०८ उपाकर्मोत्सर्जनप्रकरणम्

११उ ०१

११उ ०१ ...{Loading}...

अथात उपाकरणोत्सर्जने व्याख्यास्यामः १

११उ ०२

११उ ०२ ...{Loading}...

+++(आर्तव)+++श्रवणा+++(पूर्व)+++पक्ष
ओषधीषु जातासु
हस्तेन पौर्णमास्यां वा ऽध्यायोपाकर्म २

विश्वास-टिप्पनी

वर्षऋताव् एव प्ररोहन्ति धन्याः।

११उ ०३

११उ ०३ ...{Loading}...

+++(शिष्टाचारानुसारेण मध्याह्नात् परं)+++
अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते
ऽन्वारब्धेषु +++(शिष्येषु)+++ काण्ड-ऋषिभ्यो जुहोति,
सदसस्पतये, सावित्र्या,
ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति हुत्वा
उपहोमो +++(= सांहितीभ्यो, याज्ञिकीभ्यो, वारुणीभ्यो, ब्रह्मणे स्वयंभुवे इति सुदर्शनसूरिः। हरदत्तस्तु जयादय इति।)+++,
वेदाहुतीनाम् उपरिष्टात् सदसस्पतिम् इत्येके ३

०८ सदसस्पतिमद्भुतम् प्रियमिन्द्रस्य ...{Loading}...
०६ सदसस्पतिमद्भुतं प्रियमिन्द्रस्य ...{Loading}...

सद॑स॒स्पति॒म् अद्भु॑तं
प्रि॒यम् इन्द्र॑स्य॒ काम्य॑म् ।
स॒निं +++(=दानरूपम्)+++ मे॒धाम् अ॑यासिषम् ६

विश्वास-टिप्पनी

होम-स्थाने तर्पणम् बहुधा क्रियते।
होमाङ्गत्वेनाध्ययनम् इच्छन्ति केचित्।

११उ ०४

११उ ०४ ...{Loading}...

परिषेचनान्तं कृत्वा

त्रीन् अनुवाकान् आदितो ऽधीयीरन् ४

११उ ०५

११उ ०५ ...{Loading}...

प्रथमोत्तमाव् अनुवाकौ वा ५

११उ ०६

११उ ०६ ...{Loading}...

त्र्यहम् एकाहं वा क्षम्याधीयीरन् ६

११उ ०७

११उ ०७ ...{Loading}...

यथोपाकरणमध्यायः +++(नाम त्रीनध्यायान् अधीयीरन्, प्रथमोत्तमौ वा)+++ ७

११उ ०८

११उ ०८ ...{Loading}...

तैषी+++(=पौष)+++-पक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः ८

११उ ०९

११उ ०९ ...{Loading}...

प्राचीमुदीचीं वा सगणो दिशम् उपनिष्क्रम्य
यत्रापः पुरस्तात् सुखाः सुखावगाहा अवकिन्यः +++(=तीरतृणवत्यः)+++ शङ्खिन्यः, तासाम् अन्तं गत्वा ऽभिषेकान् कृत्वा
सुरभिमत्या ऽब्लिङ्गाभिर् वारुणीभिर्+++(=“अवते हेड, उदुत्तमम्, इमं मे वरुण, तत्वा यामी"त्य् एताभिः)+++ हिरण्यवर्णाभिः+++(=“हिरण्यवर्णाश् शुचयः पावका” इति चतसृभिः)+++ पावमनीभिर्+++(=“पवमानः सुवर्जन” इत्येतेनानुवाकेन)+++ इति मार्जयित्वा
ऽन्तर्-जल-गतो ऽघ-मर्षणेन+++(=तृचेन “ऋतं च सत्यं च” इत्य् अघमर्षण-दृष्टेन)+++ त्रीन् प्राणायामान् धारयित्वा
उत्तीर्याचम्योपोत्थाय
दर्भान् अन्योन्यस्मै सम्प्रदाय
शुचौ देशे प्राक्-कूलैर् दर्भैर् आसनानि कल्पयन्ति

मन्त्राः

०६ दधिक्राव्णो अकारिषं ...{Loading}...

+++(pegasus-प्रोष्ठपदासु)+++ द॒धि॒-क्राव्णो॑ अकारिषं
जि॒ष्णोर् अश्व॑स्य वा॒जिनः॑ ।
सु॒र॒भि नो॒ मुखा॑ कर॒त्
प्र ण॒ आयूँ॑षि तारिषत्

आपो हि ष्ठा ...{Loading}...
०१ आपो हि ...{Loading}...

