२४

01 अथाप्यस्य प्रजातिम् अमृतम् ...{Loading}...

अथाप्यस्य प्रजातिम्
अमृतम् आम्नाय आह । प्रजामनु प्रजायसे तदु ते मर्त्यामृतमिति १

02 अथापि स एवायं ...{Loading}...

अथापि - स एवायं विरूढः पृथक् प्रत्यक्षेणोपलभ्यते दृश्यते चापि सारूप्यं देहत्वमेवान्यत् २

03 ते शिष्टेषु कर्मसु ...{Loading}...

ते शिष्टेषु कर्मसु वर्तमानाः पूर्वेषां सांपरायेण कीर्तिं स्वर्गं च वर्धयन्ति ३

04 एवमवरोऽवरः परेषाम् ...{Loading}...

एवमवरोऽवरः परेषाम् +++(=पूर्विकाणाम्)+++ ४

05 आ भूतसम्प्लवात् ते ...{Loading}...

आ भूतसंप्लवात् ते स्वर्गजितः ५

06 पुनः सर्गे बीजार्था ...{Loading}...

पुनः सर्गे बीजार्था भवन्तीति भविष्यत्पुराणे ६

07 अथापि प्रजापतेर्वचनम् ...{Loading}...

अथापि प्रजापतेर्वचनम् ७

08 त्रयीं विद्याम् ब्रह्मचर्यम् ...{Loading}...

त्रयीं विद्यां ब्रह्मचर्यं प्रजातिं श्रद्धां तपो यज्ञमनुप्रदानम् । य एतानि कुर्वते तैरित् सह +++(वयम् प्रजापतयः)+++ स्मो, रजो भूत्वा ध्वंसते ऽन्यत् प्रशंसन्न् इति ८

09 तत्र ये पापकृतस्त ...{Loading}...

तत्र ये पापकृतस्त एव ध्वंसन्ति यथा पर्णं वनस्पतेर्न परान्हिंसन्ति ९

10 नास्यास्मिंल् लोके कर्मभिः ...{Loading}...

नास्यास्मिंल् लोके कर्मभिः संबन्धो विद्यते तथा परस्मिन्कर्मफलैः १०

11 तदेतेन वेदितव्यम् ...{Loading}...

तदेतेन वेदितव्यम् ११

12 प्रजापतेरृषीणामिति सर्गोऽयम् ...{Loading}...

प्रजापतेरृषीणामिति सर्गोऽयम् १२

13 तत्र ये पुण्यकृतस्तेषाम् ...{Loading}...

तत्र ये पुण्यकृतस् तेषां प्रकृतयः परा ज्वलन्त्य +++(= तारारूपेण)+++ उपलभ्यन्ते १३

14 स्यात्तु कर्मावयवेन तपसा ...{Loading}...

स्यात् तु कर्मावयवेन तपसा वा कश्चित् सशरीरो ऽन्वन्तं लोकं जयति, सङ्कल्पसिद्धिश् च स्यान् - न तु तज् ज्यैष्ठ्यम् आश्रमाणाम् १४


    1. ‘They become the seed,’ i.e. ‘The Prajāpatis.’
     ↩︎
  1. ‘Other (duties), i.e. the order of ascetics and the like.’–Haradatta. ↩︎

  2. As the Ṛṣis have not lost heaven through the sins of their sons, the dogma according to which ancestors lose heaven through the sins of their sons, must be false. ↩︎

  3. तै० सं० ५.५ १. ↩︎

  4. Āpastamba’s own opinion is apparently against pure asceticism. ↩︎