice; deem; mind; learn; specify; watch; recognize; detect; call.”

  • brāhmaṇābrāhmaṇāḥbrāhmaṇa
  • [noun], nominative, plural, masculine
  • “Brahmin; Brahmin; brāhmaṇa [word]; Brahma.”

  • yeyad
  • [noun], nominative, plural, masculine
  • “who; which; yat [pronoun].”

  • manīṣiṇaḥmanīṣin
  • [noun], nominative, plural, masculine
  • “sage; expert; devout.”

  • guhā
  • [adverb]
  • “secretly.”

  • trīṇitri
  • [noun], accusative, plural, neuter
  • “three; tri/tisṛ [word].”

  • nihitānidhā√dhā
  • [verb noun], accusative, plural
  • “put; fill into; stow; insert; ignite; insert; add; put on; establish; keep down.”

  • neṅgayantina
  • [adverb]
  • “not; like; no; na [word].”

  • neṅgayantiiṅgayantiiṅgay√iṅg
  • [verb], plural, Present indikative

  • turīyaṃturīyamturīya
  • [noun], accusative, singular, neuter
  • “fourth.”

  • vācovācaḥvāc
  • [noun], genitive, singular, feminine
  • “speech; statement; voice; voice; speech; language; vāc [word]; word; literary composition; conversation; sound; Sarasvati; cry; assurance; spell.”

  • manuṣyāmanuṣyāḥmanuṣya
  • [noun], nominative, plural, masculine
  • “man; people; man; manuṣya [word].”

  • vadantivad
  • [verb], plural, Present indikative
  • “describe; teach; speak; tell; say; call; name; enumerate; declare; diagnose; address; say; pronounce; express; instruct; order.”

सायण-भाष्यम्

वाक् वाचः कृत्स्नायाः पदानि चत्वारि परिमिता परिमितानि । लोके या वागस्ति सा चतुर्विधा विभक्तेत्यर्थः। तानि पदानि ब्राह्मणाः वेदविदः मनीषिणः मनस ईषिणो मेधाविनः विदुः जानन्ति । तेषां मध्ये त्रीणि गुहा गुहायां निहिता स्थापितानि नेङ्गयन्ति न चेष्टन्ते न प्रकाशन्ते इत्यर्थः । वाचः तुरीयं पदं मनुष्याः अज्ञास्तज्ज्ञाश्च वदन्ति व्यक्तमुच्चारयन्ति व्यवहरन्ति । कानि तानि चत्वारि इत्यत्र बहवः स्वस्वमतानुरोधेन बहुधा वर्णयन्ति । सर्ववैदिकवाग्जालस्य संग्रहरूपाः भूरादयस्तिस्रो व्याहृतयः प्रणव एक इति वेदत्रयसारत्वात् तासां व्याहृतीनामेव सारसंग्रहभूतत्वात् अकाराद्यात्मकस्य प्रणवस्येति सप्रणवासु व्याहृतिषु सर्वा वाक् परिमितेति केचन वेदवादिनो वदन्ति । अपरे व्याकरणमतानुसारिणो नामाख्यातोपसर्गनिपातभेदेन । क्रियाप्रधानमाख्यातम् । द्रव्यप्रधानं नाम । प्रागुपसृज्यते आख्यातपदस्येत्युपसर्गः प्रादिः । उच्चावचेष्वर्थेषु निपतनान्निपातः अपि तु च इत्यादिः । एतेष्वेव सर्वा वाक् परिमितेत्यखण्डायाः कृत्स्नाया वाचश्चतुर्धा व्याकृतत्वात् । ‘ वाग्वै पराच्यव्याकृतावदत् तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत्तस्मादियं व्याकृता वागुद्यते’ (तै. सं. ६. ४. ७. ३) इति श्रुतेः । अन्ये तु याज्ञिकाः मन्त्राः कल्पो ब्राह्मणं चतुर्थी लौकिकीति । याज्ञिकैः समाख्यातोऽनुष्ठेयार्थप्रकाशको वेदभागो मन्त्राः । मन्त्रांविधानप्रतिपादको वेदभागः इति मन्त्राः कल्पोऽत ऊर्ध्वम् ‘(तै. आ. १. ३१. २) इत्यादिनोक्तः कल्पः । मन्त्रतात्पर्यार्थप्रकाशको वेदभागो ब्राह्मणम्। भोगविषया गामानय इत्यादिरूपा व्यावहारिकी । एष्वेव सर्वा वाक् नियमितेति याज्ञिकाः । ऋग्यजुःसामानि चतुर्थी व्यावहारिकीति नैरुक्ताः । सपणा वाग्वयां क्षुद्रसरीसृपस्य च चतुर्थी व्यावहारिकीत्यैतिहासिकाः । पशुषु तूणवेषु मृगेष्वात्मनि चेत्यात्मवादिनः। अपरे मातृकाः प्रकारान्तरेण प्रतिपादयन्ति । परा पश्यन्ती मध्यमा वैखरीति चत्वारीति। एकैव नादात्मिका वाक् मूलाधारादुदिता सती परेत्युच्यते । नादस्य च सूक्ष्मत्वेन दुर्निरूपत्वात् सैव हृदयगामिनी पश्यन्तीत्युच्यते योगिभिर्द्रष्टुं शक्यत्वात् । सैव बुद्धिं गता विवक्षां प्राप्ता मध्यमेत्युच्यते । मध्ये हृदयाख्ये उदीयमानत्वात् मध्यमायाः । अथ यदा सैव वक्त्रे स्थित ताल्वोष्ठादिव्यापारेण बहिर्निर्गच्छति तदा वैखरीत्युच्यते । एवं चत्वारि वाचः पदानि परिमितानि । मनीषिणो मनसः स्वामिनः स्वाधीनमनस्का ब्राह्मणाः स्वाख्यस्य शब्दब्रह्मणोऽधिगन्तारो योगिनः परादिचत्वारि पदानि विदुः जानन्ति । तेषु मध्ये त्रीणि परादीनि गुहा निहितानि हृदयान्तर्वर्तित्वात्। तुरीयं तु पदं वैखरीसंज्ञकं मनुष्याः सर्वे वदन्ति । व्याकरणप्रसिद्धनामाख्यातादिपक्षे मनीषिणो ब्राह्मणाः प्रकृतिप्रत्ययादिविभागज्ञा वाग्योगविदस्तानि पदामि जानन्ति । अवाग्योगविदः पामरा वाचो वाङ्मयस्य तुरीयं चतुर्थं भागं वदन्ति व्यवहरन्ति अर्थप्रकाशनाय प्रयुञ्जते । अयं मन्त्रो निरुक्ते व्याख्यातः सोऽत्राप्यनुसंधेयः- ‘ अथापि ब्राह्मणं भवति । सा वै वाक् सृष्टा चतुर्धा व्यभवदेष्वेव लोकेषु त्रीणि पशुषु तुरीयम् । या पृथिव्यां साग्नौ सा रथंतरे । यान्तरिक्षे सा वायौ सा वामदेव्ये । या दिवि सादित्ये सा बृहति सा स्तनयित्नावथ पशुषु ततो या वागत्यरिच्यत तां ब्राह्मणेष्वदधुः । तस्माद्ब्राह्मणा उभयीं वाचं वदन्ति या च देवानां या च मनुष्याणाम् ’ ( निरु. १३. ९) इति ।


येयं वाक्सा परिमिता इयत्तया परिच्छिन्नानि चत्वारि पदानि चतुरोऽवयवान्प्राप्य वर्तते । परा पश्यन्ती मध्यमा वैखरीत्येते चत्वारः पादाः । तानि चत्वार्यपि पदानि ये ब्राह्मणा मनीषिणः शास्त्रज्ञाः ते विदुः न त्वितरे मूढाः । तत्र हेतुरुच्यते - त्रीणि परा पश्यन्ती मध्यमेत्येतानि पदानि गुहायां शरीरमध्ये निहितानि स्थापितानि वर्तन्ते । नेङ्गयन्ति न तु बहिः प्रसरन्ति । वाचस्तुरीयं वैखरीत्याख्यं पदं मनुष्याः सर्वे वदन्ति उच्चारयन्ति ॥

एतच्च शिक्षाकारेणा स्पष्टीकृतम्-
आत्मा बुद्ध्या समेत्यार्थान्मनो युङ्क्ते विवक्षया ।
मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥

मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् ।
प्रातस्सवनयोगं तं छन्दो गायत्रमाश्रितम् ॥

कण्ठे माध्यंदिनयुगं मध्यमं त्रैष्ट्वभानुगम् ।
तारं तार्तीयसवनं शीर्षण्यं जगतानुगम् ॥

सोदीर्णो मूर्ध्न्यभिहतो वक्त्रमापद्य मारुतः ।
वर्णान् जनयते तेषां विभागः पञ्चधा स्मृतः ॥

स्वरतः कालतः स्थानात्प्रयत्नानुप्रदानतः । इति वर्णविदः प्राहुर्निपुणं तं निबोधत ॥

इति । तस्माच्छरीरमध्ये गूढं पादत्रयं मनीषिण एव जानन्ति । मूढास्तुरीयमेव वदन्ति ॥

Wilson
English translation:

“Four are the definite grades of spech; those Brahmaṇas who are wise know them; three, deposited in secret, indicate no meaning; men speak the fourth grade of speech.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Four are: catvāri vākparimitā padāni: the language of the mantras, the kalpa, the brāhmaṇa and laukika, or current speech (Taittirīya Samhitā 1.31.2); those brāhmaṇas: brāhmaṇā ye manīṣiṇaḥ: brāhmaṇā = those acquainted with the śabdabrahma, brahma as the word, or, the yogis, mystics; fourth grad eof speech: vāk, speech, was created fourfold, three kinds of which are in the three regions, the fourth amongst the paśus; the form on earth, associated with Agni is in the rathantara; the form in the firmament, associated with Vāyu, is in the Vāmadevya mantras; that which is in heaven, with Āditya, is Bṛhatī, or in the thunder (stanayitnau); whatever else was more than this was plural ced amongst the paśus, liṭ, animals; here the brāhmaṇas are implied: atha paśuṣu tato yā vāg atiricyate tām brāhmaṇeṣu adaduḥ; thus, the brāhmaṇas speak both languages, that of the gods and that of man (tasmād brāhmaṇā ubharyo vācam vadanti yā ca devānām yā ca manuṣyāṇa(m (Nirukta 13.9)

Jamison Brereton

Speech is measured in four feet [/quarters]. Brahmins of inspired thinking know these.
They do not set in motion the three that are imprinted in secret; the sons of Manu speak the fourth (foot/quarter) of speech.

Griffith

Speech hath been measured out in four divisions, the Brahmans who have understanding know them.
Three kept in close concealment cause no motion; of speech, men speak only the fourth division.

Geldner

Auf vier Viertel ist die Sprache bemessen; die kennen die nachsinnenden Brahmanen. Die drei Viertel, die geheim gehalten werden, bringen sie nicht in Umlauf. Das vierte Viertel der Sprache reden die Menschen.

Grassmann

Die Rede hat vier abgegrenzte Gattungen; die sind bekannt den Brahmanen, welche weise sind; die drei ins Verborgene gesetzte [die drei Veden?] offenbaren sie nicht; die vierte Gattung der Rede sprechen die Menschen.

Elizarenkova

На четыре четверти размерена речь.
Их знают брахманы, которые мудры.
Три тайно сложенные (четверти) они не пускают в ход.
На четвертой (четверти) речи говорят люди.

अधिमन्त्रम् (VC)
  • वाक्
  • दीर्घतमा औचथ्यः
  • भुरिक्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहा है ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (ये) जो (मनीषिणः) मन को रोकनेवाले (ब्राह्मणाः) व्याकरण, वेद और ईश्वर के जाननेवाले विद्वान् जन (वाक्) वाणी के (परिमिता) परिमाणयुक्त जो (चत्वारि) नाम, आख्यात, उपसर्ग और निपात चार (पदानि) जानने को योग्य पद हैं (तानि) उनको (विदुः) जानते हैं उनमें से (त्रीणि) तीन (गुहा) बुद्धि में (निहिता) धरे हुए हैं (न, इङ्गयन्ति) चेष्टा नहीं करते। जो (मनुष्याः) साधारण मनुष्य हैं, वे (वाचः) वाणी के (तुरीयम्) चतुर्थ भाग अर्थात् निपातमात्र को (वदन्ति) कहते हैं ॥ ४५ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - विद्वान् और अविद्वानों में इतना ही भेद है कि जो विद्वान् हैं, वे नाम, आख्यात, उपसर्ग और निपात इन चारों को जानते हैं। उनमें से तीन ज्ञान में रहते हैं, चौथे सिद्ध शब्दसमूह को प्रसिद्ध व्यवहार में सब कहते हैं। और जो अविद्वान् हैं वे नाम, आख्यात, उपसर्ग और निपातों को नहीं जानते किन्तु निपातरूप साधन-ज्ञान-रहित प्रसिद्ध शब्द का प्रयोग करते हैं ॥ ४५ ॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: ये मनीषिणो ब्राह्मणा वाक् परिमिता यानि चत्वारि पदानि तानि विदुः। तेषां गुहा त्रीणि निहिता सन्ति नेङ्गयन्ति ते मनुष्याः सन्ति ते वाचस्तुरीयं वदन्ति ॥ ४५ ॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (चत्वारि) नामाख्यातोपसर्गनिपाताः (वाक्) वाचः। अत्र सुपां सुलुगिति ङसो लुक्। (परिमिता) परिमाणयुक्तानि (पदानि) वेदितुं योग्यानि (तानि) (विदुः) जानन्ति (ब्राह्मणाः) व्याकरणवेदेश्वरवेत्तारः (ये) (मनीषिणः) मनसो दमनशीलाः (गुहा) गुहायां बुद्धौ (त्रीणि) नामाख्यातोपसर्गाः (निहिता) धृतानि (न) (इङ्गयन्ति) चेष्टन्ते (तुरीयम्) चतुर्थं निपातम् (वाचः) वाण्याः (मनुष्याः) साधारणाः (वदन्ति) उच्चारयन्ति। अयं मन्त्रो निरुक्ते व्याख्यातः । निरु० १३। ९। ॥ ४५ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - विदुषामविदुषां चेयानेव भेदोऽस्ति ये विद्वांसः सन्ति ते नामाख्यातोपसर्गनिपाताँश्चतुरो जानन्ति। तेषां त्रीणि ज्ञानस्थानि सन्ति चतुर्थं सिद्धं शब्दसमूहं प्रसिद्धे व्यवहारे वदन्ति। ये चाऽविद्वांसस्ते नामाख्यातोपसर्गनिपातान्न जानन्ति किन्तु निपातरूपं साधनज्ञानरहितं सिद्धं शब्दं प्रयुञ्जते ॥ ४५ ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - विद्वान व अविद्वानात इतकाच फरक आहे, की जे विद्वान असतात ते नाम, आख्यात, उपसर्ग व निपात या चारहींना जाणतात. त्यापैकी तीन ज्ञानात असतात. चौथ्या सिद्ध शब्दसमूहाला (वाणीला) सर्वजण प्रसिद्ध व्यवहारात जाणतात. जे अविद्वान असतात ते नाम, आख्यात, उपसर्ग व निपात जाणत नाहीत, परंतु निपातरूपी साधन-ज्ञानरहित शब्दांचा प्रयोग करतात. ॥ ४५ ॥

श्रद्धा
८ १५-२० श्रद्धया ...{Loading}...
सायणोक्त-विनियोगः

15यदुक्तं सूत्रकारेण ‘श्रद्धायै वेहतम्’ इति, तस्य पशोः सूक्ते वपायाः पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः

श्र॒द्धया॒ऽग्निस्समि॑ध्यते ।
श्र॒द्धया॑ विन्दते ह॒विः ।
श्र॒द्धाम्भग॑स्य मू॒र्धनि॑ ।
वच॒सा वे॑दयामसि ।

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - श्रद्धा
  • ऋषिः - श्रद्धा कामायनी
  • छन्दः - अनुष्टुप्
Thomson & Solcum

श्रद्ध꣡याग्निः꣡ स꣡म् इध्यते
श्रद्ध꣡या हूयते हविः꣡
श्रद्धा꣡म् भ꣡गस्य मूर्ध꣡नि
व꣡चसा꣡ वेदयामसि

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)

Morph

agníḥ ← agní- (nominal stem)
{case:NOM, gender:M, number:SG}

idhyate ← √idh- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:PASS}

sám ← sám (invariable)
{}

śraddháyā ← śraddhā́- (nominal stem)
{case:INS, gender:F, number:SG}

havíḥ ← havís- (nominal stem)
{case:NOM, gender:N, number:SG}

hūyate ← √hu- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:PASS}

śraddháyā ← śraddhā́- (nominal stem)
{case:INS, gender:F, number:SG}

bhágasya ← bhága- (nominal stem)
{case:GEN, gender:M, number:SG}

mūrdháni ← mūrdhán- (nominal stem)
{case:LOC, gender:M, number:SG}

śraddhā́m ← śraddhā́- (nominal stem)
{case:ACC, gender:F, number:SG}

ā́ ← ā́ (invariable)
{}

vácasā ← vácas- (nominal stem)
{case:INS, gender:N, number:SG}

vedayāmasi ← √vid- 2 (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:ACT}

पद-पाठः

श्र॒द्धया॑ । अ॒ग्निः । सम् । इ॒ध्य॒ते॒ । श्र॒द्धया॑ । हू॒य॒ते॒ । ह॒विः ।
श्र॒द्धाम् । भग॑स्य । मू॒र्धनि॑ । वच॑सा । आ । वे॒द॒या॒म॒सि॒ ॥

Hellwig Grammar
  • śraddhayāgniḥśraddhayāśraddhā
  • [noun], instrumental, singular, feminine
  • “faith; wish; śraddhā [word]; śraddhā; confidence; appetite.”

