१६ चौलम्

१६ ०३ जन्मनोऽधि तृतीये

१६ ०३ जन्मनोऽधि तृतीये ...{Loading}...

जन्मनोऽधि तृतीये वर्षे चौलं पुनर्वस्वोः ॥ १६.३ ॥

१६ ०४ ब्राह्मणानाम् भोजनम्

१६ ०४ ब्राह्मणानाम् भोजनम् ...{Loading}...

ब्राह्मणानां भोजनम् +++(इत्यादिकम्)+++ उपायनवत्॥
+++(ब्राह्मणान् भोजयित्वा
ऽशिषो वाचयित्वा
कुमारं भोजयित्वेत्य् एतावद् इह द्रष्टव्यम् ।)+++

१६ ०५ सीमन्तवद् अग्नेर्

१६ ०५ सीमन्तवद् अग्नेर् ...{Loading}...

सीमन्तवद् अग्नेर् उपसमाधानादि ॥

१६ ०६ अपरेणाग्निम् प्राञ्चमुपवेश्य

१६ ०६ अपरेणाग्निम् प्राञ्चमुपवेश्य ...{Loading}...

अपरेणाग्निं प्राञ्चम् उपवेश्य
त्रेण्या शलल्या+++(=शल्यक-सूचयः)+++, त्रिभिर् दर्भ-पुञ्जीलैः+++(=सविशाखा नाडीभिः)+++, शलालु+++(=अपक्वोदुम्बर)+++-ग्लप्सेन+++(=गुच्छेन)+++ +इति
तूष्णीं केशान् विनीय यथर्षि शिखा निदधाति।

१६ ०७ यथा वैषाम्

१६ ०७ यथा वैषाम् ...{Loading}...

यथा वैषां कुल-धर्मः स्यात् ॥

१६ ०८ अपाँ

१६ ०८ अपाँ ...{Loading}...

उपनयनवद् दिग्-वपनाद्य् अपां संसर्जनाद्य्-आ-केश-निधानात् समानम् ॥ १६.८ ॥

१६ ०९ क्षुरँ प्रक्षाल्य

१६ ०९ क्षुरँ प्रक्षाल्य ...{Loading}...

क्षुरं प्रक्षाल्य निदधाति ॥

१६ १० तेन त्र्यहम्

१६ १० तेन त्र्यहम् ...{Loading}...

तेन त्र्य्-अहं कर्म-निवृत्तिः ॥

१६ ११ वरन् ददाति

१६ ११ वरन् ददाति ...{Loading}...

वरं ददाति ॥

१६ १२ एवङ् गोदानम्

१६ १२ एवङ् गोदानम् ...{Loading}...

एवं +++(=चौलवत्)+++ गोदानम् अन्यस्मिन्न् अपि नक्षत्रे षोडशे वर्षे ॥

१६ १३ अग्निगोदानो वा

१६ १३ अग्निगोदानो वा ...{Loading}...

अग्नि-गोदानो +++(ब्रह्मचारी)+++ वा स्यात् ॥

१६ १४ संवत्सरङ् गोदानव्रत(२)मेक

१६ १४ संवत्सरङ् गोदानव्रत(२)मेक ...{Loading}...

संवत्सरं गोदानव्रतमे+++(मित्ये)+++क उपदिशन्ति ॥ १६.१४ ॥

१६ १५ एतावन्नाना सर्वान्

१६ १५ एतावन्नाना सर्वान् ...{Loading}...

एतावन् नाना+++(=भेदः)+++ - सर्वान् केशान् +++(शिखाम् अपीति केचित्)+++ वापयते +++(आचार्येण, वरदानञ् चाचार्यायैव ।)+++ ॥

१६ १६ उदकोपस्पर्शनमिति छन्दोगाः

१६ १६ उदकोपस्पर्शनमिति छन्दोगाः ...{Loading}...

+++(अहरहर्)+++ उदकोपस्पर्शनम् इति छन्दोगाः १६


  1. 16, 4. See above, IV, 10, 5. ↩︎

  2. See above, VI, 14. 2. ↩︎

  3. Comp. VI, 14, 3. ↩︎

  4. See IV, 10, 5-8. ↩︎

  5. I translate as if the words tena tryaham and karmanivṛttiḥ formed two Sūtras. ↩︎

  6. ‘Having performed the same rites as at the opening of the study of the Āgneya-kāṇḍa, he performs an Upasthāna to the deities as taught with regard to the Śukriyavrata.’ Haradatta. - ‘After the ceremonies down to the Ājyabhāgas have been performed, one chief oblation of Ājya is offered with the formula, “To Agni, the Ṛṣi of the Kāṇḍa, svāhā!”’ Sudarśanārya. ↩︎

  7. Comp. the statements given in the note on Gobhila III, ↩︎

  8. The udakopasparśana according to the rite of the Sāmavedins is described by Gobhila, I, 2, 5 seqq. ↩︎