आपो॒ हि ष्ठा म॑यो॒भुव॑स्
ता न॑ ऊ॒र्जे+++(जाः)+++ द॑धातन ।
म॒हे रणा॑य॒+++(=रमणीयाय)+++ चक्ष॑से+++(=दर्शनाय)+++ ॥

०२ यो वः ...{Loading}...

यो वः॑ शि॒वत॑मो॒ रस॑स्
तस्य॑ भाजयते॒ह नः॑ ।
उ॑श॒तीर्+++(=कामयमाना)+++ इ॑व मा॒तरः॑ ॥

०३ तस्मा अरं ...{Loading}...

+++(रसाय)+++ तस्मा॒ अरं॑+++(=शीघ्रम्)+++ गमाम वो
यस्य॒ +++(प्रभावेण)+++ क्षया॑य॒+++(=निवासाय)+++ जिन्व॑थ+++(=प्रीणयथ)+++ ।
आपो॑ +++(प्रजा)+++ ज॒नय॑था च नः ॥

वारुण्यः ...{Loading}...
१४ अव ते ...{Loading}...

अव॑ ते॒ हेळो॑+++(←हेड् अवज्ञायां)+++ वरुण॒ नमो॑भि॒र्
अव॑ य॒ज्ञेभि॑र् ईमहे+++(→नयामः)+++ ह॒विर्भिः॑ ।
क्षय॑न्न्+++(=निवसन्)+++ अ॒स्मभ्य॑म् असुर प्रचेता॒
राज॒न्न् एनां॑सि शिश्रथः+++(=शिथिलीकुरु)+++ कृ॒तानि॑ ॥

१५ उदुत्तमं वरुण ...{Loading}...

उदु॑त्त॒मं व॑रुण॒ पाश॑म् अ॒स्मद्
अवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय
अथा॑ व॒यम् आ॑दित्य व्र॒ते तवा
+ऽना॑गसो॒ अदि॑तये स्याम ॥३॥

१९ इमं मे ...{Loading}...

इ॒मं मे॑ वरुण श्रुधी॒ +++(=श्रुणु)+++
हव॑म्+++(=आह्वानम्)+++ अ॒द्या च॑ मृळय +++(=सुखय)+++।
त्वाम् अ॑व॒स्युर् आ च॑के +++(=अवदन्)+++॥

११ तत्त्वा यामि ...{Loading}...

तत् त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्
तद् आ शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑ळमानो +++(=अक्रुध्यन्)+++ वरुणे॒ह बो॒ध्य् उरु॑शंस॒
मा न॒ आयुः॒ प्र मो॑षीः

हिरण्यवर्णाश् शुचयः ...{Loading}...
विश्वास-प्रस्तुतिः ...{Loading}...

हिर॑ण्यवर्णा॒श् शुच॑यᳶ पाव॒का,
यासु॑ जा॒तᳵ क॒श्यपो॒, यास्व् इन्द्रः॑ ।
अ॒ग्निय्ँ या गर्भ॑न् दधि॒रे, विरू॑पा॒स् -
ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु

विश्वास-प्रस्तुतिः ...{Loading}...

यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑,
सत्यानृ॒ते अ॑व॒पश्य॒ञ् जना॑नाम् । म॒धु॒श्-चुत॒श् शुच॑यो॒ याᳶ पा॑व॒कास् -
ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु

विश्वास-प्रस्तुतिः ...{Loading}...

यासा᳚न् दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒ख्षय्ँ -
या अ॒न्तरि॑ख्षे बहु॒धा भव॑न्ति । याᳶ पृ॑थि॒वीम् पय॑सो॒न्दन्ति॑ शु॒क्रास् -
ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु

विश्वास-प्रस्तुतिः ...{Loading}...

शि॒वेन॑ मा॒ चख्षु॑षा पश्यतापश् -
शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑म् मे । सर्वाꣳ॑ अ॒ग्नीꣳर् अ॑फ्सु॒-षदो॑ हुवे वो॒,
मयि॒ वर्चो॒ बल॒म् ओजो॒ नि ध॑त्त


01 पवमानस् सुवर्जनः ...{Loading}...

पव॑मान॒स् सुव॒र्-जनः॑ ।
प॒वित्रे॑ण॒ +++(नाना-विषयेषु)+++ विच॑र्षणिः ।
यᳶ पोता॒ स पु॑नातु मा ।

02 पुनन्तु मा ...{Loading}...