  • śraddhayāgniḥagniḥagni
  • [noun], nominative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • sam
  • [adverb]
  • “sam; together; together; saṃ.”

  • idhyateindh
  • [verb], singular, Indikativ Pr¦s. Passiv
  • “kindle; ignite; set ablaze.”

  • śraddhayāśraddhā
  • [noun], instrumental, singular, feminine
  • “faith; wish; śraddhā [word]; śraddhā; confidence; appetite.”

  • hūyatehu
  • [verb], singular, Indikativ Pr¦s. Passiv
  • “sacrifice; offer; pour; worship.”

  • haviḥhavis
  • [noun], nominative, singular, neuter
  • “Havya; offering; ghee; havis [word].”

  • śraddhāmśraddhā
  • [noun], accusative, singular, feminine
  • “faith; wish; śraddhā [word]; śraddhā; confidence; appetite.”

  • bhagasyabhaga
  • [noun], genitive, singular, masculine
  • “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”

  • mūrdhanimūrdhan
  • [noun], locative, singular, masculine
  • “head; battlefront; peak; top; mūrdhan [word]; leader; top.”

  • vacasāvacas
  • [noun], instrumental, singular, neuter
  • “statement; command; speech; words; advice; word; voice.”

  • vedayāmasiveday√vid
  • [verb], plural, Present indikative
  • “bode.”

सायण-भाष्यम्

पुरुषगतोऽभिलाषविशेषः श्रद्धा । तथा श्रद्धया अग्निः गार्हपत्यादिः समिध्यते संदीप्यते । यदा हि पुरुषे श्रद्धाग्निगोचर आदरातिशयो जायते तदैष पुरुषोऽग्नीन् प्रज्वालयति नान्यदा । श्रद्धया एव हविः पुरोडाशादिहविश्च हूयते । आहवनीये प्रक्षिप्यते । यद्वा । अस्य सूक्तस्य द्रष्ट्या श्रद्धाख्ययाग्निः समिध्यते । श्रद्धाम् उक्तलक्षणायाः श्रद्धाया अभिमानिदेवता भगस्य भजनीयस्य धनस्य मूर्धनि प्रधानभूते स्थानेऽवस्थितां वचसा वचनेन स्तोत्रेण आ वेदयामसि अभितः प्रख्यापयामः । इदन्तो मसिः ॥


शास्त्रार्थे विश्वासातिशयरूपा चित्तवृत्तिः श्रद्धा । तदभिमानिनी देवताऽपि तन्नामिकैव । श्रद्धया विश्वासातिशयेनानन्यया भक्त्या अयमग्निः समिध्यते सम्यक्प्रज्वाल्यते । हविश्च श्रद्धया लभ्यते । भगस्य सौभाग्यस्य मूर्धन्युपरि स्थितां श्रद्धां वचसा वाक्येनावेदयामसि । जनानामग्रे सौभाग्यहेतुः श्रद्धेति प्रख्यापयामः ॥

Wilson
English translation:

Agni is kindled by Śraddhā, by Śraddhā is the oblation offered; with our praise we glorifyFaith, of the family of Love; cf. Nirukta 9.31].”

Jamison Brereton

With trust is the fire kindled; with trust is the oblation poured.
We at the head of good fortune make known our trust with speech.

Griffith

By Faith is Agni kindled, through Faith is oblation offered up.
We celebrate with praises Faith upon the height of happiness.

Geldner

Mit Glauben wird das Feuer angezündet, mit Glauben wird die Spende geopfert. Auf dem Gipfel des Glücks lege ich mit meiner Rede Zeugnis ab von dem Glauben.

Grassmann

Durch Glauben wird das Feu’r entflammt, durch Glauben Opferguss geweiht; Auch auf des Glückes Gipfel thun den Glauben wir durch Lieder kund.

Elizarenkova

С Верой огонь зажигается,
С Верой возливается жертва,
Веру на вершине счастья
Мы выражаем (своей) речью.

अधिमन्त्रम् (VC)
  • श्रद्धा
  • श्रद्धा कामायनी
  • अनुष्टुप्
  • गान्धारः
ब्रह्ममुनि - विषयः

इस सूक्त में श्रद्धा के विविध रूप और प्रयोजन कहे हैं, होम में भोजन में, दान में, दक्षिणा में श्रद्धा करनी चाहिए, श्रद्धा से वे फलवाले होते हैं इत्यादि विषय हैं।

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (श्रद्धया) यथावद् धारणा, यथावद् शास्त्रविधि से (अग्निः सम् इध्यते) अग्नि साधुरूप में दीप्त होता है (श्रद्धया) यथावद् होमपद्धति से (हविः-हूयते) होम्य द्रव्य अच्छा होमने को युक्तहोता है (भगस्य मूर्धनि) ऐश्वर्य के उत्कृष्ट अङ्ग पर स्थित (श्रद्धाम्) यथावद् धारणा को (वचसा) भाषण द्वारा (आ वेदयामसि) हम घोषित करते हैं ॥१॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - श्रद्धा-श्रत्-धा, सत्य धारणा या यथावत् धारणा शास्त्रानुसार होती है, शास्त्रानुसार अग्नि चयन करने पर ही अग्नि प्रदीप्त होती है, शास्त्रपद्धति से हव्य द्रव्य भली प्रकार होमा जाता है, ऐश्वर्य के ऊँचे-उत्कृष्ट अङ्ग पर अर्थात यथावद् प्राप्त ऐश्वर्य पर श्रद्धा प्रदर्शित होती है, यह घोषित करना चाहिये, इसीलिए बुरे धन पर श्रद्धा का कार्य नहीं होता है ॥१॥

ब्रह्ममुनि - विषयः

अस्मिन् सूक्ते श्रद्धाया विविधरूपाणि प्रयोजनानि च प्रदर्श्यन्ते होमे भोजने दाने दक्षिणायां श्रद्धा विधेया, श्रद्धया तत्फलवद् भवतीत्येवमादयो विषयाः सन्ति।

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (श्रद्धया-अग्निः समिध्यते) यथावद्धारणया यथावच्छास्त्रविधिनाऽग्निः साधुरूपे दीप्तो भवति (श्रद्धया हविः-हूयते) यथावद्धोमपद्धत्या होम्यं द्रव्यं साधुहोतुं युज्यते (भगस्य मूर्धनि) ऐश्वर्यस्योत्कृष्टाङ्गे स्थिताम् (श्रद्धां वचसा-आवेदयामसि) यथावद्धारणां वयं भाषणेन घोषयामः ॥१॥

सायणोक्त-विनियोगः

6अथ वपाया याज्यामाह -

०२ प्रियं श्रद्धे ...{Loading}...

प्रि॒यं श्र॑द्धे॒ दद॑तः
प्रि॒यं श्र॑द्धे॒ दिदा॑सतः
प्रि॒यं भो॒जेषु॒ यज्व॑स्व्
इ॒दं म॑ उदि॒तं कृ॑धि

002 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - श्रद्धा
  • ऋषिः - श्रद्धा कामायनी
  • छन्दः - अनुष्टुप्
Thomson & Solcum

प्रियं꣡ श्रद्धे द꣡दतः
प्रियं꣡ श्रद्धे दि꣡दासतः
प्रिय꣡म् भोजे꣡षु य꣡ज्वसु
इद꣡म् म उदितं꣡ कृधि

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)

Morph

dádataḥ ← √dā- 1 (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}

priyám ← priyá- (nominal stem)
{case:NOM, gender:N, number:SG}

śraddhe ← śraddhā́- (nominal stem)
{case:VOC, gender:F, number:SG}

dídāsataḥ ← √dā- 1 (root)
{case:ACC, gender:M, number:SG, tense:PRS, voice:ACT, mood:DES}

priyám ← priyá- (nominal stem)
{case:NOM, gender:N, number:SG}

śraddhe ← śraddhā́- (nominal stem)
{case:VOC, gender:F, number:SG}

bhojéṣu ← bhojá- (nominal stem)
{case:LOC, gender:M, number:PL}

priyám ← priyá- (nominal stem)
{case:NOM, gender:N, number:SG}

yájvasu ← yájvan- (nominal stem)
{case:LOC, gender:M, number:PL}

idám ← ayám (pronoun)
{case:NOM, gender:N, number:SG}

kr̥dhi ← √kr̥- (root)
{number:SG, person:2, mood:IMP, tense:AOR, voice:ACT}

me ← ahám (pronoun)
{case:DAT, number:SG}

uditám ← √vadⁱ- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}

पद-पाठः

प्रि॒यम् । श्र॒द्धे॒ । दद॑तः । प्रि॒यम् । श्र॒द्धे॒ । दिदा॑सतः ।
प्रि॒यम् । भो॒जेषु॑ । यज्व॑ऽसु । इ॒दम् । मे॒ । उ॒दि॒तम् । कृ॒धि॒ ॥

Hellwig Grammar
  • priyaṃpriyampriya
  • [noun], accusative, singular, neuter
  • “beloved; pleasant; dear; fond(p); wanted; priya [word]; favorite; good; liked; suitable; proper.”

  • śraddheśraddhā
  • [noun], vocative, singular, feminine
  • “faith; wish; śraddhā [word]; śraddhā; confidence; appetite.”

  • dadataḥ
  • [verb noun], genitive, singular
  • “give; add; perform; put; administer; fill into; give; ignite; put on; offer; use; fuel; pour; grant; feed; teach; construct; insert; drip; wrap; pay; hand over; lend; inflict; concentrate; sacrifice; splint; poultice; create.”

  • priyaṃpriyampriya
  • [noun], accusative, singular, neuter
  • “beloved; pleasant; dear; fond(p); wanted; priya [word]; favorite; good; liked; suitable; proper.”

  • śraddheśraddhā
  • [noun], vocative, singular, feminine
  • “faith; wish; śraddhā [word]; śraddhā; confidence; appetite.”

  • didāsataḥdidās√dā
  • [verb noun], genitive, singular

  • priyampriya
  • [noun], accusative, singular, neuter
  • “beloved; pleasant; dear; fond(p); wanted; priya [word]; favorite; good; liked; suitable; proper.”

  • bhojeṣubhoja
  • [noun], locative, plural, masculine
  • “big; hospitable.”

  • yajvasvyajvasuyajvan
  • [noun], locative, plural, masculine

  • idam
  • [noun], accusative, singular, neuter
  • “this; he,she,it (pers. pron.); here.”

  • mamemad
  • [noun], genitive, singular
  • “I; mine.”

  • uditaṃuditamvad
  • [verb noun], accusative, singular
  • “describe; teach; speak; tell; say; call; name; enumerate; declare; diagnose; address; say; pronounce; express; instruct; order.”

  • kṛdhikṛ
  • [verb], singular, Aorist imperative
  • “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”

सायण-भाष्यम्

हे श्रद्धे ददतः चरुपुरोडाशादीनि प्रयच्छतो यजमानस्य प्रियम् अभीष्टफलं कुरु । दिदासतः दातुमिच्छतश्च हे श्रद्धे प्रियं कुरु । मे मम संबन्धिषु भोजेषु भोक्तृषु भोगार्थिषु यज्वसु कृतयज्ञेषु जनेषु च इदम् उदितम् उक्तं प्रियं कृधि कुरु ।


1हे श्रद्धे इदानीं ददतो मे प्रियं भवतु अभीष्टं सिध्यतु । इतः परमपि दातुमिच्छतो मे प्रियं भवतु । भोनेषु भोगपरेषु जन्तुषु यज्वसु यजमानेषु च प्रियं भवतु । इदमनन्तरोक्तं यज्वसु मे प्रियमुदितं कृधि अत्यधिकं कुरु ॥

Wilson
English translation:

“O Śraddhā_, grant the desire of the donor (of the oblation), grant, O Śraddhā, the desire of himwho wishes to give, grant this boon which I have mentioned to my sacrificers who solicit happiness.”

Jamison Brereton

O Trust, this (speech) spoken by me: make it dear to him who gives, dear to him who intends to give,
and dear among the benefactors who offer sacrifice, o Trust.

Griffith

Bless thou the man who gives, O Faith; Faith, bless the man who fain would give.
Bless thou the liberal worshippers: bless thou the word that I have said.

Geldner

O Glaube! Mache diese meine Rede dem Schenkenden lieb, o Glaube, dem zu schenken Gewillten lieb, den gastfreien Opferern lieb!

Grassmann

O Glaube, lieb mach dieses Wort des Spenders, der noch spenden will, Mach lieb es bei den gütigen, o Glaube, bei den Opferern.

Elizarenkova

Приятным, о Вера, для дающего,
Приятным, о Вера, для желающего дать,
Приятным для дружелюбных жертвователей
Сделай это сказанное мною!

