०६ पुण्याहम्

अथ पुण्याहम्

वरणान्तम्

शुचौ देशे
प्रागग्रान् दर्भान् संस्तीर्य
तेषु कुम्भं निधाय
व्याहृतिभिर् अद्भिर् आपूर्य
ऊर्ध्वाग्रं कूर्चं निक्षिप्य
गन्धादिभिर् अभ्यर्च्य
दर्भैः प्रच्छाद्य

अमुक-गोत्रस्य अमुक-शर्मणः
अमुक-कर्माङ्गं
पुण्याहं वाचयिष्ये

इति सङ्कल्प्य

चतुरो ब्राह्मणान् भोजयित्वा
तण्डुलं वा दत्वा
तैः दर्भ-हस्तैः
पुण्याहं वाचयेत् ।

वाचनम्

(सर्वाणि प्रार्थना-प्रतिवचनानि
प्रणव-पूर्वकम् एव कुर्युः । )

अञ्जलिं कृत्वा

मनस् समाधीयताम्

इति ब्राह्मणान् सम्पूज्य

“समाहित-मनसः स्म” इति तैः प्रत्युक्ते,

प्रसीदन्तु भवन्त

इति प्रार्थ्य, “प्रसन्नास् स्म” इति प्रत्युक्ते,

भवद्भिर् अनुज्ञातः पुण्याहं वाचयिष्य

इति अनुज्ञाप्य

“ओं वाच्यताम्” इति तैर् अनुज्ञातः,

उदकुम्भं सव्ये हस्ते निधाय
दक्षिणहस्तेन पिधाय

  • कर्मणः पुण्याहं भवन्तो ब्रुवन्तु,
    • पुण्याहं कर्मणेऽस्तु,
  • कर्मणे स्वस्ति भवन्तो ब्रुवन्तु,
    • स्वस्ति कर्मणेऽस्तु,
  • कर्मणे ऋद्धिं भवन्तो ब्रुवन्तु
    • कर्म ऋद्ध्यताम्

इति त्रिः त्रिः प्रार्थना प्रतिवचने कुर्युः ।

अथ

पुण्याह-समृद्धिर् अस्तु,
शिवं कर्मास्तु,
प्रजापतिः प्रीयताम्

इत्य् उक्ते
“अस्तु प्रीयतां भगवान् प्रजापतिः ब्रह्मा” ।

आशीर्वचनम्

अथ

शान्तिरस्तु पुष्टिरस्तु
तुष्टिरस्तु ऋद्धिरस्तु
आयुष्यमस्तु आरोग्यमस्तु
शिवं कर्मास्तु

इति सर्वे सह ब्रूयुः ।

अत्र अस्तु-शब्देषु
पात्रे किञ्चित् किञ्चित् जलं निनीय,
+++(अन्ते)+++ तज् जलं कुम्भे निनयेत् ।

प्रोक्षणम्

शुद्ध्य्-अर्थं पुण्याहं चेत्
आपोहिष्ठादिभिर् अभिमन्त्र्य
पुण्याहजलेन गृहादि प्रोक्षयेत् ।

दक्षिणा

ततस् तेभ्यो दक्षिणां दद्यात् ॥

॥ इति प्रयोग-चन्द्रिकायां पञ्चमः खण्डः ॥