१ उ॒ष्णेन॑ वायवुद॒केनेह्यदि॑तिः॒ केशान्॑ वपतु । आप॑ उन्दन्तु जी॒वसे॑ दीर्घायु॒त्वाय॒ वर्च॑से । ज्योक्च॒ सूर्यं॑ दृ॒शे । येनाव॑पथ्सवि॒ता क्षु॒रेण॒ सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान् । तेन॑ ब्रह्माणो वपते॒दम॒स्यायु॑ष्मा॒ञ्जर॑दष्टि॒र्यथाऽस॑द॒यम॒सौ । येन॑ पू॒षा बृह॒स्पते॑र॒ग्नेरिन्द्र॑स्य॒ चायु॒षेऽव॑पत् । तेना॒स्यायु॑षे वप॒ सौश्लो᳚क्याय स्व॒स्तये᳚ । येन॒ भूय॒श्चरा᳚त्य॒यं ज्योक्च॒ पश्या॑ति॒ सूर्य᳚म् । तेना॒स्यायु॑षे वप॒ सौश्लो᳚क्याय स्व॒स्तये᳚ । येन॑ पू॒षा बृह॒स्पते॑र॒ग्नेरिन्द्र॑स्य॒ चायु॒षेऽव॑पत् । तेन॑ ते वपाम्यसा॒वायु॑षा॒ वर्च॑सा॒ यथा॒ ज्योक्सु॒मना॒ असाः᳚ । यत्क्षु॒रेण॑ म॒र्चय॑ता सुपे॒शसा॒ वप्त्रा॒ वप॑सि॒ केशान्॑ । शु॒न्धि॒ शिरो॒ माऽस्यायुः॒ प्रमो॑षीः । उ॒प्त्वाय॒ केशा॒न्॒ वरु॑णस्य॒ राज्ञो॒ बृह॒स्पतिः॑ सवि॒ता सोमो॑ अ॒ग्निः । तेभ्यो॑ नि॒धानं॑ बहु॒धाऽन्व॑विन्दन्नन्त॒रा द्यावा॑पृथि॒वी अ॒पस्सुवः॑ ॥ ०। ०। २। १॥ आयु॒षेऽव॑प॒त्पञ्च॑ च ॥ १॥

२ आ॒यु॒र्दा दे॑व ज॒रसं॑ गृणा॒नो घृ॒तप्र॑तीको घृ॒तपृ॑ष्ठो अग्ने । घृ॒तं पिब॑न्न॒मृतं॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रं ज॒रसे॑ नये॒मम् । आति॑ष्ठे॒ममश्मा॑न॒मश्मे॑व॒ त्व२ꣳ स्थि॒रो भ॑व । अ॒भिति॑ष्ठ पृतन्य॒तस्सह॑स्व पृतनाय॒तः । रे॒वती᳚स्त्वा॒ व्य॑क्ष्ण॒न्कृत्ति॑का॒श्चाकृ॑न्त२ꣳस्त्वा । धियो॑ऽवय॒न्नव॒ग्ना अ॑वृञ्जन्थ्स॒हस्र॒मन्ताꣳ॑ अ॒भितो॑ अयच्छन्न् । दे॒वीर्दे॒वाय॑ परि॒धी स॑वि॒त्रे म॒हत्तदा॑सामभवन्महित्व॒नम् । या अकृ॑न्त॒न्नव॑य॒न्॒ या अत॑न्वत॒ याश्च॑ दे॒वीरन्ता॑न॒भितो॑ऽददन्त । तास्त्वा॑ दे॒वीर्ज॒रसे॒ संव्य॑य॒न्त्वायु॑ष्मानि॒दं परि॑धथ्स्व॒ वासः॑ । परि॑धत्त धत्त॒ वास॑सैनꣳ श॒तायु॑षं कृणुत दी॒र्घमायुः॑ । बृह॒स्पतिः॒ प्राय॑च्छ॒द्वास॑ ए॒तथ्सोमा॑य॒ राज्ञे॒ परि॑धात॒वा उ॑ । ज॒रां ग॑च्छासि॒ परि॑धथ्स्व॒ वासो॒ भवा॑ कृष्टी॒नाम॑भिशस्ति॒पावा᳚ । श॒तं च॑ जीव श॒रदः॑ सु॒वर्चा॑ रा॒यश्च॒ पोष॒मुप॒ संव्य॑यस्व । परी॒दं वासो॒ अधि॑धाः स्व॒स्तयेऽभू॑रापी॒नाम॑भिशस्ति॒पावा᳚ । श॒तं च॑ जीव श॒रदः॑ पुरू॒चीर्वसू॑नि चा॒ऱ्यो वि॑भजासि॒ जीवन्न्॑ । इ॒यं दुरु॑क्तात्परि॒बाध॑माना॒ शर्म॒ वरू॑थं पुन॒ती न॒ आगा᳚त् । प्रा॒णा॒पा॒नाभ्यां॒ बल॑मा॒भर॑न्ती प्रि॒या दे॒वानाꣳ॑ सु॒भगा॒ मेख॑ले॒यम् । ऋ॒तस्य॑ गो॒प्त्री तप॑सः पर॒स्पी घ्न॒ती रक्षः॒ सह॑माना॒ अरा॑तीः । सा न॑स्सम॒न्तमनु॒ परी॑हि भ॒द्रया॑ भ॒र्तार॑स्ते॒ मेख॑ले॒ मा रि॑षाम । मि॒त्रस्य॒ चक्षु॒र्धरु॑णं॒ बली॑य॒स्तेजो॑ यश॒स्वि स्थवि॑र॒ꣳ॒ समि॑द्धम् । अ॒ना॒ह॒न॒स्यं वस॑नं जरि॒ष्णु परी॒दं वा॒ज्यजिनं॑ दधे॒ऽहम् ॥ ०। ०। २। २॥ दी॒र्घमायुः॒ समि॑द्ध॒मेकं॑ च ॥ २॥

३ आ॒ग॒न्त्रा सम॑गन्महि॒ प्रसु॑ मृ॒त्युं यु॑योतन । अरि॑ष्टाः॒ संच॑रेमहि स्व॒स्ति च॑रतादि॒ह स्व॒स्त्या गृ॒हेभ्यः॑ । स॒मु॒द्रादू॒र्मिर्मधु॑मा॒ꣳ॒ उदा॑रदुपा॒ꣳ॒शुना॒ सम॑मृत॒त्वम॑श्याम् । इ॒मे नु ते र॒श्मयः॒ सूर्य॑स्य॒ येभिः॑ सपि॒त्वं पि॒तरो॑ न॒ आयन्न्॑ । अ॒ग्निष्टे॒ हस्त॑मग्रभी॒थ्सोम॑स्ते॒ हस्त॑मग्रभीथ्सवि॒ता ते॒ हस्त॑मग्रभी॒थ्सर॑स्वती ते॒ हस्त॑मग्रभीत्पू॒षा ते॒ हस्त॑मग्रभीदर्य॒मा ते॒ हस्त॑मग्रभी॒दꣳशु॑स्ते॒ हस्त॑मग्रभी॒द्भग॑स्ते॒ हस्त॑मग्रभीन्मि॒त्रस्ते॒ हस्त॑मग्रभीन्मि॒त्रस्त्वम॑सि॒ धर्म॑णा॒ऽग्निरा॑चा॒र्य॑स्तव॑ । अ॒ग्नये᳚ त्वा॒ परि॑ ददाम्यसौ॒ सोमा॑य त्वा॒ परि॑ ददाम्यसौ सवि॒त्रे त्वा॒ परि॑ ददाम्यसौ॒ सर॑स्वत्यै त्वा॒ परि॑ ददाम्यसौ मृ॒त्यवे᳚ त्वा॒ परि॑ ददाम्यसौ य॒माय॑ त्वा॒ परि॑ ददाम्यसौ ग॒दाय॑ त्वा॒ परि॑ ददाम्यसा॒वन्त॑काय त्वा॒ परि॑ ददाम्यसाव॒द्भ्यस्त्वा॒ परि॑ ददाम्यसा॒वोष॑धीभ्यस्त्वा॒ परि॑ ददाम्यसौ पृथि॒व्यै त्वा॒ सवै᳚श्वान॒रायै॒ परि॑ ददाम्यसौ । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व उप॑नये॒ऽसौ । सु॒प्र॒जाः प्र॒जया॑ भूयाः सु॒वीरो॑ वी॒रैः सु॒वर्चा॒ वर्च॑सा सु॒पोषः॒ पोषैः᳚ । ब्र॒ह्म॒चर्य॒मागा॒मुप॒ मा न॑यस्व दे॒वेन॑ सवि॒त्रा प्रसू॑तः । कोनामा᳚स्य॒सौ नामा᳚ऽस्मि॒ कस्य॑ ब्रह्मचा॒र्य॑स्यसौ प्रा॒णस्य॑ ब्रह्मचा॒र्य॑स्म्य॒सा वे॒ष ते॑ देव सूर्य ब्रह्मचा॒री तं गो॑पाय स॒ मा मृ॑तै॒ष ते॑ सूर्य पु॒त्रः सदी᳚र्घा॒युः स॒ मा मृ॑त । याग् स्व॒स्तिम॒ग्निर्वा॒युः सूर्य॑श्च॒न्द्रमा॒ आपोऽनु॒ सं च॑रन्ति॒ ताग् स्व॒स्तिमनु॒ सं च॑रासा॒वध्व॑नामध्वपते॒ श्रेष्ठ॒स्याध्व॑नः पा॒रम॑शीय ॥ ०। ०। २। ३॥ आ॒ग॒न्त्रा दश॑ ॥ ३॥