अधिमन्त्रम् (VC)
  • श्रद्धा
  • श्रद्धा कामायनी
  • विराडनुष्टुप्
  • गान्धारः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (श्रद्धे) हे सद्-आस्था (मे) मेरे (इदम्-उदितम्) मेरे इस घोषित वचन को (ददतः) दान देते हुए मनुष्य का (प्रियं कृधि) कल्याण कर (श्रद्धे) हे सद्-आस्था ! (दिदासतः) देने की इच्छा रखनेवाले मनुष्य का कल्याण कर (भोजेषु) दान के भोक्ता जनों में तथा (यज्वसु) दक्षिणा ग्रहण करनेवाले ऋत्विजों में कल्याण कर ॥२॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - श्रद्धा ऐश्वर्य के ऊँचे स्थान पर बैठती है, इसलिए श्रद्धायुक्त मेरे ये घोषित वचन सफल हों, दान देते हुए का और दान देने की इच्छा रखते हुए का कल्याण हो और दान का भोग करनेवालों का भी कल्याण हो और यज्ञ की दक्षिणा लेते ऋत्विजों का भी कल्याण हो, इस प्रकार श्रद्धा से देनेवाले श्रद्धा से यज्ञ करानेवाले, श्रद्धा से खानेवाले और श्रद्धा से दक्षिणा लेनेवाले ये सब श्रद्धायुक्त हों ॥२॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (श्रद्धे मे-इदम्-उदितम्) हे श्रद्धे सत्-आस्थे ममेदं घोषितवचनम् (ददतः प्रियं कृधि) दानं प्रयच्छतो जनस्य प्रियं कल्याणं कुरु (श्रद्धे दिदासतः प्रियम्) हे सदास्थे ! दातुमिच्छतः प्रियं कल्याणं कुरु (भोजेषु यज्वसु) दानस्य भोक्तृषु दक्षिणां गृहीतवत्सु खल्वृत्विक्षु प्रियं कल्याणं कुरु ॥२॥

सायणोक्त-विनियोगः

17अथ पुरोडाशस्य पुरोनुवाक्यामाह -

०३ यथा देवा ...{Loading}...

यथा॑ दे॒वा असु॑रेषु
श्र॒द्धाम् उ॒ग्रेषु॑ चक्रि॒रे
ए॒वं भो॒जेषु॒ यज्व॑स्व्
अ॒स्माक॑म् उदि॒तं कृ॑धि

003 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - श्रद्धा
  • ऋषिः - श्रद्धा कामायनी
  • छन्दः - अनुष्टुप्
Thomson & Solcum

य꣡था देवा꣡ अ꣡सुरेषु
श्रद्धा꣡म् उग्रे꣡षु चक्रिरे꣡
एव꣡म् भोजे꣡षु य꣡ज्वसु
अस्मा꣡कम् उदितं꣡ कृधि

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)

Morph

ásureṣu ← ásura- (nominal stem)
{case:LOC, gender:M, number:PL}

devā́ḥ ← devá- (nominal stem)
{case:NOM, gender:M, number:PL}

yáthā ← yáthā (invariable)
{}

cakriré ← √kr̥- (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:MED}

śraddhā́m ← śraddhā́- (nominal stem)
{case:ACC, gender:F, number:SG}

ugréṣu ← ugrá- (nominal stem)
{case:LOC, gender:M, number:PL}

bhojéṣu ← bhojá- (nominal stem)
{case:LOC, gender:M, number:PL}

evám ← evám (invariable)
{}

yájvasu ← yájvan- (nominal stem)
{case:LOC, gender:M, number:PL}

asmā́kam ← ahám (pronoun)
{case:GEN, number:PL}

kr̥dhi ← √kr̥- (root)
{number:SG, person:2, mood:IMP, tense:AOR, voice:ACT}

uditám ← √vadⁱ- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}

पद-पाठः

यथा॑ । दे॒वाः । असु॑रेषु । श्र॒द्धाम् । उ॒ग्रेषु॑ । च॒क्रि॒रे ।
ए॒वम् । भो॒जेषु॑ । यज्व॑ऽसु । अ॒स्माक॑म् । उ॒दि॒तम् । कृ॒धि॒ ॥

Hellwig Grammar
  • yathā
  • [adverb]
  • “equally; as; so that; like; how; yathā [word]; that; wherein.”

  • devādevāḥdeva
  • [noun], nominative, plural, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • asureṣuasura
  • [noun], locative, plural, masculine
  • “Asura; lord; asura [word]; sulfur.”

  • śraddhāmśraddhā
  • [noun], accusative, singular, feminine
  • “faith; wish; śraddhā [word]; śraddhā; confidence; appetite.”

  • ugreṣuugra
  • [noun], locative, plural, masculine
  • “powerful; awful; dangerous; intense; mighty; potent; colicky; atrocious.”

  • cakrirekṛ
  • [verb], plural, Perfect indicative
  • “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”

  • evam
  • [adverb]
  • “thus; so; evam [word]; therefore.”

  • bhojeṣubhoja
  • [noun], locative, plural, masculine
  • “big; hospitable.”

  • yajvasvyajvasuyajvan
  • [noun], locative, plural, masculine

  • asmākammad
  • [noun], genitive, plural
  • “I; mine.”

  • uditaṃuditamvad
  • [verb noun], accusative, singular
  • “describe; teach; speak; tell; say; call; name; enumerate; declare; diagnose; address; say; pronounce; express; instruct; order.”

  • kṛdhikṛ
  • [verb], singular, Aorist imperative
  • “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”

सायण-भाष्यम्

देवाः इन्द्रादयः असुरेषु उद्गूर्णबलेषु यथा श्रद्धां चक्रिरे अवश्यमिमे हन्तव्या इत्यादरातिशयं कृतवन्तः एवं श्रद्धावत्सु भोजेषु भोक्तृषु भोगार्थिषु यज्वसु यष्टृषु अस्माकम् अस्मत्संबन्धिषु तेषु उदितं तैरुक्तं प्रार्थितं फलजातं कृधि कुरु ॥


यथा लोके देवा उग्रेष्वसुरेषु श्रद्धां चक्रिरे अवश्यमेते हन्तव्या इति दृढामिच्छां कृतवन्तः । एवमस्माकं फलभोगेषु तत्साधकेषु यज्वस्वपि प्रियमुदितं कुरु ॥

Wilson
English translation:

“As the gods had faith in (their fight with) the Asuras, so grant the boon which has been asked for toour sacrificers who solicit happiness.”

Jamison Brereton

Just the gods created trust in themselves among the powerful lords, so among the benefactors who offer sacrifice make what has been spoken by us trust(ed).

Griffith

Even as the Deities maintained Faith in the mighty Asuras,
So make this uttered wish of mine true for the liberal worshippers.

Geldner

Wie die Götter bei den mächtigen Asura´s sich Glauben verschafft haben, so mache diese unsere Rede bei den freigebigen Opferern vertrauenswürdig!

Grassmann

Wie Götter der Asurenschar, der starken, schenkten ihr Vertraun, So mache du auch unser Wort vertraut den güt’gen Opferern.

Elizarenkova

Как боги создали себе
Веру среди грозных асуров,
Так среди дружелюбных жертвователей
Сделай (приятным) это сказанное нами!

अधिमन्त्रम् (VC)
  • श्रद्धा
  • श्रद्धा कामायनी
  • निचृदनुष्टुप्
  • गान्धारः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (यथा) जैसे (उग्रेषु) क्रूर (असुरेषु) दुष्ट जनों के ऊपर (देवाः) मुमुक्षु विद्वान् (श्रद्धाम्) यथोचित धारणा-दैवी शक्ति को (चक्रिरे) प्रेरित करते हैं (एवं भोजेषु) ऐसे ही भोजन करानेवालों या देनेवालों में (यज्वसु) यज्ञ करानेवालों में (अस्माकम्) हमारे (उदितम्) आशीर्वादवचन को (कृधि) कल्याणप्रद कर ॥३॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - जीवन्मुक्त ऊँचे विद्वानों को चाहिये कि वे अपनी दैवी शक्ति का उपयोग उपदेश आदि द्वारा क्रूर दुष्ट जनों के प्रति प्रेरित करें, उनको यथार्थ मार्ग पर लावें, ऐसा करने में वे सफल हों, इसी प्रकार भोजन खिलानेवाले और यज्ञ करानेवाले यजमानों के प्रति अपना हार्दिक आशीर्वाद देकर उनका कल्याण साधें ॥३॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (यथा-उग्रेषु-असुरेषु) यथा क्रूरेषु-अस्तव्यस्तेषु दुष्टजनेषु तेषामुपरि (देवाः श्रद्धां चक्रिरे) मुमुक्षवो विद्वांसो यथोचितधारणां दैवीं शक्तिं प्रेरयन्ति (एवं भोजेषु यज्वसु अस्माकम्-उदितम् कृधि) एवं भोजनदातृषु तथा यजमानेषु खल्वस्माकमिदमाशीर्वचनं कल्याणप्रदं कुरु ॥३॥

सायणोक्त-विनियोगः

18अथ पुरोडाशस्य याज्यामाह -

०४ श्रद्धां देवा ...{Loading}...

श्र॒द्धां दे॒वा यज॑माना
वा॒युगो॑पा॒ उपा॑सते
श्र॒द्धां हृ॑द॒य्य१॒॑या ऽऽकू॑त्या+++(=संकल्पक्रियया [उपासते])+++,
श्र॒द्धया॑ विन्दते॒ वसु॑ ॥

004 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - श्रद्धा
  • ऋषिः - श्रद्धा कामायनी
  • छन्दः - अनुष्टुप्
Thomson & Solcum

श्रद्धां꣡ देवा꣡ य꣡जमाना
वायु꣡गोपा उ꣡पासते
श्रद्धां꣡ हृदय्य᳡या꣡कूत्या
श्रद्ध꣡या विन्दते व꣡सु

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)

Morph

devā́ḥ ← devá- (nominal stem)
{case:NOM, gender:M, number:PL}

śraddhā́m ← śraddhā́- (nominal stem)
{case:ACC, gender:F, number:SG}

yájamānāḥ ← √yaj- (root)
{case:NOM, gender:M, number:PL, tense:PRS, voice:MED}

āsate ← √ās- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:MED}

úpa ← úpa (invariable)
{}

vāyúgopāḥ ← vāyúgopa- (nominal stem)
{case:NOM, gender:M, number:PL}

ā́kūtyā ← ā́kūti- (nominal stem)
{case:INS, gender:F, number:SG}

hr̥dayyàyā ← hr̥dayyà- (nominal stem)
{case:INS, gender:F, number:SG}

śraddhā́m ← śraddhā́- (nominal stem)
{case:ACC, gender:F, number:SG}

śraddháyā ← śraddhā́- (nominal stem)
{case:INS, gender:F, number:SG}

vásu ← vásu- (nominal stem)
{case:ACC, gender:N, number:SG}

vindate ← √vid- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}

पद-पाठः

श्र॒द्धाम् । दे॒वाः । यज॑मानाः । वा॒युऽगो॑पाः । उप॑ । आ॒स॒ते॒ ।
श्र॒द्धाम् । हृ॒द॒य्य॑या । आऽकू॑त्या । श्र॒द्धया॑ । वि॒न्द॒ते॒ । वसु॑ ॥

Hellwig Grammar
  • śraddhāṃśraddhāmśraddhā
  • [noun], accusative, singular, feminine
  • “faith; wish; śraddhā [word]; śraddhā; confidence; appetite.”

  • devādevāḥdeva
  • [noun], nominative, plural, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • yajamānāyajamānāḥyaj
  • [verb noun], nominative, plural
  • “sacrifice; worship; worship.”

  • vāyugopāvāyu
  • [noun], masculine
  • “wind; Vayu; vāta; prāṇa (coll.); air; air; fart; breath; northwest; draft; vāyu [word]; Vāyu; Marut.”

  • vāyugopāgopāḥgopā
  • [noun], nominative, plural, masculine
  • “herder; defender.”

  • upāsateupās√ās
  • [verb], singular, Present indikative
  • “worship; attend; serve; get; approach; obtain; perform; expect.”

  • śraddhāṃśraddhāmśraddhā
  • [noun], accusative, singular, feminine
  • “faith; wish; śraddhā [word]; śraddhā; confidence; appetite.”

  • hṛdayyayākūtyāhṛdayyayāhṛdayya
  • [noun], instrumental, singular, feminine
  • “coronary; heart-whole.”

  • hṛdayyayākūtyāākūtyāākūti
  • [noun], instrumental, singular, feminine
  • “purpose; Ākūti.”

  • śraddhayāśraddhā
  • [noun], instrumental, singular, feminine
  • “faith; wish; śraddhā [word]; śraddhā; confidence; appetite.”

  • vindatevid
  • [verb], singular, Present indikative
  • “find; detect; marry; get; think.”

  • vasu
  • [noun], accusative, singular, neuter
  • “wealth; property; gold; vasu [word]; ruby; treasure; jewel.”

सायण-भाष्यम्

देवा यजमाना मनुष्याश्च वायुगोपाः वायुर्गोपा रक्षिता येषां ते तादृशाः सन्तः श्रद्धां देवीम् उपासते प्रार्थयन्ते । हृदय्यया । हृदये भवा हृदय्या। तथाविधया आकूत्या संकल्परूपया क्रियया श्रद्धाम् एव परिचरन्ति सर्वे जनाः । कुत इत्यत आह । यतः कारणात् श्रद्धया हेतुभूतया वसु धनं विन्दते लभते श्रद्धावाञ्जनः । तत इत्यर्थः ॥


हे देवाः इन्द्रादय एते यजमानाः वायुगोपाः स्वकीयप्राणरक्षकास्सन्तः श्रद्धामुपासते सेवन्ते । उक्तार्थं एव स्पष्टीक्रियते - हृदय्यया हृदये भवया आकृत्या संकल्पक्रियया श्रद्धामुपासते अत्यादरेणोपासत इत्यर्थः । हविरपि श्रद्धयैव हूयते ॥

Wilson
English translation:

“Gods, worshippers, and those who are protected by Vāyu, solicit Śraddhā, (they cherish) Śraddhāwith heartfelt desire, through Śraddhā a man acquires wealth.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Yajus. 8.44; Nirukta 7.2

Jamison Brereton

Trust do the gods revere, sacrificing for themselves with Vāyu as their herdsman—
trust, with a purpose that comes from their heart. By trust one gains possession of goods.

Griffith

Guarded by Vayu, Gods and men who sacrifice draw near to Faith.
Man winneth Faith by yearnings of the heart, and opulence by Faith.

Geldner

Den Glauben ehren die opfernden Götter unter Vayu´s Hut, den Glauben mit herzlichem Vorsatz; durch den Glauben gewinnt man Gut.

Grassmann

Den Glauben ehren andachtsvoll die Götter, die der Wind beschirmt; Der Glaube wird durch Herzens Trieb, durch Glauben wird das Gut erlangt.

Elizarenkova

Веру почитают боги
(И люди,) приносящие жертвы, хранимые Ваю,
Веру – с сердечной склонностью.
С помощью веры находят добро.

अधिमन्त्रम् (VC)
  • श्रद्धा
  • श्रद्धा कामायनी
  • अनुष्टुप्
  • गान्धारः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (देवाः) मुमुक्षु विद्वान् (हृदय्यया-आकूत्या) हृदयस्थ अहंकृति-संकल्पवृत्ति से (श्रद्धाम्) सदिच्छा को पूरा करते हैं (यजमानाः) यजनशील (वायुगोपाः) प्राणायामों के द्वारा होम से सुगन्धित वायु जिनका रक्षक है, ऐसे लोग सदिच्छा को पूरा करते हैं (श्रद्धया वसु विन्दते) सदिच्छा से बसानेवाले धन को प्राप्त करते हैं ॥४॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - मुमुक्षु जन हृदयस्थ संकल्पवृत्ति से अपनी सदिच्छा को पूरा कर सकते हैं, यज्ञ करनेवाले सुगन्धित वायु को लेते हुए स्वास्थ्यसम्बन्धी इच्छा को पूरा करते हैं और सदिच्छा से आवश्यक वसानेवाले धन को भी प्राप्त किया जा सकता है ॥४॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (देवाः-हृदय्यया-आकूत्या श्रद्धाम्) मुमुक्षवो विद्वांसो हृदयस्था-हङ्कृत्या श्रद्धां सदिच्छां सेवन्ते पूरयन्ति (यजमानाः-वायुगोपाः श्रद्धाम्-उपासते) यजनशीलाः प्राणायामैर्वायू रक्षको येषां ते तथाभूताः श्रद्धां सदिच्छां सेवन्ते ते (श्रद्धया वसु विन्दते) सदिच्छया वासकं धनं लभन्ते ॥४॥

सायणोक्त-विनियोगः

19अथ हविषः पुरोनुवाक्यामाह -

०५ श्रद्धां प्रातर्हवामहे ...{Loading}...