पु॒नन्तु॑ मा देवज॒नाः
पु॒नन्तु॒ मन॑वो धि॒या ।
पु॒नन्तु॒ विश्व॑ आ॒यवः॑+++(=मनुष्याः)+++ ।

03 जातवेदᳶ पवित्रवत् ...{Loading}...

जात॑वेदᳶ प॒वित्र॑वत् ।
प॒वित्रे॑ण पुनाहि+++(=पुनीहि)+++ मा ।
शु॒क्रेण॑ देव॒ दीद्य॑त्
अग्ने॒ क्रत्वा॒+++(=प्रज्ञया)+++ क्रतू॒ꣳर् अनु॑ ॥46॥

04 यत् ते ...{Loading}...

यत् ते॑ प॒वित्र॑म् अ॒र्चिषि॑
अग्ने॒ वित॑तम् अन्त॒रा ।
ब्रह्म॒ तेन॑ पुनीमहे

05 उभाभ्यान् देव ...{Loading}...

उ॒भाभ्या᳚न् देव सवितः
प॒वित्रे॑ण स॒वेन॑ च ।
इ॒दम् ब्रह्म॑ पुनीमहे ।+++(5)+++

06 वैश्वदेवी पुनती ...{Loading}...

वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्य् आगा᳚त्+++(=आगच्छतु)+++ ।
यस्यै॑ ब॒ह्वीस् त॒नुवो॑ वी॒त-पृ॑ष्ठाः+++(=कान्त-स्तुतयः)+++ ।
तया॒ मद॑न्तस् सध॒-माद्ये॑षु +++(=सह माद्यन्ति येषु सवनेषु)+++ ।
व॒यꣵ स्या॑म॒ पत॑यो रयी॒णाम् ॥47॥

07 वैश्वानरो रश्मिभिर् ...{Loading}...

वै॒श्वा॒न॒रो र॒श्मिभि॑र् मा पुनातु
वात॑ᳶ प्रा॒णेने॑षि॒रो+++(←इष गतौ)+++ म॑यो॒भूः ।
द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः +++(इति क्रमशः)+++ ।
ऋ॒ताव॑री+++(=ऋतवत्यौ)+++ य॒ज्ञिये॑ मा पुनीताम्

08 बृहद्भिस् सवितस् ...{Loading}...

बृ॒हद्भि॑स् सवित॒स् तृभिः॑+++(=त्रिभिः [लोकगणनया]/ तृप्यतेः करणे क्विप्)+++ ।
वर्षि॑ष्ठैर्+++(=प्रवृद्ध-धर्मैः)+++ देव॒ मन्म॑भिः+++(=मननीयैः)+++ ।
अग्ने॒ दख्षै᳚ᳶ पुनाहि मा ।

09 येन देवा ...{Loading}...

येन॑ दे॒वा अपु॑नत
येनापो॑ दि॒व्यङ् कशः॑+++(←कशेर् गतिकर्मणो ऽसुन्)+++ ।
तेन॑ दि॒व्येन॒ ब्रह्म॑णा ॥48॥
इ॒दम् ब्रह्म॑ पुनीमहे

10 यᳶ पावमानीर् ...{Loading}...

यᳶ पा॑वमा॒नीर् अ॒ध्येति॑
ऋषि॑भि॒स् सम्भृ॑त॒ꣳ॒ रस᳚म् ।
सर्व॒ꣳ॒ स पू॒तम् अ॑श्ञाति
स्व॒दि॒तम्+++(=स्वादुकृतं)+++ मा॑त॒रिश्व॑ना+++(=वायुना)+++ ।

11 पावमानीर् यो ...{Loading}...

पा॒व॒मा॒नीर् यो अ॒ध्येति॑
ऋषि॑भि॒स् सम्भृ॑त॒ꣳ॒ रस᳚म् ।
तस्मै॒ सर॑स्वती दुहे
ख्षी॒रꣳ स॒र्पिर् मधू॑द॒कम् ।

12 पावमानीस् स्वस्त्ययनीः ...{Loading}...

पा॒व॒मा॒नीस् स्व॒स्त्य्-अय॑नीः ॥49॥
सु॒-दुघा॒ हि पय॑स्वतीः ।
ऋषि॑भि॒स् सम्भृ॑तो॒ रसः॑ ।
ब्रा॒ह्म॒णेष्व् अ॒मृतꣳ॑ हि॒तम्

13 पावमानीर् दिशन्तु ...{Loading}...