४ योगे॑योगे त॒वस्त॑रमि॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृ॒धीति॒ द्वे । श॒तमिन्नु श॒रदो॒ अन्ति॑ देवा॒ यत्रा॑ नश्च॒क्रा ज॒रसं॑ त॒नूना᳚म् । पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒ मा नो॑ म॒ध्या री॑रिष॒तायु॒र्गन्तोः᳚ । अ॒ग्निष्ट॒ आयुः॑ प्रत॒रां द॑धात्व॒ग्निष्टे॒ पुष्टिं॑ प्रत॒रां कृ॑णोतु । इन्द्रो॑ म॒रुद्भि॑र् ऋतु॒धा कृ॑णोत्वादि॒त्यैस्ते॒ वसु॑भि॒रा द॑धातु । मे॒धां मह्य॒मंगि॑रसो मे॒धाꣳ स॑प्त॒र्॒षयो॑ ददुः । मे॒धां मह्यं॑ प्र॒जाप॑तिर्मे॒धाम॒ग्निर्द॑दातु मे । अ॒प्स॒रासु॑ च॒ या मे॒धा ग॑न्ध॒र्वेषु॑ च॒ यद्यशः॑ । दैवी॒ या मा॑नु॒षी मे॒धा सा मामावि॑शतादि॒ह । इ॒मं मे॑ वरुण॒ तत्त्वा॑ यामि॒ त्वं नो॑ अग्ने॒ स त्वं नो॑ अग्ने॒ त्वम॑ग्ने अ॒याऽसि॑ । रा॒ष्ट्र॒भृद॑स्याचार्यास॒न्दी मा त्वद्यो॑षम् । तथ्स॑वि॒तुर्वरे᳚ण्य॒मित्ये॒षा । अवृ॑धम॒सौ सौ᳚म्य प्रा॒ण स्वं मे॑ गोपाय । ब्रह्म॑ण आ॒णी स्थः॑ ॥ ०। ०। २। ४॥ त्वम॑ग्ने अ॒यासि॑ च॒त्वारि॑ च ॥ ४॥

५ सु॒श्रवः॑ सु॒श्रव॑सं मा कुरु॒ यथा॒ त्वꣳ सु॒श्रवः॑ सु॒श्रवा॑ अस्ये॒वम॒हꣳ सु॒श्रवः॑ सु॒श्रवा॑ भूयासं॒ यथा॒ त्वꣳ सु॒श्रवः॑ सु॒श्रवो॑ दे॒वानां᳚ निधिगो॒पो᳚ऽस्ये॒वम॒हं ब्रा᳚ह्म॒णानां॒ ब्रह्म॑णो निधिगो॒पो भू॑यासम् । स्मृ॒तं च॒ मेऽस्मृ॑तं च मे॒ तन्म॑ उ॒भयं॑ व्र॒तं नि॒न्दा च॒ मेऽनि॑न्दा च मे॒ तन्म॑ उ॒भयं॑ व्र॒त२ꣳ श्र॒द्धा च॒ मेऽश्र॑द्धा च मे॒ तन्म॑ उ॒भयं॑ व्र॒तं वि॒द्या च॒ मेऽवि॑द्या च मे॒ तन्म॑ उ॒भयं॑ व्र॒त२ꣳ श्रु॒तं च॒ मेऽश्रु॑तं च मे॒ तन्म॑ उ॒भयं॑ व्र॒तꣳ स॒त्यं च॒ मेऽनृ॑तं च मे॒ तन्म॑ उ॒भयं॑ व्र॒तं तप॑श्च॒ मेऽत॑पश्च मे॒ तन्म॑ उ॒भयं॑ व्र॒तं व्र॒तं च॒ मेऽव्र॑तं च मे॒ तन्म॑ उ॒भयं॑ व्र॒तं यद्ब्रा᳚ह्म॒णानां॒ ब्रह्म॑णि व्र॒तं यद॒ग्नेः सेन्द्र॑स्य॒ सप्र॑जापतिकस्य॒ सदे॑वस्य॒ सदे॑वराजस्य॒ सम॑नुष्यस्य॒ सम॑नुष्यराजस्य॒ सपि॑तृकस्य॒ सपि॑तृराजस्य॒ सग॑न्धर्वाप्सर॒स्कस्य॑ । यन्म॑ आ॒त्मन॑ आ॒त्मनि॑ व्र॒तं तेना॒हꣳ सर्व॑व्रतो भूयासम् । उदायु॑षा स्वा॒युषोदोष॑धीना॒ꣳ॒ रसे॒नोत्प॒र्जन्य॑स्य॒ शुष्मे॒णोद॑स्थाम॒मृता॒ꣳ॒ अनु॑ । तच्चक्षु॑र्दे॒वहि॑तं पु॒रस्ता᳚च्छु॒क्रमु॒च्चर॑त् । पश्ये॑म श॒रदः॑ श॒तं जीवे॑म श॒रदः॑ श॒तं नन्दा॑म श॒रदः॑ श॒तं मोदा॑म श॒रदः॑ श॒तं भवा॑म श॒रदः॑ श॒तꣳ श‍ृ॒णवा॑म श॒रदः॑ श॒तं प्रब्र॑वाम श॒रदः॑ श॒तमजी॑ताः स्याम श॒रदः॑ श॒तं ज्योक्च॒ सूर्यं॑ दृ॒शे । यस्मि॑न्भू॒तं च॒ भव्यं॑ च॒ सर्वे॑ लो॒काः स॒माहि॑ताः । तेन॑ गृह्णामि त्वाम॒हं मह्यं॑ गृह्णामि त्वाम॒हं प्र॒जाप॑तिना त्वा॒ मह्यं॑ गृह्णाम्यसौ ॥ ०। ०। २। ५॥ सु॒श्रवः॑ सु॒श्रव॑सम॒ष्टौ ॥ ५॥

स्मृ॒तं निं॒दा श्र॒द्धा वि॒द्या श्रु॒तꣳ सत्यं तपो᳚ व्र॒तं यद्ब्रा᳚ह्म॒णानां॒ नव॑ ॥