श्र॒द्धां प्रा॒तर् ह॑वामहे
श्र॒द्धां म॒ध्यन्दि॑नं॒ परि॑
श्र॒द्धां सूर्य॑स्य नि॒म्रुचि॒+++(=निमज्जने)+++
श्रद्धे॒ श्रद्धा॑पये॒ह नः॑ ॥

005 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - श्रद्धा
  • ऋषिः - श्रद्धा कामायनी
  • छन्दः - अनुष्टुप्
Thomson & Solcum

श्रद्धा꣡म् प्रात꣡र् हवामहे
श्रद्धा꣡म् मध्यं꣡दिनम् प꣡रि
श्रद्धां꣡ सू꣡र्यस्य निम्रु꣡चि
श्र꣡द्धे श्र꣡द् धापयेह꣡ नः

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)

Morph

havāmahe ← √hū- (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:MED}

prātár ← prātár (invariable)
{}

śraddhā́m ← śraddhā́- (nominal stem)
{case:ACC, gender:F, number:SG}

madhyáṁdinam ← madhyáṁdina- (nominal stem)
{case:ACC, gender:M, number:SG}

pári ← pári (invariable)
{}

śraddhā́m ← śraddhā́- (nominal stem)
{case:ACC, gender:F, number:SG}

nimrúci ← nimrúc- (nominal stem)
{case:LOC, gender:F, number:SG}

śraddhā́m ← śraddhā́- (nominal stem)
{case:ACC, gender:F, number:SG}

sū́ryasya ← sū́rya- (nominal stem)
{case:GEN, gender:M, number:SG}

dhāpaya ← √dhā- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

ihá ← ihá (invariable)
{}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

śráddhe ← śraddhā́- (nominal stem)
{case:VOC, gender:F, number:SG}

śrát ← śrád ( √dhā-, √kr̥-) (invariable)
{}

पद-पाठः

श्र॒द्धाम् । प्रा॒तः । ह॒वा॒म॒हे॒ । श्र॒द्धाम् । म॒ध्यन्दि॑नम् । परि॑ ।
श्र॒द्धाम् । सूर्य॑स्य । नि॒ऽम्रुचि॑ । श्रद्धे॑ । श्रत् । धा॒प॒य॒ । इ॒ह । नः॒ ॥

Hellwig Grammar
  • śraddhāmśraddhā
  • [noun], accusative, singular, feminine
  • “faith; wish; śraddhā [word]; śraddhā; confidence; appetite.”

  • prātar
  • [adverb]
  • “at dawn; early.”

  • havāmahehvā
  • [verb], plural, Present indikative
  • “raise; call on; call; summon.”

  • śraddhāmśraddhā
  • [noun], accusative, singular, feminine
  • “faith; wish; śraddhā [word]; śraddhā; confidence; appetite.”

  • madhyandinammadhyaṃdina
  • [noun], accusative, singular, masculine
  • “noon; Pentapetes phoenicea Linn..”

  • pari
  • [adverb]
  • “from; about; around.”

  • śraddhāṃśraddhāmśraddhā
  • [noun], accusative, singular, feminine
  • “faith; wish; śraddhā [word]; śraddhā; confidence; appetite.”

  • sūryasyasūrya
  • [noun], genitive, singular, masculine
  • “sun; Surya; sūrya [word]; right nostril; twelve; Calotropis gigantea Beng.; sūryakānta; sunlight; best.”

  • nimrucinimruc
  • [noun], locative, singular, feminine
  • “sunset.”

  • śraddheśraddhā
  • [noun], vocative, singular, feminine
  • “faith; wish; śraddhā [word]; śraddhā; confidence; appetite.”

  • śradśrath
  • [noun], accusative, singular, neuter

  • dhāpayehadhāpayadhāpay√dhā
  • [verb], singular, Present imperative

  • dhāpayehaiha
  • [adverb]
  • “here; now; in this world; now; below; there; here; just.”

  • naḥmad
  • [noun], dative, plural
  • “I; mine.”

सायण-भाष्यम्

श्रद्धां देवीं प्रातः पूर्वाह्ने हवामहे । तथा मध्यंदिनं परि । लक्षणे परेः कर्मप्रवचनीयत्वम् । मध्यंदिनं परिलक्ष्य । मध्यंदिन इत्यर्थः । मध्याह्नेऽपि तां श्रद्धां आह्वयामहे । सूर्यस्य सर्वस्य प्रेरकस्यादित्यस्य निम्रुचि अस्तमयवेलायां सायं समयेऽपि तामेव श्रद्धाम् आह्वयामहे । ईदृग्रूपे हे श्रद्धे नः अस्मान् इह लोके कर्मणि श्रद्धापय श्रद्धावतः कुरु ॥ ॥९॥ ॥११॥


श्रद्धां श्रद्धाख्यां देवीं प्रातर्हवामहे प्रातःकाले समाह्वयामः । तथा मध्यंदिनं परि मध्यंदिनसमीपमपि श्रद्धामाह्वयामः । सूर्यस्य निम्रुचि अस्तमयवेलायाम् अपि श्रद्धामाह्वयामः । हे श्रद्धे देवि इह कर्मणि मां श्रद्धापय विश्वासयुक्तं कुरु ॥

Wilson
English translation:

“We invoke Śraddhā at dawn, and again at midday, and also at the setting of the sun; inspire us inthis world, Śraddhā, with faith.”

Jamison Brereton

Trust do we call early in the morning, trust at midday,
trust at the setting of the sun. O Trust, place a trusting heart
here in us.

Griffith

Faith in the early morning, Faith at noonday will we invocate,
Faith at the setting of the Sun. O Faith, endow us with belief.

Geldner

Den Glauben rufen wir morgens an, den Glauben um Mittag, den Glauben, wann die Sonne untergeht. O Glaube, mach, daß man uns hier Glauben und Vertrauen schenke.

Grassmann

Den Glauben rufen Morgens wir, den Glauben in der Mittagszeit Den Glauben, wenn die Sonne sinkt, o Glaube, mache gläubig uns.

Elizarenkova

Веру рано утром мы призываем,
Веру – около полудня,
Веру – при заходе солнца.
О Вера, сделай (так,) чтобы нам здесь верили!

अधिमन्त्रम् (VC)
  • श्रद्धा
  • श्रद्धा कामायनी
  • अनुष्टुप्
  • गान्धारः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (प्रातः) प्रातःकाल (श्रद्धाम्) यथावद् धारणा-आस्तिकता को परमात्मप्रीति को (हवामहे) आमन्त्रित करते हैं (सूर्यस्य निम्रुचि) सूर्य के अस्त हो जाने पर (श्रद्धाम्) आस्तिकता को-परमात्मप्रीति को-आमन्त्रित करते हैं (मध्यन्दिनं परि) दिन के मध्य में-प्रातः से सायं सारे दिन भर में (श्रद्धाम्) आस्तिकता-परमात्मप्रीति को आमन्त्रित करते हैं-सेवन करते हैं (श्रद्धे) हे आस्तिकभावना या परमात्मप्रीति ! (नः) हमें (इह) इस जीवन में (श्रद्धापय) श्रद्धामय कर ॥५॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - मानव को परमात्मा के प्रति आस्तिकभावना या परमात्मप्रीति प्रातःकाल और सायंकाल-उपासना की दृष्टि या अध्यात्म की दृष्टि से रखने के साथ दिन भर के लोकव्यवहार में भी आस्तिकता और परमात्मप्रीति होनी चाहिए, उसके विपरीत लोकव्यवहार नहीं हो, अपितु दिनचर्या के अतिरिक्त सारा जीवन आस्तिकतापूर्ण बनाना चाहिये ॥५॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (प्रातः श्रद्धां हवामहे) प्रातःकाले यथावद्धारणां खल्वास्तिकतां परमात्मप्रीतिम्-आमन्त्रयामहे (मध्यन्दिनं परि श्रद्धाम्) दिनस्य मध्येऽपि परमात्मप्रीतिमामन्त्रयामहे (सूर्यस्य निम्रुचि श्रद्धाम्) सूर्यस्यास्तगमने “म्रुचु गत्यर्थः” [भ्वादि०] ‘नि पूर्वात् क्विप् निम्रुच् सप्तम्यां निम्रुचि’ परमात्मप्रीतिमामन्त्रयामहे (श्रद्धे नः-इह श्रद्धापय) हे श्रद्धे-आस्तिकभावने परमात्मप्रीते ! अस्मानस्मिन् जीवने श्रद्धामयान् कुरु ॥५॥

सायणोक्त-विनियोगः

20अथ हविषो याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

श्र॒द्धा दे॒वानधि॑ वस्ते
श्र॒द्धा विश्व॑म् इ॒दञ् जग॑त् ।
श्र॒द्धाङ् काम॑स्य मा॒तर᳚म् ।
ह॒विषा॑ वर्धयामसि

सर्वाष् टीकाः ...{Loading}...
मूलम्

श्र॒द्धा दे॒वानधि॑ वस्ते ।
श्र॒द्धा विश्व॑मि॒दञ्जग॑त् ।
श्र॒द्धाङ्काम॑स्य मा॒तर᳚म् ।
ह॒विषा॑ वर्धयामसि ।

सायण-टीका

इयं श्रद्धा देवी देवानधिवस्ते देवेष्वधिवसति । विश्वं सर्वमिदं जगत् श्रद्धामयं, इच्छाविश्वासव्यतिरेकेण कस्यापि व्यवहारस्याभावात् । कामस्य मातरं काम्यमानफलस्योत्पादिका श्रद्धां देवीं अनेन हविषा वर्धयामसि अभिवृद्धां संतुष्टां कुर्मः ॥

ब्रह्म
८ २१-२६ ब्रह्म जज्ञानम् ...{Loading}...
सायणोक्त-विनियोगः

21यद् उक्तं सूत्रकारेण
‘ब्रह्मण ऋषभम्’ इति
तस्य पशोः सूक्ते
वपायाः पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म॑ +++(=मन्त्रः ([सौरमण्डलयज्ञे]))+++ जज्ञा॒नं +++(=उत्पन्नम्)+++ प्र॑थ॒मं पु॒रस्ता॑द्
वि सी॑म॒तस् सु॒रुचो॑ वे॒न आ॑वः
स बु॒ध्न्या॑ +++(=मूले भवः ([खस्य सूर्यः]))+++ उप॒मा अ॑स्य वि॒ष्ठाः +++(=विस्थितः)+++,
स॒तश्च॒ योनि॒म् +++(सूर्यम्)+++ अस॑तश्च॒ विवः॑ +++(=विवृतवान्)+++ ।

सायणोक्त-विनियोगः

22अथ वपाया याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

पि॒ता वि॒राजा॑म्, ऋष॒भो र॑यी॒णाम् ।
अ॒न्तरि॑ख्षव्ँ वि॒श्व-रू॑प॒ आवि॑वेश
तम् अ॒र्कैर् अ॒भ्य॑र्चन्ति व॒थ्सम् ।
ब्रह्म॒ सन्त॒म् ब्रह्म॑णा व॒र्धय॑न्तः

सर्वाष् टीकाः ...{Loading}...
मूलम्

पि॒ता वि॒राजा॑मृष॒भो र॑यी॒णाम् ।
अ॒न्तरि॑ख्षव्ँ वि॒श्वरू॑प॒ आवि॑वेश ।
तम॒र्कैर॒भ्य॑र्चन्ति व॒थ्सम् ।
``ब्रह्म॒ सन्त॒म्ब्रह्म॑णा व॒र्धय॑न्तः ।

सायण-टीका

योऽयं वेन आदित्यः पूर्वमुक्तः सोऽयं विराजां विशेषेण राजमानानां रयीणां धनानां पिता पालयिता, ऋषभः श्रेष्ठः, विश्वरूपः पुर्वाह्णादिषु वसन्तादिषु कालविशेषेषु च बहुरूपः तादृशोऽयमिदमन्तरिक्षमाविवेश प्रतिदिनं प्रविशति । ब्रह्म सन्तं परब्रह्मस्वरूप एव भूत्वाऽवस्थितं ततं आदित्यं ब्रह्मणा मन्त्रेण वर्धयन्तो ब्राह्मणा अर्कैः अर्चनीयैः अभ्यर्चन्ति अभितः पूजयन्ति । तत्र दृष्टान्तः - वत्सं यथा दोग्धुकामाः पुरुषा वत्समुपलालयन्ति एवं फलकामा आदित्यमभ्यर्चन्ति ॥

सायणोक्त-विनियोगः

23अथ पुरोडाशस्य पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म॑ दे॒वान् अ॑जनयत्
ब्रह्म॒ विश्व॑म् इ॒दञ् जग॑त् ।
ब्रह्म॑णः ख्ष॒त्रन् निर्मि॑तम्
ब्रह्म॑ ब्राह्म॒ण आ॒त्मना᳚ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

ब्रह्म॑ दे॒वान॑जनयत् ।
ब्रह्म॒ विश्व॑मि॒दञ्जग॑त् ।
ब्रह्म॑णः ख्ष॒त्रन्निर्मि॑तम् ।
ब्रह्म॑ ब्राह्म॒ण आ॒त्मना᳚ ।

सायण-टीका

यज्जगत्कारणं ब्रह्म तदेव देवान् इन्द्रादीन् जनयत् । तथैव तद्ब्रह्मान्यदपि विश्वं सर्वमिदं जगत् अजनयत् । ब्रह्मणः सकाशात् क्षत्त्रं निर्मितं क्षत्त्रियजातिर्निर्मिता । यत्परं ब्रह्म तत् आत्मना स्वस्वरूपेणैव ब्राह्मणः अभवत् । अस्ति हि ब्राह्मणशरीरे परब्रह्मण आविर्भावविशेपः । अत एवाध्यापनादावधिक्रियते ॥

सायणोक्त-विनियोगः

24अथ पुरोडाशस्य याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒न्तर् अ॑स्मिन्न् इ॒मे लो॒काः ॥ 67 ॥
अ॒न्तर् विश्व॑म् इ॒दञ् जग॑त् ।
ब्रह्मै॒व भू॒ताना॒ञ् ज्येष्ठ᳚म् ।
तेन॒ को॑ ऽर्हति॒ स्पर्धि॑तुम् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒न्तर॑स्मिन्नि॒मे लो॒काः ॥ 67 ॥
अ॒न्तर्विश्व॑मि॒दञ्जग॑त् ।
ब्रह्मै॒व भू॒ताना॒ञ्ज्येष्ठ᳚म् ।
तेन॒ को॑ऽर्हति॒ स्पर्धि॑तुम् ।

सायण-टीका

अस्मिन् ब्रह्मणि अन्तः मध्ये इमे भूरादयो लोकाः अवस्थिताः । तथैव अन्तः मध्ये विश्वं सर्वमिदं जगत्स्थावरजङ्गमरूपमवस्थितम् । तस्मात्कारणाद्ब्रह्मैव भूतानामाकाशादिपञ्चमहाभूतानां प्राणिनां च मध्ये ज्येष्ठं अतिशयेन श्रेष्ठं प्रशस्तं च । तेन तादृशेन ब्रह्मणा को नामान्यः पुरुषः स्पर्धितुमर्हति’ तत्समानस्य स्पर्धा युक्ता, न चास्ति कश्चित्समानः । अत एव श्वेताश्वतरशाखायामभिधीयते ‘न तत्समश्चाभ्यधिकश्च दृश्यते’ इति ॥