पा॒व॒मा॒नीर् दि॑शन्तु नः ।
इ॒मल्ँ लो॒कम् अथो॑ अ॒मुम् ।
कामा॒न्थ् सम॑र्धयन्तु नः ।
दे॒वीर् दे॒वैस् स॒माभृ॑ताः

14 पावमानीस् स्वस्त्ययनीः ...{Loading}...

पा॒व॒मा॒नीस् स्व॒स्त्य्-अय॑नीः
सु॒-दुघा॒ हि घृ॑त॒श्-चुतः॑+++(=क्षारयित्र्यः)+++ ।
ऋषि॑भि॒स् सम्भृ॑तो॒ रसः॑ ॥50॥
ब्रा॒ह्म॒णेष्व् अ॒मृतꣳ॑ हि॒तम्

15 येन देवाᳶ ...{Loading}...

येन॑ दे॒वाᳶ प॒वित्रे॑ण ।
आ॒त्मान॑म् पु॒नते॒ सदा᳚ ।
तेन॑ स॒हस्र॑-धारेण ।
पा॒व॒मा॒न्यᳶ पु॑नन्तु मा ।

16 प्राजापत्यम् पवित्रम् ...{Loading}...

प्रा॒जा॒प॒त्यम् प॒वित्र᳚म् ।
श॒तोद्या॑मꣳ हिर॒ण्मय᳚म् ।
तेन॑ ब्रह्म॒-विदो॑ व॒यम् ।
पू॒तम् +++(यथा तथा स्वीयम्)+++ ब्रह्म॑ पुनीमहे

17 इन्द्रस् सुनीती ...{Loading}...

इन्द्र॑स् सुनी॒ती+++(त्या)+++ स॒ह मा॑ पुनातु ।
सोम॑स् स्व॒स्त्या वरु॑णस् स॒मीच्या᳚+++(=सम्यगञ्चनया)+++ ।
य॒मो राजा᳚ प्रमृ॒णाभि॑ᳶ+++(=प्रमारिकाभिः)+++ पुनातु मा ।
जा॒तवे॑दा मा+ऊ॒र्जय॑न्त्या पुनातु ॥51॥


१९० ऋतं च सत्यं च ...{Loading}...
विस्तारः (द्रष्टुं नोद्यम्)

जले निमज्जने विनियोग आपस्तम्बगृह्यसूत्र उक्तः।

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ॒तं च॑ स॒त्यं चा॒भी॑द्धा॒त्
तप॒सो ऽध्य॑जायत ।
ततो॒ रात्र्य् अ॑जायत॒
ततः॑ समु॒द्रो अ॑र्ण॒वः+++(←अर्णः = जलम्)+++ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

स॒मु॒द्राद् अ॑र्ण॒वाद्+++(←अर्णः = जलम्)+++ अधि॑
संवत्स॒रो अ॑जायत ।
अ॒हो॒-रा॒त्राणि॑ वि॒दध॒द्
विश्व॑स्य +++(नेत्राभ्यां)+++ मिष॒तो +++(प्राणिजातस्य)+++ व॒शी +++(प्रजापतिर् demiurge)+++॥

विश्वास-प्रस्तुतिः ...{Loading}...

सू॒र्या॒-च॒न्द्र॒मसौ॑ धा॒ता
य॑था-पू॒र्वम् अ॑कल्पयत् ।
दिवं॑ च पृथि॒वीं चा॒न्तरि॑क्ष॒म् अथो॒ स्वः॑+++(=लोक-विशेषम्)+++ ॥

११उ १०

११उ १० ...{Loading}...

ब्रह्मणे, प्रजा-पतये, बृहस्-पतये,
ऽग्नये, वायवे, सूर्याय,
चन्द्रमसे, नक्षत्रेभ्यः,
ऋतुभ्यस्, संवत्सराय,
इन्द्राय राज्ञे, सोमाय राज्ञे, यमाय राज्ञे, वरुणाय राज्ञे, वैश्रवणाय राज्ञे,
वसुभ्यो, रुद्रेभ्य, आदित्येभ्यो,
विश्वेभ्यो देवेभ्यस्, साध्येभ्यो,
मरुद्भ्य, ऋभुभ्यो,
भृगुभ्यो, ऽङ्गिरोभ्य, +++(कल्पयामि)+++ इति +++(२४)+++ देवगणानाम् +++(स्थापन-क्रमेण +उदग्-अपवर्गाण्य् आसनानि दर्भैः प्रागग्रैः कल्पयति।)+++ १०

११उ ११

११उ ११ ...{Loading}...