६ परि॑ त्वाऽग्ने॒ परि॑ मृजा॒म्यायु॑षा च॒ धने॑न च । सु॒प्र॒जाः प्र॒जया॑ भूयासꣳ सु॒वीरो॑ वी॒रैः सु॒वर्चा॒ वर्च॑सा सु॒पोषः॒ पोषैः᳚ सु॒गृहो॑ गृ॒हैः सु॒पतिः॒ पत्या॑ सुमे॒धा मे॒धया॑ सु॒ब्रह्मा ब्र॑ह्मचा॒रिभिः॑ । अ॒ग्नये॑ समि॒धमाहा॑र्षं बृह॒ते जा॒तवे॑दसे॒ यथा॒ त्वम॑ग्ने स॒मिधा॑ समि॒ध्यस॑ ए॒वं मा॒मायु॑षा॒ वर्च॑सा स॒न्या मे॒धया᳚ प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेना॒न्नाद्ये॑न॒ समे॑धय॒ स्वाहा᳚ । एधो᳚ऽस्येधिषी॒महि॒ स्वाहा᳚ । स॒मिद॑सि समे॒धिषी॒महि॒ स्वाहा᳚ । तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि॒ स्वाहा᳚ । अपो॑ अ॒द्यान्व॑चारिष॒ꣳ॒ रसे॑न॒ सम॑सृक्ष्महि । पय॑स्वाꣳ अग्न॒ आग॑मं॒ तं मा॒ सꣳसृ॑ज॒ वर्च॑सा॒ स्वाहा᳚ । सं मा᳚ऽग्ने॒ वर्च॑सा सृज प्र॒जया॑ च॒ धने॑न च॒ स्वाहा᳚ । वि॒द्युन्मे॑ अस्य दे॒वा इन्द्रो॑ वि॒द्याथ्स॒हर्षि॑भि॒स्स्वाहा᳚ । अ॒ग्नये॑ बृह॒ते नाका॑य॒ स्वाहा᳚ । द्यावा॑पृथि॒वीभ्या॒ग्॒ स्वाहा᳚ । ए॒षा ते॑ अग्ने स॒मित्त॑या॒ वर्ध॑स्व॒ चाप्या॑यस्व च॒ तया॒ऽहं वर्ध॑मानो भूयासमा॒प्याय॑मानश्च॒ स्वाहा᳚ । यो मा᳚ऽग्ने भा॒गिनꣳ॑ स॒न्तमथा॑भा॒गं चिकी॑र्षत्यभा॒गम॑ग्ने॒ तं कु॑रु॒ माम॑ग्ने भा॒गिनं॑ कुरु॒ स्वाहा᳚ । स॒मिध॑मा॒धाया᳚ग्ने॒ सर्व॑व्रतो भूयास॒ग्ग्॒ स्वाहा᳚ । ब्र॒ह्म॒चा॒र्य॑स्यपो॑ऽशान॒ कर्म॑ कुरु॒ मा सुषु॑प्थाः । भि॒क्षा॒च॒र्यं॑ चराचार्याधी॒नो भ॑व । यस्य॑ ते प्रथमवा॒स्यꣳ॑ हरा॑म॒स्तं त्वा॒ विश्वे॑ अवन्तु दे॒वाः । तं त्वा॒ भ्रात॑रस्सु॒वृधो॒ वर्ध॑मान॒मनु॑ जायन्तां ब॒हव॒स्सुजा॑तम् ॥ ०। ०। २। ६॥ स॒ह ऋषि॑भिः॒ स्वाहा॒ नव॑ च ॥ ६॥

७ इ॒म२ꣳ स्तोम॒मर्ह॑ते जा॒तवे॑दसे॒ रथ॑मिव॒ संम॑हेमा मनी॒षया᳚ । भ॒द्रा हि नः॒ प्रम॑तिरस्य स॒ꣳ॒सद्यग्ने॑ स॒ख्ये॑ मा रि॑षामा व॒यं तव॑ । त्र्या॒यु॒षं ज॒मद॑ग्नेः क॒श्यप॑स्य त्र्यायु॒षम् । यद्दे॒वानां᳚ त्र्यायु॒षं तन्मे॑ अस्तु त्र्यायु॒षम् । शि॒वो नामा॑सि॒ स्वधि॑तिस्ते पि॒ता नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः । उ॒ष्णेन॑ वायवुद॒केनेत्ये॒षः । इ॒दम॒हम॒मुष्या॑मुष्याय॒णस्य॑ पा॒प्मान॒मुप॑गूहा॒म्युत्त॑रो॒ऽसौ द्वि॒षद्भ्यः॑ । आपो॒ हिष्ठा म॑यो॒भुव॒ इति॑ ति॒स्रो हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का इति॑ ति॒स्रः । अ॒न्नाद्या॑य॒ व्यू॑हध्वं दीर्घा॒युर॒हम॑न्ना॒दो भू॑यासम् । सोमो॒ राजा॒ यमाग॑म॒थ्स मे॒ मुखं॒ प्रवे᳚क्ष्यति॒ भगे॑न स॒ह वर्च॑सा । सोम॑स्य त॒नूर॑सि त॒नुवं॑ मे पाहि॒ स्वा मा॑ त॒नूरावि॑श । नमो᳚ ग्र॒हाय॑ चाभिग्र॒हाय॑ च॒ नमः॑ शाकजञ्ज॒भाभ्यां॒ नम॒स्ताभ्यो॑ दे॒वता᳚भ्यो॒ या अ॑भिग्रा॒हिणीः᳚ । अ॒प्स॒रस्सु॒ यो ग॒न्धो ग॑न्ध॒र्वेषु॑ च॒ यद्यशः॑ । दैवो॒ यो मा॑नु॒षो ग॒न्धस्स मा॑ ग॒न्धस्सु॑र॒भिर्जु॑षताम् । इ॒यमोष॑धे॒ त्राय॑माणा॒ सह॑माना॒ सह॑स्वती । सा मा॒ हिर॑ण्यवर्चसं ब्रह्मवर्च॒सिनं॑ मा करोतु । अपा॑शो॒ऽस्युरो॑ मे॒ मा सꣳ शा॑रीः शि॒वो मोप॑ तिष्ठस्व दीर्घायु॒त्वाय॑ श॒तशा॑रदाय । श॒तꣳ श॒रद्भ्य॒ आयु॑षे॒ वर्च॑से जी॒वात्वै पुण्या॑य । रे॒वती᳚स्त्वा॒ व्य॑क्ष्ण॒न्नित्ये॒ताः ॥ ०। ०। २। ७॥ स॒ह वर्च॑सा॒ नव॑ च ॥ ७॥

८ आ॒यु॒ष्यं॑ वर्च॒स्यꣳ॑ सु॒वीर्यꣳ॑ रा॒यस्पोष॒मौद्भि॑द्यम् । इ॒दꣳ हिर॑ण्यं॒ जैत्र्या॒यावि॑शतां॒ माम् । उ॒च्चै॒र्वा॒दि पृ॑तना॒जि स॑त्रासा॒हं ध॑नञ्ज॒यम् । सर्वाः॒ समृ॑द्धी॒र्॒ ऋद्ध॑यो॒ हिर॑ण्ये॒ऽस्मिन्थ्स॒माहि॑ताः । शु॒नम॒हꣳ हिर॑ण्यस्य पि॒तुरि॑व॒ नामा᳚ग्रभैषम् । तं मा॒ हिर॑ण्यवर्चसं पू॒रुषु॑ प्रि॒यं कु॑रु । प्रि॒यं मा॑ दे॒वेषु॑ कुरु प्रि॒यं मा॒ ब्रह्म॑णे कुरु । प्रि॒यं वि॒श्ये॑षु शू॒द्रेषु॑ प्रि॒यꣳ राज॑सु मा कुरु । या ति॒रश्ची॑ नि॒पद्य॑से॒ऽहं वि॒धर॑णी॒ इति॑ । तां त्वा॑ घृ॒तस्य॒ धार॑या॒ यजे॑ स॒ꣳ॒राध॑नीम॒हम् । स॒ꣳ॒राध॑न्यै दे॒व्यै स्वाहा᳚ प्र॒साध॑न्यै दे॒व्यै स्वाहा᳚ । स॒म्राजं॑ च वि॒राजं॑ चाभि॒श्रीर्या च॑ नो गृ॒हे । ल॒क्ष्मी रा॒ष्ट्रस्य॒ या मुखे॒ तया॑ मा॒ सꣳ सृ॑जामसि । शुभि॑के॒ शिर॒ आ रो॑ह शो॒भय॑न्ती॒ मुखं॒ मम॑ । मुखꣳ॑ हि॒ मम॑ शोभय॒ भूयाꣳ॑सं च॒ भगं॑ कुरु । यामाह॑रज्ज॒मद॑ग्निः श्र॒द्धायै॑ कामाया॒न्यै । इ॒मां तामपि॑ नह्ये॒ऽहं भगे॑न स॒ह वर्च॑सा । यदाञ्ज॑नं त्रैककु॒दं जा॒तꣳ हि॒मव॑त उ॒परि॑ । तेन॑ वामाञ्जे॒ तेज॑से॒ वर्च॑से॒ भगा॑य च ॥ ०। ०। २। ८॥