सायणोक्त-विनियोगः

25अथ हविषः पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म॑न् दे॒वास् त्रय॑स्-त्रिꣳशत् ।
ब्रह्म॑न्न् इन्द्र-प्रजाप॒ती ।
ब्रह्म॑न् ह॒ विश्वा॑ भू॒तानि॑ ।
ना॒वीवा॒न्तस् स॒माहि॑ता

सर्वाष् टीकाः ...{Loading}...
मूलम्

ब्रह्म॑न्दे॒वास्त्रय॑स्त्रिꣳशत् ।
ब्रह्म॑न्निन्द्रप्रजाप॒ती ।
ब्रह्म॑न् ह॒ विश्वा॑ भू॒तानि॑ ।
ना॒वीवा॒न्तस्स॒माहि॑ता ।

सायण-टीका

हे ब्रह्मन्यथोक्ते ब्रह्मणि त्रयस्त्रिंशद्देवाः ‘ये देवा दिव्येकादश स्थ’ इति मन्त्रोक्ताः समाहिताः । तथा ब्रह्मन् परब्रह्मण्येव देवस्वामिनाविन्द्रप्रजापती समाहितौ । तया ब्रह्मण्येव विश्वा भूतानि सर्वाणि स्थावरजङ्गमान्यन्तः समाहितानि सम्यगवस्थितानि । तत्र दृष्टान्तो नावीवेति । यथा समुद्रनद्यादितरणवेलायां चेतनाचेतनानि वस्तूनि नौमध्येऽवस्थाप्यन्ते तद्वत् ॥

सायणोक्त-विनियोगः

26अथ हविषो याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

चत॑स्र॒ आशा॒ᳶ प्रच॑रन्त्व॒ग्नयः॑ ।
इ॒मन्नो॑ य॒ज्ञन्न॑यतु प्रजा॒नन्न् ।
घृ॒तम्पिन्व॑न्न॒जरꣳ॑ सु॒वीर᳚म् ॥ 68 ॥
ब्रह्म॑ स॒मिद्भ॑व॒त्याहु॑तीनाम् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

चत॑स्र॒ आशा॒ᳶ प्रच॑रन्त्व् अ॒ग्नयः॑ ।
इ॒मन् नो॑ य॒ज्ञन् न॑यतु प्रजा॒नन्न्
घृ॒तम् पिन्व॑न्न् अ॒जरꣳ॑ सु॒वीर᳚म् ॥ 68 ॥
+++(प्रकाशकत्वेन)+++ ब्रह्म॑ स॒मिद् भ॑व॒त्य् आहु॑तीनाम् ।

सायण-टीका

यथोक्ते ब्रह्मणि चतस्र आशाः चतुर्विधाः प्राच्यादिदिशः प्रति अग्नय आहवनीयाद्याः प्रचरन्तु प्रकर्षेण वर्तन्ताम् । पूर्वस्यां दिश्याहववनीयः दक्षिणस्यां दिश्यन्वाहार्यपचनः पश्चिमायां दिशि गार्हपत्यः उदीच्यां दिश्याग्नीध्रीयः । तथाविधः सर्वाधारपरमात्मा नः अस्मदीयं इमं यज्ञं प्रजानन् प्रकर्षेणानुसंदधानो नयतु समाप्तिं प्रापयतु । किं कुर्वन्? अजरमविनश्वरं सुवीरं शोभनापत्यहेतुभूतमिदं घृतमाहुतिरूपं पिन्वन् पिबन् । किं बहुना, आहुतीनामस्माभिरनुष्ठीयमानानां ब्रह्म समिद्भवति परब्रह्मैव सम्यक्प्रकाशकं भवति ॥

गौः
८ २७-३३ आ गावो अग्मन् ...{Loading}...
सायणोक्त-विनियोगः

27यदुक्तं सूत्रकारेण - ‘आ गावो अग्मन्नित्युपहोमाः’ इति । तत्राष्टानामृचां मध्ये प्रथमामाह ।

०१ आ गावो ...{Loading}...

आ गावो॑ अग्मन्न् उ॒त भ॒द्रम् अ॑क्रन्त्
सीद॑न्तु गो॒ष्ठे र॒णय॑न्त्व् अ॒स्मे ।
प्र॒जाव॑तीᳶ पुरु॒रूपा॑ इ॒ह *स्युर्
इन्द्रा॑य पू॒र्वीर् उ॒षसो॒ दुहा॑नाः

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - गावः
  • ऋषिः - भरद्वाजो बार्हस्पत्यः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

आ꣡ गा꣡वो अग्मन्न् उत꣡ भद्र꣡म् अक्रन्
सी꣡दन्तु गोष्ठे꣡ रण꣡यन्तु अस्मे꣡
प्रजा꣡वतीः पुरुरू꣡पा इह꣡ स्युर्
इ꣡न्द्राय पूर्वी꣡र् उष꣡सो दु꣡हानाः

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular
popular
popular
popular

Morph

ā́ ← ā́ (invariable)
{}

agman ← √gam- (root)
{number:PL, person:3, mood:IND, tense:AOR, voice:ACT}

akran ← √kr̥- (root)
{number:PL, person:3, mood:IND, tense:AOR, voice:ACT}

bhadrám ← bhadrá- (nominal stem)
{case:NOM, gender:N, number:SG}

gā́vaḥ ← gáv- ~ gó- (nominal stem)
{case:NOM, gender:F, number:PL}

utá ← utá (invariable)
{}

asmé ← ahám (pronoun)
{case:DAT, number:PL}

goṣṭhé ← goṣṭhá- (nominal stem)
{case:LOC, gender:M, number:SG}

raṇáyantu ← √ranⁱ- (root)
{number:PL, person:3, mood:IMP, tense:PRS, voice:ACT}

sī́dantu ← √sad- (root)
{number:PL, person:3, mood:IMP, tense:PRS, voice:ACT}

ihá ← ihá (invariable)
{}

prajā́vatīḥ ← prajā́vant- (nominal stem)
{case:NOM, gender:F, number:PL}

pururū́pāḥ ← pururū́pa- (nominal stem)
{case:NOM, gender:F, number:PL}

syuḥ ← √as- 1 (root)
{number:PL, person:3, mood:OPT, tense:PRS, voice:ACT}

dúhānāḥ ← √duh- (root)
{case:NOM, gender:F, number:PL, tense:PRS, voice:MED}

índrāya ← índra- (nominal stem)
{case:DAT, gender:M, number:SG}

pūrvī́ḥ ← purú- (nominal stem)
{case:ACC, gender:F, number:PL}

uṣásaḥ ← uṣás- (nominal stem)
{case:ACC, gender:F, number:PL}

पद-पाठः

आ । गावः॑ । अ॒ग्म॒न् । उ॒त । भ॒द्रम् । अ॒क्र॒न् । सीद॑न्तु । गो॒ऽस्थे । र॒णय॑न्तु । अ॒स्मे इति॑ ।
प्र॒जाऽव॑तीः । पु॒रु॒ऽरूपाः॑ । इ॒ह । स्युः॒ । इन्द्रा॑य । पू॒र्वीः । उ॒षसः॑ । दुहा॑नाः ॥

Hellwig Grammar
  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • gāvogāvaḥgo
  • [noun], nominative, plural, masculine
  • “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”

  • agmannagmangam
  • [verb], plural, Root aorist (Ind.)
  • “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”

  • uta
  • [adverb]
  • “and; besides; uta [indecl.]; similarly; alike; even.”

  • bhadrambhadra
  • [noun], accusative, singular, neuter
  • “happiness; bhadra; deodar; Bhadra; Bhadra; bhadra [word]; Bhadra; Bhadrāsana; prosperity; good fortune; benefit.”

  • akrankṛ
  • [verb], plural, Root aorist (Ind.)
  • “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”

  • sīdantusad
  • [verb], plural, Present imperative
  • “sit down; break down; slow; sink; crumble; fracture; perish; ride; stop; besiege; tire.”

  • goṣṭhegoṣṭha
  • [noun], locative, singular, masculine
  • “cowbarn; dwelling; pen; forum.”

  • raṇayantvraṇayanturaṇay√raṇ
  • [verb], plural, Present imperative
  • “delight.”

  • asmemad
  • [noun], locative, plural
  • “I; mine.”

  • prajāvatīḥprajāvat
  • [noun], nominative, plural, feminine
  • “prolific.”

  • pururūpāpuru
  • [noun]
  • “many; much(a); very.”

  • pururūpārūpāḥrūpa
  • [noun], nominative, plural, feminine
  • “form; appearance; beauty; look; shape; shape; symptom; feature; nature; guise; rūpa [word]; one; appearance; likeness; color; kind; vowel; type; disguise; aspect; form; derivative; omen; vision.”

  • iha
  • [adverb]
  • “here; now; in this world; now; below; there; here; just.”

  • syursyuḥas
  • [verb], plural, Present optative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

  • indrāyaindra
  • [noun], dative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • pūrvīrpūrvīḥpuru
  • [noun], accusative, plural, feminine
  • “many; much(a); very.”

  • uṣasouṣasaḥuṣas
  • [noun], accusative, plural, feminine
  • “Ushas; dawn; uṣas [word]; morning.”

  • duhānāḥduh
  • [verb noun], nominative, plural
  • “milk.”

सायण-भाष्यम्

गावः अग्मन् । अस्मदीयं गृहमागच्छन्तु । उत अपि च भद्रं भजनीयं शुभम् अक्रन् कुर्वन्तु । तथा गोष्ठे अस्मदीये गवां स्थाने सीदन्तु उपविशन्तु । तदनन्तरम् अस्मे अस्मासु रणयन्तु रमन्ताम् । अपि च इह अस्मिन् गोष्ठे पुरुरूपाः नानावर्णा गावः प्रजावतीः प्रजावत्यः संततिसहिताः पूर्वीः बह्वयः इन्द्राय इन्द्रार्थम् उषसः उषःकालान् प्रति दुहानाः दोग्ध्र्यः स्युः भवेयुः ॥

Wilson
English translation:

“May the cows come and bring good fortune; let them lie down in (our) stalls and be plural ased with us; may the many-coloured kine here be parboiled milk for Indra on many dawns.”

Jamison Brereton

The cows have come here and have made (the house) blessed. Let them find a place in the cow-stall; let them find enjoyment among us.
Here should those of many colors be, bearing offspring, as through
many dawns they give milk for Indra.

Jamison Brereton Notes

In pāda a ‘house’ is supplied as obj. of bhadrám akran on the basis of 6c bhadráṃ gṛháṃ kṛṇutha. Geldner simply “haben Glück gebracht,” Whitney (AV IV.21.1) “have done what is excellent,” and this is certainly possible.

Griffith

THE Kine have come and brought good fortune: let them rest in the cow-pen and be happy near us.
Here let them stay prolific, many-coloured, and yield through many morns their milk for Indra.

Geldner

Die Kühe sind angekommen und haben Glück gebracht. Sie sollen sich im Kuhstall niederlegen und sich bei uns wohl fühlen. Reich an Nachkommenschaft mögen die Buntfarbigen hier sein und viele Morgen für Indra Milch geben.

Grassmann

Gekommen sind die Kühe, Holdes wirkend, sie mögen ruhn im Stall, bei uns sich labend; Die bunten mögen reich hier sein an Kälbern, an vielen Morgen Milch dem Indra gebend.

Elizarenkova

Пришли коровы и сделали благо.
Пусть улягутся они в стойле и наслаждаются у нас!
Пусть будут они здесь богатыми потомством, многообразными,
Доящимися для Индры много зорь!

अधिमन्त्रम् (VC)
  • गावः
  • भरद्वाजो बार्हस्पत्यः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

अब मनुष्य किरणों के गुणों को जानें, इस विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (इह) यहाँ (अस्मे) हम लोगों के लिये (गावः) किरणें (आ, अग्मन्) प्राप्त होती हैं (उत) और (रणयन्तु) शब्द करावें तथा (भद्रम्) कल्याण को (अक्रन्) करती हैं, वे (गोष्ठे) गौओं के बैठने के स्थान में (सीदन्तु) प्राप्त हों और जैसे (पुरुरूपाः) बहुत रूपवाली (पूर्वीः) प्राचीन (दुहानाः) मनोरथ को पूर्ण करती हुई (उषसः) प्रभात वेलाएँ (इन्द्राय) अत्यन्त ऐश्वर्य से युक्त के लिये (प्रजावतीः) बहुत प्रजाओंवाली (स्युः) होवें, वैसे आप लोगों के लिये भी हों ॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जो वृक्षों के लगाने और सुगन्ध आदि से युक्त धूम से पवन के किरणों को शुद्ध करें तो ये सब को सुखयुक्त करते हैं ॥१॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे मनुष्या ! यथेहाऽस्मे गाव आऽग्मन्नुत रणयन्तु भद्रमक्रंस्ता गोष्ठे सीदन्तु, यथा पुरुरूपाः पूर्वीर्दुहाना उषस इन्द्राय प्रजावतीः स्युस्तथा युष्मभ्यमपि भवन्तु ॥१॥

दयानन्द-सरस्वती (हि) - विषयः

अथ मनुष्याः किरणगुणान् विजानीयुरित्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (आ) समन्तात् (गावः) किरणाः (अग्मन्) आगच्छन्ति (उत) (भद्रम्) कल्याणम् (अक्रन्) कुर्वन्ति (सीदन्तु) प्राप्नुवन्तु (गोष्ठे) गावस्तिष्ठन्ति यस्मिंत्स्थले (रणयन्तु) शब्दयन्तु (अस्मे) अस्मभ्यम् (प्रजावतीः) बहुप्रजाः विद्यन्ते यासु ताः (पुरुरूपाः) बहुरूपाः (इह) (स्युः) (इन्द्राय) परमैश्वर्याय (पूर्वीः) प्राचीनाः (उषसः) प्रभातवेलाः (दुहानाः) काममलंकुर्वाणाः ॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - यदि वृक्षारोपणसुगन्धादियुक्तहोमधूमेन वायुकिरणाञ्छुन्धेयुस्तर्ह्येते सर्वान्त्सुखयन्ति ॥१॥

सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः

या सूक्तात गो, इंद्र, विद्या, प्रजा व राजाच्या धर्माचे वर्णन करण्याने या सूक्ताच्या अर्थाची या पूर्वीच्या सूक्तार्थाबरोबर संगती जाणावी.

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जर वृक्षारोपण करून सुगंधाने युक्त यज्ञाच्या धुराने वायू शुद्ध केले तर ते सर्वांना सुखी करतात. ॥ १ ॥

सायण-टीका

या एता गावः सन्ति ता आग्मन् इहागच्छन्तु । उत अपिच भद्रं कल्याणं अक्रन् कुर्वन्तु । अस्मदीये गोष्ठे सीदन्तु तिष्ठन्तु । अस्मे अस्मान् रणयन्तु रमयन्तु । इह अस्मद्गृहे प्रजावतीः बहुवत्सोपेताः पुरुरूपाः श्वेतकृष्णादिरूपेण बहुरूपाः स्युः भवेयुः । उषसः उषःकालात् पूर्वीः पूर्वासु रात्रिष्विन्द्राय इन्द्रार्थं सान्नाय्यमाशिरं च दुहानास्तिष्ठन्तु ॥

०२ इन्द्रो यज्वने ...{Loading}...