अथर्षयः -
विश्वामित्रो जमदग्निर् भरद्वाजो गौतमो ऽत्रिर् वसिष्ठः +++(अरुन्धत्याः कल्पान्तर-दर्शनात्)+++ कश्यप इत्य् एते सप्तर्षयः
सप्तर्षिभ्यः +++(देवानाम् उत्तरत आसनानि दर्भैः)+++ कल्पयित्वा, दक्षिणतो +++(प्राचीन-प्रवणे)+++ ऽगस्त्याय कल्पयन्ति ११

११उ १२

११उ १२ ...{Loading}...

+++(निवीतिन उत्तरत उदीचीनप्रवण उदगग्रैर्दर्भैः प्राग्-अपवर्गाण्य् आसनानि)+++
ततो यावद् +++(सप्तर्षिभिः)+++ एक-वैद्य्-अन्तैः कल्पयन्ति १२

विश्वास-टिप्पनी

हिरन्यकेश्यनुसारेण -

  • कृष्ण-द्वैपायनाय जीतू-कर्ण्याय तरुक्षाय तृणी-बिन्दवे
  • वर्मिणे वरूथिने वाजिने
  • वाजश्रवसे सत्यश्रवसे सुश्रवसे सुतश्रवसे
  • सोमशुष्मायणाय सत्ववते
  • बृहदुक्थाय वामदेवाय वाजिरत्नाय हर्यज्वायनायोदमयाय
  • गौतमाय ऋणञ्जयाय ऋतञ्जयाय कृतञ्जयाय धनञ्जयाय
  • बभ्रवे त्र्यरुणाय त्रिवर्षाय त्रिधातवे शिबिन्ताय पराशराय
  • विष्णवे रुद्राय स्कन्दाय काशीश्वराय श्वराय
  • धर्मायार्थाय कामाय क्रोधाय
  • वसिष्ठायेन्द्राय त्वष्ट्रे कर्त्रे धर्त्रे धात्रे मृत्यवे
  • सवित्रे सावित्र्यै
  • वेदेभ्यश्च पृथक्
  • पृथग् ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्ववेदायेतिहासपुराणायेति ६

११उ १३

११उ १३ ...{Loading}...

प्राचीनावीतानि कृत्वा
+++(देवानाम् अगस्त्यस्य च दक्षिणा-प्रवणदेशे दक्षिणाग्रैः प्रत्यग्-अपवर्गम्)+++ दक्षिणतो
वैशम्पायनाय, पैङ्गये, तित्तिरये, उखाय,
आत्रेयाय पदकाराय, कौण्डिन्याय वृत्तिकाराय,
बौधायनाय प्रवचनकाराय, आपस्तम्बाय सूत्रकाराय, भरद्वाजाय सूत्रकाराय, सत्याषाढाय हिरण्यकेशाय,
आचार्येभ्य ऊर्ध्व-रेतोभ्य, एकपत्नीभ्यो वानप्रस्थेभ्यः
कल्पयामीति +++(दर्भैर् आसनानि कल्पयति)+++ ॥ १३

११उ १४

११उ १४ ...{Loading}...

अथ यथास्वं +++(=जीवपितृकत्वं परिगणय्य)+++ पितृभ्यः कल्पयन्ति
मातामहेभ्यश् च पृथक् १४

११उ १५

११उ १५ ...{Loading}...

यज्ञोपवीतानि कृत्वा
तेष्व् एव देशेषु, तथैवानुपूर्व्या, तैर् एव नामभिर्,
देवान् ऋषींश् च तर्पयन्ति
वैशम्पायन-प्रभृतींस् तु मातुः प्रपितामह-पर्यन्तान् प्राचीनावीतिनस् तर्पयन्ति
“अमुं तर्पयाम्य्, अमुं तर्पयाम्य्, अमुं तर्पयामी"ति १५

११उ १६

११उ १७

११उ १८

११उ १९

११उ २०

११उ २१

११उ २२

११उ २३

११उ २४

११उ २५

११उ २५ ...{Loading}...

+++(पारायण-समाप्तौ)+++ प्रत्येत्य ब्राह्मण-भोजनादि कर्म प्रतिपद्यते २५

११उ २६

११उ २६ ...{Loading}...

एवम् एवाद्भिर् +++(एवासनादिवर्जम्)+++ अहरहर् देवान् ऋषीन् पितॄंश् च तर्पयेत् ॥२६॥