स॒ꣳ॒राध॑नीम॒हं नव॑ च ॥ ८॥

९ मयि॑ पर्वतपूरु॒षं मयि॑ पर्वतवर्च॒सं मयि॑ पर्वतभेष॒जं मयि॑ पर्वतायु॒षम् । यन्मे॒ वर्चः॑ प॒राग॑तमा॒त्मान॑मुप॒तिष्ठ॑तु । इ॒दं तत्पुन॒राद॑दे दीर्घायु॒त्वाय॒ वर्च॑से । प्र॒ति॒ष्ठे स्थो॑ दे॒वता॑नां॒ मा मा॒ संता᳚प्तम् । प्र॒जाप॑तेः॒ शर॑णमसि॒ ब्रह्म॑णश्छ॒दिर्वि॑श्वज॒नस्य॑ छा॒याऽसि॑ स॒र्वतो॑ मा पाहि । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्या॒माद॑दे द्विष॒तो व॒धायेन्द्र॑स्य॒ वज्रो॑सि॒ वार्त्र॑घ्नः॒ शर्म॑ मे भव॒ यत्पा॒पं तन्निवा॑रय । देवी᳚ष्षडुर्वी॒रित्ये॒षा । रा॒ष्ट्र॒भृद॑स्याचार्यास॒न्दी मा त्वद्यो॑षꣳ राष्ट्र॒भृद॑सि सम्राडास॒न्दी मा त्वद्यो॑षꣳ राष्ट्र॒भृद॑स्यधिपत्न्यास॒न्दी मा त्वद्यो॑षम् । आपः॑ पादाव॒नेज॑नीर्द्वि॒षन्तं॑ नाशयन्तु मे । अ॒स्मिन्कुले᳚ ब्रह्मवर्च॒स्य॑सानि । मयि॒ महो॒ मयि॒ यशो॒ मयी᳚न्द्रि॒यं वी॒र्य᳚म् । आमा॑ग॒न्॒ यश॑सा॒ वर्च॑सा॒ सꣳसृ॑ज॒ पय॑सा॒ तेज॑सा च । तं मा᳚ प्रि॒यं प्र॒जानां᳚ कु॒र्वधि॑पतिं पशू॒नाम् । वि॒राजो॒ दोहो॑ऽसि वि॒राजो॒ दोह॑मशीय॒ मम॒ पद्या॑य॒ विरा॑ज । स॒मु॒द्रं वः॒ प्र हि॑णोमि॒ स्वां योनि॒मपि॑गच्छत । अच्छि॑द्रः प्र॒जया॑ भूयासं॒ मा परा॑सेचि॒ मत्पयः॑ ॥ ०। ०। २। ९॥ अ॒सा॒नि॒ षट् च॑ ॥ ९॥

१० त्र॒य्यै वि॒द्यायै॒ यशो॑ऽसि॒ यश॑सो॒ यशो॑ऽसि॒ ब्रह्म॑णो॒ दीप्ति॑रसि । तं मा᳚ प्रि॒यं प्र॒जानां᳚ कु॒र्वधि॑पतिं पशू॒नाम् । आ मा॑ ग॒न्नित्ये॒षा । अ॒मृ॒तो॒प॒स्तर॑णमस्यमृतापिधा॒नम॑सि । यन्मधु॑नो मध॒व्यं॑ पर॒मम॒न्नाद्यं॑ वी॒र्य᳚म् । तेना॒हं मधु॑नो मध॒व्ये॑न पर॒मेणा॒न्नाद्ये॑न वी॒र्ये॑ण पर॒मो᳚ऽन्ना॒दो म॑ध॒व्यो॑ऽसानि । गौर॒स्यप॑हतपा॒प्माऽप॑ पा॒प्मानं॑ जहि॒ मम॑ चा॒मुष्य॑ च । अ॒ग्निः प्राश्ना॑तु प्रथ॒मस्स हि वेद॒ यथा॑ ह॒विः । अन॑ष्टम॒स्माकं॑ कृ॒ण्वन्ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒णेभ्यः॑ । य॒ज्ञो व॑र्धतां य॒ज्ञस्य॒ वृद्धि॒मनु॑ व॒र्धाऽप॑ चितिर॒स्यप॑चितिं मा कु॒र्वप॑चितो॒ऽहं म॑नु॒ष्ये॑षु भूयासम् । गौर्धे॑नुभ॒व्या मा॒ता रु॒द्राणां᳚ दुहि॒ता वसू॑ना॒ग्॒ स्वसा॑ऽऽदि॒त्याना॑म॒मृत॑स्य॒ नाभिः॑ । प्रणु॒ वोचं॑ चिकि॒तुषे॒ जना॑य॒ मा गामना॑गा॒मदि॑तिं वधिष्ट । पिब॑तूद॒कं तृणा᳚न्यत्तु । ओमुथ्सृ॒जत । भू॒तम् । सा वि॒राट् । तन्मा क्षा॑यि॒ तस्य॒ तेऽशी॑य॒ तन्म॒ ऊर्जं॑ धाः । ओं कल्प॒यत ॥

०। ०। २। १०॥

भू॒या॒स॒म॒ष्टौ च॑ ॥ १०॥

११ धा॒ता द॑दातु नो र॒यिमिति॒ चत॑स्रो॒ यस्त्वा॑ हृ॒दा की॒रिणेति॒ चत॑स्रः । भूर्भुव॒स्सुवो॑ रा॒काम॒हं यास्ते॑ राके । यौग॑न्धरिरे॒व नो॒ राजेति॒ साल्वी॑रवादिषुः । विवृ॑त्तचक्रा॒ आसी॑ना॒स्तीरे॑ण यमुने॒ तव॑ । सोम॑ ए॒व नो॒ राजेत्या॑हुर्ब्राह्म॒णीः प्र॒जाः । विवृ॑त्तचक्रा॒ आसी॑ना॒स्तीरे॑णासौ॒ तव॑ । पु॒ꣳ॒सु॒वन॑मसि । आ॒भिष्ट्वा॒ऽहं द॒शभि॑र॒भिमृ॑शामि॒ दश॒मास्या॑य॒ सूत॑वे । यथै॒व सोमः॒ पव॑ते॒ यथा॑ समु॒द्र एज॑ति । ए॒वं ते॒ गर्भ॒ एज॑तु स॒ह ज॒रायु॑णा नि॒ष्क्रम्य॒ प्रति॑तिष्ठ॒त्वायु॑षि ब्रह्मवर्च॒सि य॒शसि॑ वी॒र्ये᳚ऽन्नाद्ये᳚ । दश॒मासां॒च श॑यानो धा॒त्रा हि तथा॑ कृ॒तम् । ऐतु॒ गर्भो॒ अक्ष॑तो जी॒वो जीव॑न्त्याः । आ॒यम॑नीर्यमयत॒ गर्भ॒मापो॑ देवीः॒ सर॑स्वतीः । ऐतु॒ गर्भो॒ अक्ष॑तो जी॒वो जीव॑न्त्याः । तिल॒देऽव॑ पद्यस्व॒ न मा॒ꣳ॒सम॑सि॒ नोदल᳚म् । स्थवि॒त्र्यव॑पद्यस्व॒ न मा॒ꣳ॒सेषु॒ न स्नाव॑सु॒ न ब॒द्धम॑सि म॒ज्जसु॑ । निरै॑तु॒ पृश्नि॒ शेव॑लꣳ शु॒ने ज॒राय्व॒त्तवे᳚ । दि॒वस्परीत्ये॒षो॑ऽनुवा॒कः । अ॒स्मिन्न॒हꣳ स॒हस्रं॑ पुष्या॒म्येध॑मान॒स्स्वे वशे᳚ । अङ्गा॑दङ्गा॒थ्सं भ॑वसि॒ हृद॑या॒दधि॑ जायसे । आ॒त्मा वै पु॑त्र॒नामा॑ऽसि॒ स जी॑व श॒रदः॑ श॒तम् ॥ ०। ०। २। ११॥