इन्द्रो॒ यज्व॑ने +++(हविः)+++ पृण॒ते च॑ शिक्ष॒त्य्,
उपेद् द॑दाति॒, न स्वं मु॑षायति
भूयो॑भूयो र॒यिम् इद् अ॑स्य व॒र्धय॒न्न्
अभि॑न्ने खि॒ल्ये +++(स्वर्गे)+++ नि द॑धाति देव॒युम्+++(=देवकामम्)+++ ॥

002 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रो गावो वा
  • ऋषिः - भरद्वाजो बार्हस्पत्यः
  • छन्दः - जगती
Thomson & Solcum

इ꣡न्द्रो य꣡ज्वने पृणते꣡ च शिक्षति
उ꣡पे꣡द् ददाति न꣡ सुव꣡म् मुषायति
भू꣡यो-भूयो रयि꣡म् इ꣡द् अस्य वर्ध꣡यन्न्
अ꣡भिन्ने खिल्ये꣡ नि꣡ दधाति देवयु꣡म्

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular
popular
popular
popular

Morph

ca ← ca (invariable)
{}

índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}

pr̥ṇaté ← √pr̥̄- 1 (root)
{case:DAT, gender:M, number:SG, tense:PRS, voice:ACT}

śikṣati ← √śak- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT, mood:DES}

yájvane ← yájvan- (nominal stem)
{case:DAT, gender:M, number:SG}

dadāti ← √dā- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}

ít ← ít (invariable)
{}

muṣāyati ← √muṣⁱ- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}

ná ← ná (invariable)
{}

svám ← svá- (pronoun)
{case:ACC, gender:N, number:SG}

úpa ← úpa (invariable)
{}

asya ← ayám (pronoun)
{case:GEN, gender:M, number:SG}

bhū́yo-bhūyaḥ ← bhū́yaṁs- (nominal stem)
{case:NOM, gender:N, number:SG}

ít ← ít (invariable)
{}

rayím ← rayí- ~ rāy- (nominal stem)
{case:ACC, gender:M, number:SG}

vardháyan ← √vr̥dh- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}

ábhinne ← ábhinna- (nominal stem)
{case:LOC, gender:M, number:SG}

dadhāti ← √dhā- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}

devayúm ← devayú- (nominal stem)
{case:ACC, gender:M, number:SG}

khilyé ← khilyá- (nominal stem)
{case:LOC, gender:M, number:SG}

ní ← ní (invariable)
{}

पद-पाठः

इन्द्रः॑ । यज्व॑ने । पृ॒ण॒ते । च॒ । शि॒क्ष॒ति॒ । उप॑ । इत् । द॒दा॒ति॒ । न । स्वम् । मु॒षा॒य॒ति॒ ।
भूयः॑ऽभूयः । र॒यिम् । इत् । अ॒स्य॒ । व॒र्धय॑न् । अभि॑न्ने । खि॒ल्ये । नि । द॒धा॒ति॒ । दे॒व॒ऽयुम् ॥

Hellwig Grammar
  • indroindraḥindra
  • [noun], nominative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • yajvaneyajvan
  • [noun], dative, singular, masculine

  • pṛṇatepṛṇ
  • [verb noun], dative, singular
  • “satisfy.”

  • ca
  • [adverb]
  • “and; besides; then; now; even.”

  • śikṣatyśikṣatiśikṣ
  • [verb], singular, Present indikative
  • “help; give.”

  • upedupa
  • [adverb]
  • “towards; on; next.”

  • upedid
  • [adverb]
  • “indeed; assuredly; entirely.”

  • dadāti
  • [verb], singular, Present indikative
  • “give; add; perform; put; administer; fill into; give; ignite; put on; offer; use; fuel; pour; grant; feed; teach; construct; insert; drip; wrap; pay; hand over; lend; inflict; concentrate; sacrifice; splint; poultice; create.”

  • na
  • [adverb]
  • “not; like; no; na [word].”

  • svamsva
  • [noun], accusative, singular, neuter
  • “property; wealth.”

  • muṣāyatimuṣāy√muṣ
  • [verb], singular, Present indikative
  • “steal; rob.”

  • bhūyobhūyas
  • [adverb]
  • “again; further; further; repeatedly.”

  • bhūyobhūyas
  • [adverb]
  • “again; further; further; repeatedly.”

  • rayimrayi
  • [noun], accusative, singular, feminine
  • “wealth; property.”

  • id
  • [adverb]
  • “indeed; assuredly; entirely.”

  • asyaidam
  • [noun], genitive, singular, masculine
  • “this; he,she,it (pers. pron.); here.”

  • vardhayannvardhayanvardhay√vṛdh
  • [verb noun], nominative, singular
  • “increase; strengthen; promote; rear; add; greet; laud.”

  • abhinneabhinna
  • [noun], locative, singular, masculine
  • “uncut; unfestering; identical; unbroken.”

  • khilyekhilya
  • [noun], locative, singular, masculine
  • “barren.”

  • ni
  • [adverb]
  • “back; down.”

  • dadhātidhā
  • [verb], singular, Present indikative
  • “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”

  • devayumdevayu
  • [noun], accusative, singular, masculine
  • “devout; devoted.”

सायण-भाष्यम्

इन्द्रो यज्वने यजनशीलाय पृणते स्तुतिभिः प्रीणयित्रे च स्तोत्रे शिक्षति अपेक्षितं धनं ददाति । न केवलं सकृदेव दानम् अपि तु सर्वदैवेत्याह उपेद्ददाति उपेत्य सर्वदा ददात्येव । यज्वनः स्तोतुश्च स्वं स्वभूतं धनं मुषायति कदाचिदपि नापहरति । अपि च अस्य उभयविधस्य रयिं धनमात्मना दत्तं भूयोभूयः पुनः पुनः वर्धयन् इत् वृद्धिं प्रापयन्नेव देवयुं देवमिन्द्रमात्मन इच्छन्तं तं जनम् अभिन्ने शत्रुभिरभेद्ये खिल्ये। खिलमप्रतिहतं स्थानम् । तदेव खिल्यम् । स्वार्थिको यत् । अन्यैर्गन्तुमशक्ये स्थले नि दधाति निक्षिपति । निवासयतीत्यर्थः ॥

Wilson
English translation:

Indra grants the desires of the man who offers to him sacrifice and praise; he ever bestows upon him wealth, and deprives him not of that which is his own; again and again increasing his riches, he plural ces the devout man in an inaccessible fortress.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Abhinna khilye: śatrubhirabhetavye, not to be breached by enemies;

Khilye = khila, normally wasteland, but here it means apratihatasthānam, an unassailed or unassailable plural ce, one which is unapproachable by others, gantumaśakye sthale

Jamison Brereton

Indra does his best for the man who sacrifices and delivers in full. He gives more; he does not steal what belongs to him.
Making wealth increase more and more just for him, he establishes the man devoted to the gods in undivided virgin land.

Jamison Brereton Notes

What precise kind of land ábhinne khilyé refers to is unclear; see disc. by Oldenberg and Geldner n. 2d. The general opinion is that ábhinne (‘uncut, unsplit’) describes land that hasn’t been broken into parcels, but I wonder if it instead means ‘unploughed’ – that is, unsplit by a plough.

Griffith

Indra aids him who offers sacrifice and gifts: he takes not what is his, and gives him more thereto.
Increasing ever more and ever more his wealth, he makes the pious dwell within unbroken bounds.

Geldner

Indra will dem, der opfert und schenkt, nützlich sein; er gibt ihm noch dazu, aber raubt nicht seine Habe. Immer mehr seinen Reichtum vergrößernd setzt er den Gottergebenen in ein ungeteiltes Brachland.

Grassmann

Indra schenkt Gut dem opfernden und spendenden; er theilt ihm mit und entzieht ihm nicht das Seine; indem er stets aufs neue seinen Besitz mehrt, gibt er dem Frommen ungetrenntes Weideland.

Elizarenkova

Индра хочет стараться для жертвующего и дарящего.
Он ведь еще дает впридачу, своего не похищает.
Все больше и больше наращивая его богатство,
Он устраивает почитателя богов на неурезанном чистом поле.

अधिमन्त्रम् (VC)
  • गाव इन्द्रो वा
  • भरद्वाजो बार्हस्पत्यः
  • स्वराट्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर राजा क्या करे, इस विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्यो ! जो (इन्द्रः) राजा (अस्य) इस संसार के मध्य में (रयिम्) विद्यारूप धन को (इत्) (वर्धयन्) बढ़ाता हुआ (अभिन्ने) इकट्ठे हुए व्यवहार में और (खिल्ये) टुकड़ों में हुए के बीच (च) भी (देवयुम्) विद्वानों की कामना करते हुए विद्वान् को (भूयोभूयः) वारंवार (नि, दधाति) निरन्तर धारण करता है और (स्वम्) अपने ज्ञान को (न) नहीं (मुषायति) चुराता है और (यज्वने) यज्ञ के करनेवाले के लिये (उप, शिक्षति) विद्या देता है और (पृणते) सुखयुक्त करता है (च) और (ददाति) देता है, वह (इत्) ही सबको बढ़ा सकता है ॥२॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - वे ही विद्वान् यथार्थवक्ता हैं, जो निष्कपटता से वार-वार प्रतिदिन विद्याकोश को योग्य के लिये देते हैं ॥२॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे मनुष्या ! य इन्द्रोऽस्य संसारस्य मध्ये रयिमिद् वर्धयन्नभिन्ने खिल्ये च देवयुं भूयोभूयो नि दधाति स्वं न मुषायति यज्वन उपशिक्षति पृणते च ददाति स इदेव सर्वान् वर्धयितुं शक्नोति ॥२॥

दयानन्द-सरस्वती (हि) - विषयः

पुना राजा किं कुर्यादित्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (इन्द्रः) राजा (यज्वने) यज्ञस्य कर्त्रे (पृणते) सुखयते (च) (शिक्षति) विद्यां ददाति। अत्र व्यत्ययेन परस्मैपदम् (उप) (इत्) (ददाति) (न) निषेधे (स्वम्) स्वकीयं बोधम् (मुषायति) चोरयति (भूयोभूयः) (रयिम्) विद्याधनम् (इत्) एव (अस्य) संसारस्य मध्ये (वर्धयन्) (अभिन्ने) एकीभूते व्यवहारे (खिल्ये) खण्डेषु भवे (नि) (दधाति) (देवयुम्) देवान् विदुषः कामयमानं विद्वांसम् ॥२॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - त एव विद्वांस आप्ताः सन्ति ये निष्कपटत्वेन पुनः पुनः प्रतिदिनं विद्यानिधिं योग्याय ददति ॥२॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जे निष्कपटीपणाने वारंवार व दररोज योग्य लोकांना विद्या निधी देतात तेच विद्वान असतात. ॥ २ ॥

सायण-टीका

28अथ द्वितीयामाह - योऽयं यज्वा यागानुष्ठायी, यश्च पृणन् यागकाले हविः पूरयन् वर्तते, अथवा गां ददाति
तयोर् उभयोर् अर्थे इन्द्रः शिक्षति फलं ददाति ।
उपेत् पुनर् अपि ददाति
स्वं आत्मानं न मुषायति न मुष्णाति ।
यजमानं प्रति भूयो भूयो ददानोऽपि कदाचिदपि न तिरोभवतीत्यर्थः ।
अस्य यजमानस्य भूयो भूयः पौनःपुन्येन रयिमित् धनमेव वर्धयन् देवयुं देवानात्मन इच्छन्तं यजमानं अभिन्ने स्वनिवासस्थाने भेदरहिते खिल्ये खिलीभूते यागरहितैरगम्ये निदधाति स्थापयति । स्यकीयलोक एव तं गमयतीत्यर्थः ॥

मूलम्

न ता न॑शन्ति॒
न ता अर्वा᳚ ॥ 69 ॥

सायण-टीका

29अथ तृतीयाचतुर्थ्योः प्रतीके दर्शयति - ‘न ता नशन्ति न दभाति तस्करः’ इति तृतीया ।

‘न ता अर्वा रेणुककाटोः’ इति चतुर्थी । एतच्चोभयम् ‘उत नः प्रिया’ इत्यत्र व्याख्यातम् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

ता +++(गाः)+++ न॑शन्ति॒+++(←नश् )+++, न द॑भाति॒ तस्क॑रः॒।
नैना॑ अमि॒त्रो व्यथि॒र्+++(←व्यथ्)+++ आद॑धर्षति
दे॒वाँश् च॒ याभि॒र् यज॑ते॒ ददा॑ति च॒
ज्योग् इत् ताभिः॑ +++(उभय-लोकयोः)+++ सचते॒+++(←समवाये)+++ गोप॑तिः स॒ह ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रः ।
नैना॑ अमि॒त्रो व्यथि॒राद॑धर्षति ।
दे॒वाꣳश्च॒ याभि॒र्यज॑ते॒ ददा॑ति च ।
ज्योगित्ताभि॑स्सचते॒ गोप॑तिस्स॒ह ।

सायण-टीका

25अथ पञ्चविंशीमाह - याभिर् गोभिर् देवान् उद्दिश्य यजते च यागमपि करोति,
ददाति च गवां दानमपि करोति,
ताः गावो न नशन्ति नैव नाशं प्राप्नुवन्ति ।
तस्करश् चोरोऽपि ता गा न दभाति न हिनस्ति ।
व्यथिर् व्यथाहेतुः अमित्रः शत्रुरप्येना गा नादधर्षति नैव धृष्टो भवति
ताडयितुं प्रगल्भो न भवति ।
ताभिर् गोभिस्सह गोपतिर्गवां स्वामी ज्योगित् चिरमेव सचते स्वर्गे समवेतो भवति ॥

०४ न ता ...{Loading}...

ता +++(गाः)+++ अर्वा॑+++(=अश्वः)+++ रे॒णु-क॑काटो+++(=उत्थापकः)+++ अश्नुते॒ +++(स्वाभाविक-वेगात्)+++
सं॑स्कृत॒-त्रम् +++(यष्टि-मन्तम्)+++ उप॑ यन्ति॒ ता अ॒भि ।
उ॒रु॒गा॒यम् अभ॑यं॒ +++(स्थानं)+++ तस्य॒ ता अनु॒
गावो॒ मर्त॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ॥

004 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - गावः
  • ऋषिः - भरद्वाजो बार्हस्पत्यः
  • छन्दः - जगती
Thomson & Solcum

न꣡ ता꣡ अ꣡र्वा रेणु꣡ककाटो अश्नुते
न꣡ संस्कृतत्र꣡म् उ꣡प यन्ति ता꣡ अभि꣡
उरुगाय꣡म् अ꣡भयं त꣡स्य ता꣡ अ꣡नु
गा꣡वो म꣡र्तस्य वि꣡ चरन्ति य꣡ज्वनः

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular
popular
popular
popular

Morph

árvā ← árvan- (nominal stem)
{case:NOM, gender:M, number:SG}

aśnute ← √naś- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}

ná ← ná (invariable)
{}

reṇúkakāṭaḥ ← reṇúkakāṭa- (nominal stem)
{case:NOM, gender:M, number:SG}

tā́ḥ ← sá- ~ tá- (pronoun)
{case:ACC, gender:F, number:PL}

abhí ← abhí (invariable)
{}

ná ← ná (invariable)
{}

saṁskr̥tatrám ← saṁskr̥tatrá- (nominal stem)
{case:NOM, gender:N, number:SG}

tā́ḥ ← sá- ~ tá- (pronoun)
{case:NOM, gender:F, number:PL}

úpa ← úpa (invariable)
{}

yanti ← √i- 1 (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

ábhayam ← ábhaya- (nominal stem)
{case:NOM, gender:N, number:SG}

ánu ← ánu (invariable)
{}

tā́ḥ ← sá- ~ tá- (pronoun)
{case:NOM, gender:F, number:PL}

tásya ← sá- ~ tá- (pronoun)
{case:GEN, gender:M, number:SG}

urugāyám ← urugāyá- (nominal stem)
{case:NOM, gender:N, number:SG}

caranti ← √carⁱ- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

gā́vaḥ ← gáv- ~ gó- (nominal stem)
{case:NOM, gender:F, number:PL}

mártasya ← márta- (nominal stem)
{case:GEN, gender:M, number:SG}

ví ← ví (invariable)
{}

yájvanaḥ ← yájvan- (nominal stem)
{case:GEN, gender:M, number:SG}

पद-पाठः

न । ताः । अर्वा॑ । रे॒णुऽक॑काटः । अ॒श्नु॒ते॒ । न । सं॒स्कृ॒त॒ऽत्रम् । उप॑ । य॒न्ति॒ । ताः । अ॒भि ।
उ॒रु॒ऽगा॒यम् । अभ॑यम् । तस्य॑ । ताः । अनु॑ । गावः॑ । मर्त॑स्य । वि । च॒र॒न्ति॒ । यज्व॑नः ॥

Hellwig Grammar
  • na
  • [adverb]
  • “not; like; no; na [word].”