अ॒न्नाद्ये॑ जायस॒ एकं॑ च ॥ ११॥

१२ अश्मा॑ भव पर॒शुर्भ॑व॒ हिर॑ण्य॒मस्तृ॑तं भव । प॒शू॒नां त्वा॑ हिंका॒रेणा॒भिजि॑घ्राम्यसौ । मे॒धां ते॑ दे॒वः स॑वि॒ता मे॒धां दे॒वी सर॑स्वती । मे॒धां ते॑ अ॒श्विनौ॑ दे॒वावाध॑त्तां॒ पुष्क॑रस्रजा । त्वयि॑ मे॒धां त्वयि॑ प्र॒जां त्वय्य॒ग्निस्तेजो॑ दधातु॒ त्वयि॑ मे॒धां त्वयि॑ प्र॒जां त्वयीन्द्र॑ इन्द्रि॒यं द॑धातु॒ त्वयि॑ मे॒धां त्वयि॑ प्र॒जां त्वयि॒ सूर्यो॒ भ्राजो॑ दधातु । क्षे॒त्रि॒यै त्वा॒ निरृ॑त्यै त्वा द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा᳚त् । अ॒ना॒गसं॒ ब्रह्म॑णे त्वा करोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे । शं ते॑ अ॒ग्निस्स॒हाद्भिर॑स्तु॒ शं द्यावा॑पृथि॒वी स॒हौष॑धीभिः । शम॒न्तरि॑क्षꣳ स॒ह वाते॑न ते॒ शं ते॒ चत॑स्रः प्र॒दिशो॑ भवन्तु । या दैवी॒श्चत॑स्रः प्र॒दिशो॒ वात॑पत्नीर॒भि सूर्यो॑ विच॒ष्टे । तासां᳚ त्वाऽऽज॒रस॒ आ द॑धामि॒ प्र यक्ष्म॑ एतु॒ निरृ॑तिं परा॒चैः । अमो॑चि॒ यक्ष्मा᳚द्दुरि॒तादव॑र्त्यै द्रु॒हः पाशा॒न्निरृ॑त्यै॒ चोद॑मोचि । अहा॒ अव॑र्ति॒मवि॑दथ्स्यो॒नमप्य॑भूद्भ॒द्रे सु॑कृ॒तस्य॑ लो॒के । सूर्य॑मृ॒तं तम॑सो॒ ग्राह्या॒ यद्दे॒वा अमु॑ञ्च॒न्नसृ॑ज॒न्व्ये॑नसः । ए॒वम॒हमि॒मं क्षे᳚त्रि॒याज्जा॑मिश॒ꣳ॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा᳚त् । भूस्स्वाहा॒ भुव॒स्स्वाहा॒ सुव॒स्स्वाहोग् स्वाहा᳚ ॥ ०। ०। २। १२॥ वि॒च॒ष्टे षट्च॑ ॥ १२॥

१३ मा ते॑ कुमा॒रꣳ रक्षो॑ वधी॒न्मा धे॒नुर॑त्यासा॒रिणी᳚ । प्रि॒या धन॑स्य भूया॒ एध॑माना॒ स्वे गृ॒हे । अ॒यं कु॑मा॒रो ज॒रां ध॑यतु दी॒र्घमायुः॑ । यस्मै॒ त्व२ꣳ स्तन॒ प्राप्या॒यायु॒र्वर्चो॒ यशो॒ बल᳚म् । यद्भूमे॒र्॒हृद॑यं दि॒वि च॒न्द्रम॑सि श्रि॒तम् । तदु॑र्वि पश्यं॒ माऽहं पौत्र॒मघꣳ॑ रुदम् । यत्ते॑ सुसी॒मे हृद॑यं॒ वेदा॒हं तत्प्र॒जाप॑तौ । वेदा॑म॒ तस्य॑ ते व॒यं माऽहं पौत्र॒मघꣳ॑ रुदम् । नाम॑यति॒ न रु॑दति॒ यत्र॑ व॒यं व॑दामसि॒ यत्र॑ चा॒भिमृ॑शामसि । आपः॑ सु॒प्तेषु॑ जाग्रत॒ रक्षाꣳ॑सि॒ निरि॒तो नु॑दध्वम् । अ॒यं क॒लिं प॒तय॑न्त२ꣳ श्वा॒नमि॒वोद्वृ॑द्धम् । अ॒जां वाशि॑तामिव मरुतः॒ पर्या᳚ध्व॒ग्ग्॒ स्वाहा᳚ । शण्डे॒रथः॒ शण्डि॑केर उलूख॒लः । च्यव॑नो॒ नश्य॑तादि॒तस्स्वाहा᳚ । अयः॒ शण्डो॒ मर्क॑ उप॒वीर॑ उलूख॒लः । च्यव॑नो॒ नश्य॑तादि॒तस्स्वाहा᳚ । के॒शिनी॒श्श्वलो॒मिनीः॒ खजा॑पो॒ऽजोप॑काशिनीः । अपे॑त॒ नश्य॑तादि॒तस्स्वाहा᳚ । मि॒श्रवा॑ससः कौबेर॒का र॑क्षोरा॒जेन॒ प्रेषि॑ताः । ग्राम॒ꣳ॒ सजा॑नयो ग॒च्छन्ती॒च्छन्तो॑ऽपरि॒दाकृ॒तान्थ्स्वाहा᳚ । ए॒तान् घ्न॑तै॒तान्गृ॑ह्णी॒तेत्य॒यं ब्रह्म॑णस्पु॒त्रः । तान॒ग्निः पर्य॑सर॒त्तानिन्द्र॒स्तान्बृह॒स्पतिः॑ । तान॒हं वे॑द ब्राह्म॒णः प्र॑मृश॒तः कू॑टद॒न्तान्, वि॑के॒शान् ल॑म्बनस्त॒नान्थ्स्वाहा᳚ ॥ ०। ०। २। १३॥ निरि॒तो नु॑दध्व॒ग्ग्॒ स्वाहा॒ त्रीणि॑ च ॥ १३॥

१४ न॒क्तं॒चा॒रिण॑ उरस्पे॒शाञ्छू॑लह॒स्तान्क॑पाल॒पान् । पूर्व॑ एषां पि॒तेत्यु॒च्चैः श्रा᳚व्यक॒र्णकः॑ । मा॒ता ज॑घ॒न्या॑ सर्प॑ति॒ ग्रामे॑ विधु॒रमि॒च्छन्ती॒ स्वाहा᳚ । नि॒शी॒थ॒चा॒रिणी॒ स्वसा॑ स॒न्धिना॒ प्रेक्ष॑ते॒ कुल᳚म् । या स्वप॑न्तं बो॒धय॑ति॒ यस्यै॒ विजा॑तायां॒ मनः॑ । तासां॒ त्वं कृ॑ष्ण॒वर्त्म॑ने क्लो॒मान॒ꣳ॒ हृद॑यं॒ यकृ॑त् । अग्ने॒ अक्षी॑णि नि॒र्दह॒ स्वाहा᳚ । अङ्गा॑दङ्गा॒थ्संभ॑वसि॒ हृद॑या॒दधि॑ जायसे । वे॒दो वै पु॑त्र॒नामा॑ऽसि॒ स जी॑व श॒रदः॑ श॒तम् । अश्मा॑ भ॒वेत्ये॒षा । अ॒ग्निरायु॑ष्मा॒निति॒ पञ्च॑ । सर्व॑स्मादा॒त्मनः॒ संभू॑ताऽसि॒ सा जी॑व श॒रदः॑ श॒तम् । भूर॒पां त्वौष॑धीना॒ꣳ॒ रसं॒ प्राश॑यामि शि॒वास्त॒ आप॒ ओष॑धयः सन्त्वनमी॒वास्त॒ आप॒ ओष॑धयस्सन्त्वसौ॒ भुवो॒ऽपाꣳ सुव॑र॒पां भूर्भुव॒स्सुव॑र॒पां त्वौष॑धीना॒ꣳ॒ रसं॒ प्राश॑यामि शि॒वास्त॒ आप॒ ओष॑धयः सन्त्वनमी॒वास्त॒ आप॒ ओष॑धयः सन्त्वसौ । उ॒ष्णेन॑ वायवुद॒केनेत्ये॒षः ॥ ०। ०। २। १४॥ ए॒षा च॒त्वारि॑ च ॥ १४॥

१५ यद्भूमेः᳚ क्रू॒रं तदि॒तो ह॑रामि॒ परा॑चीं॒ निरृ॑तिं॒ निर्वा॑हयामि । इ॒द२ꣳ श्रेयो॑ऽव॒सान॒माग॑न्म देवा॒ गोम॒दश्वा॑वदि॒दम॑स्तु॒ प्र भूम॑ । स्यो॒ना पृ॑थिवि॒ भवा॑नृक्ष॒रा नि॒वेश॑नी । यच्छा॑ नः॒ शर्म॑ स॒प्रथाः᳚ । इ॒हैव तिष्ठ॒ निमि॑ता॒ तिल्व॑ला स्या॒दिरा॑वती । मध्ये॒ ताल्प्य॑स्य तिष्ठा॒न्मा त्वा॒ प्राप॑न्नघा॒यवः॑ । आ त्वा॑ कुमा॒रस्तरु॑ण॒ आ व॒थ्सो जग॑ता स॒ह । आ त्वा॑ परि॒स्रुतः॑ कु॒म्भा आ द॒ध्नः कल॑शीरयन्न् । ऋ॒तेन॒ स्थूणा॒व॑धिरोह व॒ꣳ॒शोग्रो॑ वि॒राज॒न्नप॑सेध॒ शत्रून्॑ । ब्रह्म॑ च ते क्ष॒त्रं च॒ पूर्वे॒ स्थूणे॑ अ॒भि र॑क्षतु । य॒ज्ञश्च॒ दक्षि॑णाश्च॒ दक्षि॑णे इ॒षश्चो॒र्जश्चाप॑रे मि॒त्रश्च॒ वरु॑ण॒श्चोत्त॑रे । ध॒र्मस्ते॒ स्थूणा॑ राज॒श्श्रीस्ते॒ स्तूपः॑ । उ॒द्ध्रि॒यमा॑ण॒ उद्ध॑र पा॒प्मनो॑ मा॒ यदवि॑द्वा॒न्॒ यच्च॑ वि॒द्वाग्श्च॒कार॑ । अह्ना॒ यदेनः॑ कृ॒तम॑स्ति पा॒पꣳ रात्र्या॒ यदेनः॑ कृ॒तम॑स्ति पा॒पꣳ सर्व॑स्मा॒न्मोद्धृ॒तो मु॑ञ्च॒ तस्मा᳚त् । इन्द्र॑स्य गृ॒हा वसु॑मन्तो वरू॒थिन॒स्तान॒हꣳ सु॒मन॑सः॒ प्रप॑द्ये । अ॒मृ॒ता॒हु॒तिम॒मृता॑यां जुहोम्य॒ग्निं पृ॑थि॒व्याम॒मृत॑स्य॒ जित्यै॒ तया॑ऽन॒न्तं काम॑म॒हं ज॑यानि प्र॒जाप॑ति॒र्यं प्र॑थ॒मो जि॒गाया॒ग्निम॑ग्नौ॒ स्वाहा᳚ । अन्न॑पत॒ इत्ये॒षा । अरि॑ष्टा अ॒स्माकं॑ वी॒रास्स॑न्तु॒ मा परा॑सेचि मे॒ धन᳚म् । भूमि॒र्भूमि॑मगान्मा॒ता मा॒तर॒मप्य॑गात् । भू॒यास्म॑ पु॒त्रैः प॒शुभि॒ऱ्यो नो॒ द्वेष्टि॒ स भि॑द्यताम् । वास्तो᳚ष्पत॒ इति॒ द्वे । वास्तो᳚ष्पते प्र॒तर॑णो न एधि॒ गोभि॒रश्वे॑भिरिन्दो । अ॒जरा॑सस्ते स॒ख्ये स्या॑म पि॒तेव॑ पु॒त्रान् प्रति॑ नो जुषस्व । अ॒मी॒व॒हा वास्तो᳚ष्पते॒ विश्वा॑ रू॒पाण्या॑वि॒शन् । सखा॑सु॒ शेव॑ एधि नः । शि॒व॒ꣳ॒ शि॒वम् ॥ ०। ०। २। १५॥ अ॒भिर॑क्षतु भिद्यता॒ꣳ॒ षट् च॑ ॥ १५॥