  • tāḥtad
  • [noun], accusative, plural, feminine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • arvāarvan
  • [noun], nominative, singular, masculine
  • “horse; arvan [word]; racehorse.”

  • reṇukakāṭoreṇu
  • [noun], masculine
  • “dust; pollen; powder.”

  • reṇukakāṭokakāṭaḥkakāṭa
  • [noun], nominative, singular, masculine

  • aśnute
  • [verb], singular, Present indikative
  • “get; reach; enter (a state).”

  • na
  • [adverb]
  • “not; like; no; na [word].”

  • saṃskṛtatramsaṃskṛtatra
  • [noun], accusative, singular, neuter
  • “abattoir.”

  • upa
  • [adverb]
  • “towards; on; next.”

  • yantii
  • [verb], plural, Present indikative
  • “go; travel; enter (a state); return; walk; continue; reach; ask.”

  • tāḥtad
  • [noun], nominative, plural, feminine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • abhi
  • [adverb]
  • “towards; on.”

  • urugāyamurugāya
  • [noun], accusative, singular, neuter

  • abhayaṃabhayamabhaya
  • [noun], accusative, singular, neuter
  • “safe.”

  • tasyatad
  • [noun], genitive, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • tāḥtad
  • [noun], nominative, plural, feminine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • anu
  • [adverb]
  • “subsequently; behind; along; towards; because.”

  • gāvogāvaḥgo
  • [noun], nominative, plural, feminine
  • “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”

  • martasyamarta
  • [noun], genitive, singular, masculine
  • “man.”

  • vi
  • [adverb]
  • “apart; away; away.”

  • caranticar
  • [verb], plural, Present indikative
  • “car; wander; perform; travel; bore; produce; make; dwell; dig; act; observe; enter (a state); observe; cause; crop; behave; practice; heed; process; administer.”

  • yajvanaḥyajvan
  • [noun], genitive, singular, masculine

सायण-भाष्यम्

रेणुककाटः रेणुकस्य रेणोः पार्थिवस्य रजस उद्भेदकः। कटिर्भेदनकर्मा । अर्वा युद्धार्थमागतोऽश्वः ताः गाः अश्नुते न प्राप्नुयात् । तथा ताः गावः संस्कृतत्रं विशसनादिसंस्कारं अभि उप यन्ति नाभिगच्छन्तु । अपि च ताः गावः यज्वनः यागशीलस्य तस्य मर्तस्य मनुष्यस्य उरुगायं विस्तीर्णगमनम् अभयं भयवर्जितं प्रदेशम् अनु उद्दिश्य वि चरन्ति विशेषेण गच्छन्तु ॥


26अत षड्विंशीमाह - रेणुककाटः रेणोर्भूधूलेः ककाट उत्थापकः तीव्रगतियुक्त इत्यर्थः । अर्वा तादृशोऽश्वः ताः गा नाश्नुते न व्याप्नोति, अश्वादपि शीघ्रगतथ इत्यर्थः ।
अत एव ता अभि एतादृशीर्गा अभिलक्ष्य
संस्कृतत्रं संस्कारेण युक्तं रक्षार्थं दण्डं नोपयन्ति
गोपाला हस्ते दण्डं न स्वीकुर्वन्ति ।
शक्त्य्-आधिक्येनाश्वाद् अपि शीघ्रं गच्छन्तीनां गवां
ताडनार्थो दण्डो नापेक्षितः ।
यज्वनो यागाशीलस्य तस्य मर्त्यस्य मनुष्यस्य
ता गाव उरुगायं विस्तीर्णगतियोग्यं भयरहितं स्थानं प्राप्य विचरन्ति विस्रम्भेण चरन्ति ।

Wilson
English translation:

“Let not the dust-spurning (war) horse reach them nor let them fall in the way of sacrificial consecration let the cattle of the man who offers sacrifice wander about at large and without fear.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Not let them fall: na saṃskṛtatram abhyupayanti = viśasanādisaṃskādisaṃskāram nābhyupagacchantu, let them not go right to the consecration of immolation; as metonymy, perhaps the cows means their produce, milk and butter, which are constantly offered

Jamison Brereton

No dusty-necked steed gets to them (in a cattle raid), nor do they go to the place for dressing [=slaughterhouse].
The cows of the mortal who sacrifices wander far across wide-ranging (space) free of fear.

Jamison Brereton Notes

On reṇú-kakāṭa- see EWA s.v. kakā́ṭikā-, kṛ́kāṭa-. Some part of the back of the head/neck is meant. What exact threat the dusty-necked steed poses to the cows isn’t exactly clear. Sāyaṇa. explains árvā as yuddhārtham āgato ‘śvaḥ. I would limit the “intent to fight” more narrowly to a cattle raid, but there is no further evidence to bring to bear. See immed. below.

saṃskṛtatrám is also somewhat problematic. It is generally referred to the root √kṛt ‘cut’ (see AiG II.2.170 and, most recently, EWA p. 316 s.v. KART1 ), but this affiliation is disputed by Whitney (Roots, p. 23) and, most vigorously, by Oldenberg, who assigns it to √kṛ for both formal and semantic reasons. The standard rendering is ‘Schlachtbank’ (slaughter or, Whitney [AV, despite Rts], slaughterhouse). Against this interpr., Oldenberg makes the reasonable point that in this pre-ahiṃsā era there’s no reason why a cow-owner wouldn’t have his cows slaughtered when he wanted to.

But Oldenberg’s own solution is excessively convoluted and requires that the final -trabelong to √trā ‘protect’, which seems dubious. (On gotrá- and other possible forms of the thematized root noun -trā́- in compounds, see Scarlatta [194-95].) To meet Oldenberg’s objections, we can interpr. the clause in the context of the preceding clause and of the whole vs. The 2nd half of the vs. expresses a wish for the safety of cows that roam widely, presumably not always under the control and in the sight of a herdsman.

The first hemistich mentions several misadventures that could befall these roving cattle. Pāda a refers, if I’m right, to a cattle raid conducted by horsemen – what in the Oldenberg West (or at least the Oldenberg West of the imagination) would be called rustlers. It may be that the “dusty neck” of the horse in question indirectly indicates that the horse is not a well-cared-for beast of the Ārya elite, or else that the raid requires hard riding in rough country. The second pāda may indicate that the cattle rustled were taken for meat or, under a different scenario, that the cows wandered into territory controled by tribals, non-Ārya, or even non-elite Ārya (all without access to horses) who would ambush, kill, and eat them. Both pādas would imply that the cattle are far from the safety of their home and enclosure.

My “place for dressing” reflects the possibility (see above) that saṃskṛtabelongs to √kṛ not √kṛt, and is a euphemistic expression for slaughter. However, if it does belong to √kṛt “… for slaughter” would be just fine.

The word order in pāda b is somewhat aberrant. The fem. pl. subj. tā́(ḥ) occurs right after the verb, followed by the preverb abhí, which ends the pāda: x x x x x, úpa yanti tā́abhí. We would ordinarily expect the pronoun tā́(ḥ) to occur early in the clause (cf. pāda a #ná tā́(ḥ) [=3a]) and the preverb to precede the rest of the verbal complex. The word order disturbance may have been caused by the need to fit the bulky 4-syllable sáṃskṛtatram into the pāda, since it won’t fit the Jagatī cadence.

Griffith

The charger with his dusty brow o’ertakes them not, and never to the shambles do they take their way.
These Cows, the cattle of the pious worshipper, roam over widespread pasture where no danger is.

Geldner

Nicht holt sie das Streitroß mit staubbedecktem Nacken ein, nicht kommen sie zur Schlachtbank. Die Kühe des opfernden Sterblichen weiden auf gefahrloser weiter Trift.

Grassmann

Nicht holt ein Kriegsross mit bestäubtem Kopf sie ein, noch werden je sie zu der Schlachtbank hingeführt, Auf unbeengten, sichern Wegen wandern hin die Kühe dieses Sterblichen, der Opfer bringt.

Elizarenkova

Их не настигнет скакун с пыльной холкой.
Они не пойдут на бойню.
По просторному безопасному (пастбищу)
Разбредутся они – коровы этого смертного жертвователя.

अधिमन्त्रम् (VC)
  • गावः
  • भरद्वाजो बार्हस्पत्यः
  • जगती
  • निषादः
दयानन्द-सरस्वती (हि) - विषयः

वह विद्या किस को प्राप्त होती और किस को नहीं प्राप्त होती है, इस विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्यो ! (ताः) उन विद्याओं को (रेणुककाटः) रेणुकाओं के कूप के समान अन्धकार हृदयवाला (अर्वा) घोड़े के समान बुद्धिहीन विषयासक्त जन (न) नहीं (अश्नुते) प्राप्त होता है और मूढ़जन (संस्कृत्रम्) संस्कारयुक्त की रक्षा करनेवाले को प्राप्त होकर (ताः) उनके (न) नहीं (अभि) सन्मुख (उप, यन्ति) समीप प्राप्त होते हैं, किन्तु वे (उरुगायम्) बहुतों से प्रशंसनीय (अभयम्) निर्भय जन के सम्मुख समीप प्राप्त होती हैं और (ताः) वे विद्यायें (गावः) किरणों के समान (तस्य) उस (यज्वनः) विद्वानों के सेवक और प्राप्त होते हुए (मर्त्तस्य) विचारशील मनुष्य के (अनु, वि, चरन्ति) पश्चात् चलती हैं तथा विशेष करके प्राप्त होती हैं ॥४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे मनुष्यो ! जो अशुद्ध व्यवहार और विहार करनेवाले, लम्पट, चुगुल और कुसङ्गी हैं, उनको विद्या कभी नहीं प्राप्त होती है और जो पवित्र आहार और विहार करनेवाले, जितेन्द्रिय, यथार्थवक्ता, सत्सङ्गी, पुरुषार्थी हैं, उनको विद्या प्राप्त होती है, ऐसा जानिये ॥४॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे मनुष्यास्ता रेणुककाटोऽर्वा नाश्नुते मूढाः संस्कृतत्रं प्राप्य ता नाऽभ्युप यन्ति किन्तु ता उरुगायमभयं जनमभ्युपयन्ति ता गाव इव तस्य यज्वनो मर्त्तस्यानु वि चरन्ति विशेषेण प्राप्नुवन्ति ॥४॥

दयानन्द-सरस्वती (हि) - विषयः

सा विद्या कं प्राप्नोति कं न प्राप्नोतीत्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (न) निषेधे (ताः) (अर्वा) अश्व इव बुद्धिहीनो विषयासक्तः (रेणुककाटः) रेणुकाकूप इवान्धकारहृदयः (अश्नुते) प्राप्नोति (न) (संकृतत्रम्) यः संस्कृतं त्रायते रक्षति तम् (उप) (यन्ति) प्राप्नुवन्ति (ताः) (अभि) आभिमुख्ये (उरुगायम्) बहुभिः प्रशंसनीयम् (अभयम्) अविद्यमानं भयं यस्य यस्माद्वा (तस्य) (ताः) (अनु) (गावः) किरणा इव (मर्त्तस्य) मननशीलस्य नरस्य (वि) (चरन्ति) (यज्वनः) विदुषां सेवकस्य सङ्गच्छमानस्य ॥४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे मनुष्या ! येऽशुद्धाहाराविहारा लम्पटाः पिशुनाः कुसङ्गिनः सन्ति तान् विद्या कदाचिदपि नाप्नोति ये च पवित्राहारविहारा जितेन्द्रिया यथार्थवक्तारः सत्सङ्गिनः पुरुषार्थिनः सन्ति तान् विद्याऽभिगच्छतीति विजानीत ॥४॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - हे माणसांनो ! जे अयोग्य आहार-विहार करणारे, लंपट, निंदक, कुसंग करणारे असतात त्यांना कधी विद्या प्राप्त होत नाही व जे योग्य आहार-विहार करणारे, जितेंद्रिय, विद्वान, सत्संग करणारे असतात त्यांना विद्या प्राप्त होते हे जाणा. ॥ ४ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

गावो॒ भगो॒, गाव॒ इन्द्रो॑ मे अच्छात् ।
गाव॒स् सोम॑स्य प्रथ॒मस्य॑ भ॒ख्षः ।
इ॒मा या गाव॒स्, स ज॑नास॒ इन्द्रः॑ ।
इ॒च्छामीद् +हृ॒दा मन॑सा चि॒दिन्द्र᳚म् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

गावो॒ भगो॒ गाव॒ इन्द्रो॑ मे अच्छात् ।
गाव॒स्सोम॑स्य प्रथ॒मस्य॑ भ॒ख्षः ।
इ॒मा या गाव॒स्सज॑नास॒ इन्द्रः॑ ।
इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिन्द्र᳚म् ।

सायण-टीका

30अथ पञ्चमीमाह - या गावस् ता भगः सौभाग्यम् ।
सतीषु हि गोषु क्षीरादि-संपत्ति-लक्षण-सौभाग्यं भवति ।
अच्छात् अच्छा निर्मला गाव एव मे मम इन्द्रः स्वामी, यथा स्वामी पालयति तथा निर्मला गावो मां पालयन्तीत्यर्थः । तथा गाव एव प्रथमस्य मुख्यस्य सोमस्याभिषुतस्य भक्षो भजनीयः । सोमो हि दव्यादिश्रपणार्थं गोभजनं करोति । या इमा गावः सन्ति, हे जनास मनुष्याः ता गाव एव स इन्द्रः । इन्द्रो हि गाः पालयति । तस्मादभेदोपचारः । हृदा हृत्कमलनिष्ठेन मनसा चिन्मनसैव गोरक्षार्थमिन्द्रमिच्छामि ॥

सायण-टीका

31अथ षष्ठीमाह - हे गावः यूयं कृशं चित् कृशमपि पुरुषं वत्सं वा मेदयथा मेदस्विनं पुष्टं कुरुत । अश्लीलं चित् अश्लीलं कुरूपमपि पुरुषं सुप्रतीकं कृणुथ घृतादिना पोषयित्वा शोभनावयवं कुरुत । भद्रवाचः कल्याणवाचो गावो गृहं भद्रं कुणुथ हम्भारवयुक्ताभिर्गोभिर्वत्सैश्च संपूर्णं गृहं रमणीयं भासते । हे गावः वः युष्मदीयं वयः अन्नं क्षीरघृतादिकं सभासु यज्ञशालासु बृहदुच्यते महत्त्वेन प्रस्तूयते ॥

०६ यूयं गावो ...{Loading}...