१६ कू॒र्कु॒रः सुकू᳚र्कुरः कूर्कु॒रो वा॑लब॒न्धनः॑ । उ॒परि॑ष्टा॒द्यदेजा॑य तृ॒तीय॑स्या इ॒तो दि॒वः । औल॑ब॒ इत्तमुपा᳚ह्वयथा॒र्जीञ्छ्या॒मः श॒बलः॑ । अ॒धोरा॑म उलुम्ब॒लः सा॑र॒मेयो॑ह॒ धाव॑ति समु॒द्रम॑व॒चाक॑शत् । बि॒भ्रन्निष्कं॑ च रु॒क्मं च॒ शुना॒मग्रꣳ॑ सुबीरि॒णः । सुबी॑रिण॒ सृज॒सृज॒ शुन॑क॒ सृजैक॑व्रात्य॒ सृज॒च्छत् । तथ्स॒त्यं यत्त्वेन्द्रो᳚ऽब्रवी॒द्गाः स्पा॑शय॒स्वेति॒ तास्त्व२ꣳ स्पा॑शयि॒त्वाऽऽग॑च्छ॒स्तं त्वा᳚ऽब्रवी॒दवि॑द॒ हा ३ इत्यवि॑द॒ꣳ॒हीति॒ वरं॑ वृणी॒ष्वेति॑ कुमा॒रमे॒वाहं वरं॑ वृण॒ इत्य॑ब्रवीर्वि॒गृह्य॑ बा॒हू प्ल॒वसे॒ द्याम॑व॒चाक॑शत् । बि॒भ्रन्निष्कं॑ च रु॒क्मं च॒ शुना॒मग्रꣳ॑ सुबीरि॒णः । सुबी॑रिण॒ सृज॒सृज॒ शुन॑क॒ सृजैक॑व्रात्य॒ सृज॒च्छत् । तथ्स॒त्यं यत्ते॑ सर॒मा मा॒ता लोहि॑तः पि॒ता । अ॒मी एके॑ सरस्य॒का अ॑व॒धाव॑ति तृ॒तीय॑स्या इ॒तो दि॒वः । तेक॑श्च ससरमत॒ण्डश्च॒ तूल॑श्च॒ वितू॑ल॒श्चार्जु॑नश्च॒ लोहि॑तश्च । दुला॑ ह॒ नाम॑ वो मा॒ता मन्था॑क॒को ह॑ वः पि॒ता । सं॒ तक्षा॑ हन्ति च॒क्री वो॒ न सीस॑रीदत । छ॒द॒पेहि॑ सीसरम सारमेय॒ नम॑स्ते अस्तु सीसर । सम॑श्वा॒ वृष॑णः प॒दो न सीस॑रीदत । छ॒द॒पेहि॑ सीसरम सारमेय॒ नम॑स्ते अस्तु सीसर । श्वान॒मिच्छ्वाऽद॒न्न पु॑रुष॒ञ्छत् । ए॒ते ते॒ प्रति॑दृश्येते समा॒नव॑सने उ॒भे । ते अ॒हꣳ सा॒रये॑ण॒ मुस॑ले॒नाव॑हन्म्यु॒लूख॑ले । ह॒तः श॒ङ्खो ह॒तः श॑ङ्खपि॒ता ह॒तः श॑ङ्खकुतुर्व॒कः । अप्ये॑षाग् स्थ॒पति॑र्ह॒तः । ऋषि॑र्बो॒धः प्रबो॑ध॒स्स्वप्नो॑ मात॒रिश्वा᳚ । ते ते᳚ प्रा॒णान्थ्स्प॑रि॒ष्यन्ति॒ मा भै॑षी॒र्न म॑रि॒ष्यसि॑ । ज॒ग्धो मश॑को ज॒ग्धा वितृ॑ष्टिर्ज॒ग्धो व्य॑ध्व॒रस्स्वाहा॑ ज॒ग्धो व्य॑ध्व॒रो ज॒ग्धो मश॑को ज॒ग्धा वितृ॑ष्टि॒स्स्वाहा॑ ज॒ग्धा वितृ॑ष्टिर्ज॒ग्धो व्य॑ध्व॒रो ज॒ग्धो मश॑क॒स्स्वाहा᳚ ॥ ०। ०। २। १६॥

पि॒ताऽव॑हन्म्यु॒लूख॑ले॒ पंच॑ च ॥ १६॥

१७ इन्द्र॑ जहि दन्द॒शूकं॑ प॒क्षिणं॒ यस्सरी॑सृ॒पः । दं॒क्ष्णन्तं॑ च द॒शन्तं॑ च॒ सर्वा॒ग्॒स्तानि॑न्द्र जम्भय॒ स्वाहा᳚ । अ॒प्सु जा॑त॒ सरे॑ वृद्ध दे॒वाना॒मपि॑ हस्त्य । त्वम॑ग्न इन्द्र॒ प्रेषि॑त॒स्स नो॒ मा हिꣳ॑सीः॒ स्वाहा᳚ । त्राण॑मसि परि॒त्राण॑मसि परि॒धिर॑सि । अन्ने॑न मनु॒ष्याग् स्त्राय॑से॒ तृणैः᳚ प॒शून्ग॒र्तेन॑ स॒र्पान्, य॒ज्ञेन॑ दे॒वान्थ्स्व॒धया॑ पि॒तॄन्थ्स्वाहा᳚ । तथ्स॒त्यं यत्ते॑ऽमावा॒स्या॑यां च पौर्णमा॒स्यां च॑ विषब॒लिꣳ हर॑न्ति॒ सर्व॑ उदरस॒र्पिणः॑ । तत्ते॒ प्रेर॑ते॒ त्वयि॒ संवि॑शन्ति॒ त्वयि॑ नस्स॒तस्त्वयि॑ स॒द्भ्यो व॒र्॒षाभ्यो॑ नः॒ परि॑देहि । नमो॑ अस्तु स॒र्पेभ्य॒ इति॑ ति॒स्रः । नमो॑ अस्तु स॒र्पेभ्यो॒ ये पार्थि॑वा॒ य आ᳚न्तरि॒क्ष्या॑ ये दि॒व्या ये दि॒श्याः᳚ । तेभ्य॑ इ॒मं ब॒लिꣳ ह॑रिष्यामि॒ तेभ्य॑ इ॒मं ब॒लिमहा॑र्षम् । तक्ष॑क॒ वैशा॑लेय धृ॒तरा᳚ष्ट्रैरावत॒स्ते जी॑वा॒स्त्वयि॑ नस्स॒तस्त्वयि॑ स॒द्भ्यो व॒र्॒षाभ्यो॑ नः॒ परि॑देहि । धृ॒तरा᳚ष्ट्रैरावत॒ तक्ष॑क॒ वैशा॑लेय॒स्ते जी॑वा॒स्त्वयि॑ नस्स॒तस्त्वयि॑ स॒द्भ्यो व॒र्॒षाभ्यो॑ नः॒ परि॑देहि । अ॒हि॒ꣳ॒सा॒ऽति॒ब॒लस्ते जी॑वा॒स्त्वयि॑ नस्स॒तस्त्वयि॑ स॒द्भ्यो व॒र्॒षाभ्यो॑ नः॒ परि॑देहि । अ॒ति॒ब॒ला॒ऽहि॒ꣳ॒सस्ते जी॑वा॒स्त्वयि॑ नस्स॒तस्त्वयि॑ स॒द्भ्यो व॒र्॒षाभ्यो॑ नः॒ परि॑देहि । ये द॑न्द॒शूकाः॒ पार्थि॑वा॒स्ताग्स्त्वमि॒तः प॒रो गव्यू॑ति॒ निवे॑शय । सन्ति॒ वै नः॑ श॒फिनः॒ सन्ति॑ द॒ण्डिन॒स्ते वो॒ नेद्धि॒नसा॒न्न्येद्यू॒यम॒स्मान् हि॒नसा॑त । स॒मीची॒ नामा॑सि॒ प्राची॒ दिग्घे॒तयो॒ नाम॒ स्थेति॒ द्वाद॑श पर्या॒याः । अप॑श्वेत प॒दा ज॑हि॒ पूर्वे॑ण॒ चाऽप॑रेण च । स॒प्त च॒ मानु॑षीरि॒मास्ति॒स्रश्च॑ रा॒जब॑न्धवीः । न वै श्वे॒तस्या᳚ध्याचा॒रेऽहि॑र्ज॒घान॒ कंच॒न । श्वे॒ताय॑ वैद॒र्वाय॒ नमो॒ नमः॑ श्वे॒ताय॑ वैद॒र्वाय॑ ॥ ०। ०। २। १७॥ दि॒श्या॑ रा॒जब॑न्धवी॒र्द्वे च॑ ॥ १७॥