यू॒यं गा॑वो! मेदयथा कृ॒शं चि॑द् +++(स्वामिनम्)+++,
अ-श्री॒रं+++(=श्लीलं)+++ चि॑त् कृणुथा सु॒-प्रती॑कम् +++(अङ्ग-पुष्ट्या)+++।
भ॒द्रं गृ॒हं कृ॑णुथ भद्र-वाचो
बृ॒हद् वो॒ वय॑+++(=अन्नं)+++ उच्यते स॒भासु॑ ॥

006 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - गावः
  • ऋषिः - भरद्वाजो बार्हस्पत्यः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

यूयं꣡ गावो मेदयथा कृशं꣡ चिद्
अश्रीरं꣡ चित् कृणुथा सुप्र꣡तीकम्
भद्रं꣡ गृहं꣡ कृणुथ भद्रवाचो
बृह꣡द् वो व꣡य उच्यते सभा꣡सु

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular
popular
popular
popular

Morph

cit ← cit (invariable)
{}

gāvaḥ ← gáv- ~ gó- (nominal stem)
{case:NOM, gender:F, number:PL}

kr̥śám ← kr̥śá- (nominal stem)
{case:NOM, gender:M, number:SG}

medayatha ← √med- (root)
{number:PL, person:2, mood:IND, tense:PRS, voice:ACT}

yūyám ← tvám (pronoun)
{case:NOM, number:PL}

aśrīrám ← aśrīrá- (nominal stem)
{case:NOM, gender:M, number:SG}

cit ← cit (invariable)
{}

kr̥ṇutha ← √kr̥- (root)
{number:PL, person:2, mood:IND, tense:PRS, voice:ACT}

suprátīkam ← suprátīka- (nominal stem)
{case:ACC, gender:M, number:SG}

bhadrám ← bhadrá- (nominal stem)
{case:ACC, gender:M, number:SG}

bhadravācaḥ ← bhadravāc- (nominal stem)
{case:VOC, gender:F, number:PL}

gr̥hám ← gr̥há- (nominal stem)
{case:ACC, gender:M, number:SG}

kr̥ṇutha ← √kr̥- (root)
{number:PL, person:2, mood:IND, tense:PRS, voice:ACT}

br̥hát ← br̥hánt- (nominal stem)
{case:NOM, gender:N, number:SG}

sabhā́su ← sabhā́- (nominal stem)
{case:LOC, gender:F, number:PL}

ucyate ← √vac- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:PASS}

vaḥ ← tvám (pronoun)
{case:ACC, number:PL}

váyaḥ ← váyas- 2 (nominal stem)
{case:NOM, gender:N, number:SG}

पद-पाठः

यू॒यम् । गा॒वः॒ । मे॒द॒य॒थ॒ । कृ॒शम् । चि॒त् । अ॒श्री॒रम् । चि॒त् । कृ॒णु॒थ॒ । सु॒ऽप्रती॑कम् ।
भ॒द्रम् । गृ॒हम् । कृ॒णु॒थ॒ । भ॒द्र॒ऽवा॒चः॒ । बृ॒हत् । वः॒ । वयः॑ । उ॒च्य॒ते॒ । स॒भासु॑ ॥

Hellwig Grammar
  • yūyaṃyūyamtvad
  • [noun], nominative, plural
  • “you.”

  • gāvogāvaḥgo
  • [noun], nominative, plural, masculine
  • “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”

  • medayathāmedayathameday√med
  • [verb], plural, Present indikative

  • kṛśaṃkṛśamkṛśa
  • [noun], accusative, singular, masculine
  • “thin; low; bony; kṛśa [word]; insignificant; forceless.”

  • cidcit
  • [adverb]
  • “even; indeed.”

  • aśrīraṃaśrīramaśrīra
  • [noun], accusative, singular, masculine
  • “ugly; unpleasant.”

  • cit
  • [adverb]
  • “even; indeed.”

  • kṛṇuthākṛṇuthakṛ
  • [verb], plural, Present indikative
  • “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”

  • supratīkamsupratīka
  • [noun], accusative, singular, masculine
  • “fine-looking.”

  • bhadraṃbhadrambhadra
  • [noun], accusative, singular, neuter
  • “auspicious; lovely; good; happy; bhadra [word]; lucky; fine-looking; beautiful.”

  • gṛhaṃgṛhamgṛha
  • [noun], accusative, singular, neuter
  • “house; palace; temple; home; place; family; family; stable.”

  • kṛṇuthakṛ
  • [verb], plural, Present indikative
  • “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”

  • bhadravācobhadra
  • [noun]
  • “auspicious; lovely; good; happy; bhadra [word]; lucky; fine-looking; beautiful.”

  • bhadravācovācaḥvāc
  • [noun], vocative, plural, feminine
  • “speech; statement; voice; voice; speech; language; vāc [word]; word; literary composition; conversation; sound; Sarasvati; cry; assurance; spell.”

  • bṛhadbṛhat
  • [noun], nominative, singular, neuter
  • “large; great; loud; high; much(a); exalted; abundant; intensive; strong; huge.”

  • vovaḥtvad
  • [noun], genitive, plural
  • “you.”

  • vayavayaḥvayas
  • [noun], nominative, singular, neuter
  • “age; vigor; old age; strength; vayas [word]; aging; power; youth; food.”

  • ucyatevac
  • [verb], singular, Indikativ Pr¦s. Passiv
  • “say; describe; name; tell; address; enumerate; call; state; teach; explain; say; declare; speak; define; declare; order; address; recommend; answer; deem; recite; approve; proclaim; indicate; determine; mention; designate.”

  • sabhāsusabhā
  • [noun], locative, plural, feminine
  • “assembly hall; sabhā [word]; assembly; audience.”

सायण-भाष्यम्

हे गावः यूयं मेदयथ स्नेहयथ । आप्यायनं कुरुथेत्यर्थः । तथा कृशं चित् क्षीणमपि अश्रीरं चित अश्लीलमपि सुप्रतीकं शोभनाङ्गं कृणुथ कुरुथ । हे भद्रवाचः कल्याणध्वन्युपेता गावः अस्मदीयं गृहं भद्रं कल्याणं कृणुथ । गोभिरुपेतं कुरुथ । सभासु यागपरिषत्सु हे गावः युष्माकं बृहत् महत् वयः अन्नम् उच्यते । सर्वैर्दीयत इत्यर्थः ॥

Wilson
English translation:

“Do you, cows, give us nourisment; render the emaciated, the unlovely body the reverse; do you, whose lowing is auspicious, make my dwelling prosperous; great is the abundance that is attributed to you in religious assemblies.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Bṛhad vo vaya ucyate sabhāsu, great of you the food is said in assemblies; or, great is the food given to you in assemblies, it is given by all, sarvair dīyate ityarthaḥ

Jamison Brereton

You fatten even the thin man, o cows. You make even one without beauty to have a lovely face.
You make the house blessed, o you of blessed speech. Your vigor is
declared loftily in the assemblies.

Jamison Brereton Notes

This vs., like 5c, has an echo from the 2nd Maṇḍala: the final pāda bṛhád vo váya ucyate sabhā́su “Your vigor is declared loftily in the assemblies” strikingly resembles the Gṛtsamāda Triṣṭubh refrain br̥hád vadema vidáthe suvī́rāḥ “May we speak loftily at the ritual distribution, in possession of good heroes.” Both begin with adverbial bṛhát and contain a verb of speaking – a passive in our case – and a loc. of the place where the speech is spoken: vidáthe ‘at the ceremony of distribution’, sabhā́su ‘in assemblies’, with sabhā́- probably inhabiting a lower register, as might be appropriate for cows.

Kulikov (-ya-pres., 214) denies a passive value for ucyate here and tr. “Your energy sounds loudly in the assemblies” for reasons that don’t seem sufficient to me.

Griffith

O Cows, ye fatten e’en the worn and wasted, and make the unlovely beautiful tolook on.
Prosper my house, ye with auspicious voices. Your power is glorified in our assemblies.

Geldner

Ihr Kühe machet selbst den Mageren fett, selbst den Unschönen machet ihr schön von Aussehen. Ihr machet das gesegnet, ihr mit gesegneter Stimme. Eure hohe Lebensstärkung wird in den Versammlungen verkündet.

Grassmann

Ihr Kühe machet fett sogar den magern, den hässlichen auch macht ihr schön von Antlitz, Ihr macht beglückt das Haus, zum Glück ertönend, hoch wird gerühmt eur Trunk bei den Gelagen.

Elizarenkova

Вы, коровы, даже худого делаете толстым,
Даже некрасивого вы делаете прекрасно выглядящим.
Вы делаете дом благословенным, о вы с благословенным голосом!
О великой ваше подкрепляющей силе говорят в собраниях.

अधिमन्त्रम् (VC)
  • गावः
  • भरद्वाजो बार्हस्पत्यः
  • त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर मनुष्यों का क्या अवश्य कर्त्तव्य है, इस विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे विद्वानो ! (यूयम्) आप लोग जो (गावः) वाणियाँ हैं उनको (मेदयथा) मधुर करिये (चित्) और (अश्रीरम्) अमङ्गलस्वरूप और अधर्माचरण करनेवाले को (कृशम्) क्षीण (कृणुथा) करिये और (चित्) भी (सुप्रतीकम्) उत्तम प्रतीति करानेवाले द्वार आदि जिसमें उस (भद्रम्) कल्याण करने शुद्ध वायु जल और वृक्षवाले (गृहम्) गृह को (कृणुथ) करिये और (सभासु) आप्त विद्वानों से प्रकाशमान सभाओं में (भद्रवाचः) जो कल्याण करनेवाली सत्यभाषण से युक्त वाणियाँ उनको स्वीकार करिये और जो (वः) आप लोगों का (बृहत्) बड़ा (वयः) जीवन (उच्यते) कहा जाता है, उसको करिये ॥६॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जो मनुष्य कोमल, सत्य, धर्मयुक्त वाणी तथा सर्व ऋतुओं में सुख करनेवाले घर को, सभा को और अधिक अवस्था को करते हैं, वे संसार में कल्याण करनेवाले होते हैं ॥६॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे विद्वांसो ! यूयं या गावस्ता मेदयथा चिदश्रीरं कृशं कृणुथा चिदपि सुप्रतीकं भद्रं गृहं कृणुथ सभासु भद्रवाचो वरथ यद्वो बृहद्वय उच्यते तत्कृणुथ ॥६॥

दयानन्द-सरस्वती (हि) - विषयः

पुनर्मनुष्यैः किमवश्यं कर्त्तव्यमित्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (यूयम्) (गावः) वाचः (मेदयथा) स्नेहयथ स्निग्धा मधुराः कुरुत। अत्र संहितायामिति दीर्घः। (कृशम्) क्षीणम् (चित्) (अश्रीरम्) अश्लीलममङ्गलमधर्माचरणम् (चित्) अपि (कृणुथा) कुरुथ। अत्रापि संहितायामिति दीर्घः। (सुप्रतीकम्) शोभनानि प्रतीकानि प्रतीतिकराणि द्वारादीनि यस्मिंस्तम् (भद्रम्) भन्दनीयं कल्याणकरं शुद्धवायूदकवृक्षम् (गृहम्) (कृणुथ) (भद्रवाचः) या भद्राः कल्याणकर्यः सत्यभाषणान्विता वाचश्च ताः (बृहत्) महत् (वः) युष्माकम् (वयः) जीवनम् (उच्यते) (सभासु) आप्तैर्विद्वद्भिः प्रकाशमानासु ॥६॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे मनुष्याः कोमलां सत्यां धर्म्यां वाचं सर्वर्त्तुसुखकरं गृहं सभां दीर्घमायुश्च कुर्वन्ति ते जगति कल्याणकरा भवन्ति ॥६॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जी माणसे कोमल स्वभावाची, सत्यवादी, धार्मिक वाणी असलेली, सर्व ऋतूंमध्ये सुखकारक घरे व सभा निर्माण करून दीर्घायु होतात ती जगाचे कल्याण करणारी असतात. ॥ ६ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

प्र॒जाव॑तीः +++(गाः)+++, सू॒-यव॑सं +++(भक्षणेन)+++ रि॒शन्तीः॑
शु॒द्धा अ॒पः सु॑-प्रपा॒णे पिब॑न्तीः
मा वः॑ स्ते॒न ई॑शत॒ माघशं॑सः॒।
परि॑ वो हे॒ती रु॒द्रस्य॑ वृञ्ज्यात्

सर्वाष् टीकाः ...{Loading}...
मूलम्

प्र॒जाव॑तीस्सू॒यव॑सꣳ रि॒शन्तीः᳚ ।
शु॒द्धा अ॒पस्सु॑प्रपा॒णे पिब॑न्तीः ।
मा व॑स्स्ते॒न ई॑शत॒ माऽघशꣳ॑सः ।
परि॑ वो हे॒ती रु॒द्रस्य॑ वृञ्ज्यात् ।

सायण-टीका

32अथ सप्तमीमाह - एता गावः प्रजावतीः वत्सोपेताः सूयवसं शोभनं तृणादिकं रिशन्तीः भक्षयन्त्य इत्यर्थः । सुप्रपाणे सुष्ठु प्रकर्षेण पातुं शक्ये तटाकादौ शुद्धा अपः पिबन्तीः विमलं जलं पिबन्त्यो वर्तन्तामिति शेषः । हे गावः स्तेनः चोरो वो मेशत युष्मानपहर्तुमीश्वरो मा भूत् । अघशꣳसः अघं पापं शंसति मारय ताडयेत्यादिभिर्भर्त्सनं करोतीत्यघशंसः सोऽपि वो मेशत । तथा रुद्रस्य क्रूरस्य देवस्य हेतिरायुधं वः परिवृञ्ज्यात् युष्माकं परितो वर्जनं करोतु ॥

विश्वास-प्रस्तुतिः ...{Loading}...

उपे॒दम् उ॑प॒पर्च॑नम् +++(तृणादिकं)+++।
आ॒सु गोषूप॑-पृच्यताम्
उप॑-र्ष॒भस्य॒ रेत॑सि ।
उपे᳚न्द्र॒ तव॑ वी॒र्ये᳚ ॥ 70 ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

उपे॒दमु॑प॒पर्च॑नम् ।
आ॒सु गोषूप॑पृच्यताम् ।
उप॑र्ष॒भस्य॒ रेत॑सि ।
उपे᳚न्द्र॒ तव॑ वी॒र्ये᳚ ॥ 70 ॥

सायण-टीका

33अथाष्टमीमाह - इदं च वक्ष्यमाणं सर्वं उपपृच्यतां समीपे युज्यताम् ।
किं किमिति तदुच्यते - उपपर्चनं समीपे संपर्कयोग्य-तृणादिकं आसु गोषूपपृच्यतां समीपे युज्यताम् । ऋषभस्य रेतसि उपपृच्यतां गर्भ इति शेषः । हे इन्द्र तव वीर्ये त्वदीये रक्षणसामर्थ्ये उपपृच्यतां गाव इति शेषः ।

सायणोक्त-विनियोगः

अत्र विनियोगसंग्रहः-
अहमष्टाव् अन्य-शाखा-
कथितान्नार्थ-वेहति ।
देवीं वाचे वेहति स्याच्
छ्रद्धे श्रद्धार्थ-वेहति ॥
ब्रह्म ब्रह्मार्थ ऋषभ
आ गाव उपहोमकाः ॥ १ ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके अष्टमप्रपाठके अष्टमोऽनुवाकः ॥