१८ प॒र॒मे॒ष्ठ्यसि॑ पर॒मां मा॒ग्॒ श्रियं॑ गमय प्र॒त्यव॑रूढो नो हेम॒न्तः । प्रति॑ क्ष॒त्रे प्रति॑ तिष्ठामि रा॒ष्ट्रे प्रत्यश्वे॑षु॒ प्रति॑ तिष्ठामि॒ गोषु॑ । प्रति॑ प्र॒जायां॒ प्रति॑ तिष्ठामि॒ भव्ये᳚ । इ॒ह धृति॑रि॒ह विधृ॑तिरि॒ह रन्ति॑रि॒ह रम॑तिः । स्यो॒ना पृ॑थिवि॒ बडि॒त्था पर्व॑ताना॒मिति॒ द्वे । आ त्वा॑ वहन्तु॒ हर॑यः॒ सचे॑तसः श्वे॒तैरश्वैः᳚ स॒ह के॑तु॒मद्भिः॑ । वाता॑जिरै॒राया॑हि॒ मम॑ ह॒व्याय॑ श॒र्वोप॑ स्पृशतु मी॒ढ्वान्मी॒ढुषे॒ स्वाहोप॑स्पृशतु मी॒ढुषी॑ मी॒ढुष्यै॒ स्वाहा॑ जय॒न्तोप॑स्पृश जय॒न्ताय॒ स्वाहा॑ भ॒वाय॑ दे॒वाय॒ स्वाहा॑ श॒र्वाय॑ दे॒वाय॒ स्वाहेशा॑नाय दे॒वाय॒ स्वाहा॑ पशु॒पत॑ये दे॒वाय॒ स्वाहा॑ रु॒द्राय॑ दे॒वाय॒ स्वाहो॒ग्राय॑ दे॒वाय॒ स्वाहा॑ भी॒माय॑ दे॒वाय॒ स्वाहा॑ मह॒ते दे॒वाय॒ स्वाहा॑ भ॒वस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ श॒र्वस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहेशा॑नस्य दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ पशु॒पते᳚र्दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ रु॒द्रस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहो॒ग्रस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ भी॒मस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ मह॒तो दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ जय॒न्ताय॒ स्वाहा॒ऽग्नये᳚ स्विष्ट॒कृते॒ सुहु॑तहु॒दाहु॑तीनां॒ कामा॑नाꣳ समर्धयि॒त्रे स्वाहा᳚ । स्व॒स्ति नः॑ पूर्ण॒मुखः॒ परि॑क्रामतु गृह॒पोप॑स्पृश गृह॒पाय॒ स्वाहा॑ गृह॒प्युप॑स्पृश गृह॒प्यै स्वाहा॑ घो॒षिण॒ उप॑स्पृशत घो॒षिभ्यः॒ स्वाहा᳚ श्वा॒सिन॒ उप॑स्पृशत श्वा॒सिभ्यः॒ स्वाहा॑ विचि॒न्वन्त॒ उप॑स्पृशत विचि॒न्वद्भ्यः॒ स्वाहा᳚ प्रपु॒न्वन्त॒ उप॑स्पृशत प्रपु॒न्वद्भ्यः॒ स्वाहा॑ सम॒श्नन्त॒ उप॑स्पृशत सम॒श्नद्भ्यः॒ स्वाहा॑ देवसे॒ना उप॑स्पृशत देवसे॒नाभ्य॒स्स्वाहा॒ या आख्या॑ता॒ याश्चानाख्या॑ता देवसे॒ना उप॑स्पृशत देवसे॒नाभ्यः॒ स्वाहा᳚ द्वार॒पोप॑स्पृश द्वार॒पाय॒ स्वाहा᳚ द्वार॒प्युप॑ स्पृश द्वार॒प्यै स्वाहा᳚ऽन्वासा॒रिण॒ उप॑स्पृशतान्वासा॒रिभ्यः॒ स्वाहा॑ निष॒ङ्गिन्नुप॑स्पृश निष॒ङ्गिणे॒ स्वाहा॒ नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ क्षेत्र॑स्य॒ पति॑ना व॒यमिति॒ द्वे ॥ ०। ०। २। १८॥ प॒र॒मे॒ष्ठ्यसि॑ पर॒माम॒ष्टौ ॥ १८॥

१९ यन्मे॑ मा॒ता प्रलु॑लोभ॒ चर॒त्यन॑नुव्रता । तन्मे॒ रेतः॑ पि॒ता वृ॑ङ्क्तां मा॒भुर॒न्योऽव॑पद्यताम॒मुष्मै॒ स्वाहा᳚ । यास्तिष्ठ॑न्ति॒ या धाव॑न्ति॒ या आ᳚र्द्रो॒घ्नीः परि॑त॒स्थुषीः᳚ । अ॒द्भिर्विश्व॑स्य भ॒र्त्रीभि॑र॒न्तर॒न्यं पि॒तुर्द॑धे॒ऽमुष्मै॒ स्वाहा᳚ । यन्मे॑ पिताम॒ही प्रलु॑लोभ॒ चर॒त्यन॑नुव्रता । तन्मे॒ रेतः॑ पिताम॒हो वृ॑ङ्क्तां मा॒भुर॒न्योऽव॑पद्यताम॒मुष्मै॒ स्वाहा᳚ । अ॒न्तर्द॑धे॒ पर्व॑तैर॒न्तर्मह्या॑ पृथि॒व्या । आ॒भिर्दि॒ग्भिर॑न॒न्ताभि॑र॒न्तर॒न्यं पि॑ताम॒हाद्द॑धे॒ऽमुष्मै॒ स्वाहा᳚ । यन्मे᳚ प्रपिताम॒ही प्रलु॑लोभ॒ चर॒त्यन॑नुव्रता । तन्मे॒ रेतः॑ प्रपिताम॒हो वृ॑ङ्क्तां मा॒भुर॒न्योऽव॑पद्यताम॒मुष्मै॒ स्वाहा᳚ । अ॒न्तर्द॑ध ऋ॒तुभि॑रहोरा॒त्रैस्स॑ स॒न्धिभिः॑ । अ॒र्ध॒मा॒सैश्च॒ मासै᳚श्चा॒न्तर॒न्यं प्र॑पिताम॒हाद्द॑धे॒ऽमुष्मै॒ स्वाहा᳚ । ये चे॒ह पि॒तरो॒ ये च॒ नेह॒ याग्श्च॑ वि॒द्म याꣳ उ॑ च॒ न प्र॑वि॒द्म । अग्ने॒ तान्, वे᳚त्थ॒ यदि॒ ते जा॑तवेद॒स्तया᳚ प्र॒त्त२ꣳ स्व॒धया॑मदन्तु॒ स्वाहा᳚ । स्वाहा॑ पि॒त्रे । पि॒त्रे स्वाहा᳚ । स्वाहा॑ पि॒त्रे । पि॒त्रे स्वाहा᳚ । स्व॒धा स्वाहा᳚ । अ॒ग्नये॑ कव्य॒वाह॑नाय स्व॒धा स्वाहा᳚ । ए॒ष ते॑ तत॒ मधु॑माꣳ ऊ॒र्मिः सर॑स्वा॒न्॒ यावा॑न॒ग्निश्च॑ पृथि॒वी च॒ ताव॑त्यस्य मा॒त्रा ताव॑तीं त ए॒तां मात्रां᳚ ददामि॒ यथा॒ऽग्निर॑क्षि॒तोऽनु॑पदस्त ए॒वं मह्यं॑ पि॒त्रेऽक्षि॒तोऽनु॑पदस्तः स्व॒धा भ॑व॒ तां त्व२ꣳ स्व॒धां तैस्स॒होप॑जीव॒र्चस्ते॑ महिमै॒ष ते॑ पितामह॒ मधु॑माꣳ ऊ॒र्मिस्सर॑स्वा॒न्॒ यावान्॑ वा॒युश्चा॒न्तरि॑क्षं च॒ ताव॑त्यस्य मा॒त्रा ताव॑तीं त ए॒तां मात्रां᳚ ददामि॒ यथा॑ वा॒युर॑क्षि॒तोऽनु॑पदस्त ए॒वं मह्यं॑ पिताम॒हाया᳚क्षि॒तोऽनु॑पदस्तः स्व॒धा भ॑व॒ तां त्व२ꣳ स्व॒धां तैस्स॒होप॑जीव॒ सामा॑नि ते महिमै॒ष ते᳚ प्रपितामह॒ मधु॑माꣳ ऊ॒र्मिस्सर॑स्वा॒न्॒ यावा॑नादि॒त्यश्च॒ द्यौश्च॒ ताव॑त्यस्य मा॒त्रा ताव॑तीं त ए॒तां मात्रां᳚ ददामि॒ यथा॑ऽऽदि॒त्योऽक्षि॒तोऽनु॑पदस्त ए॒वं मह्यं॑ प्रपिताम॒हाया᳚क्षि॒तोऽनु॑पदस्तः स्व॒धा भ॑व॒ तां त्व२ꣳ स्व॒धां तैस्स॒होप॑जीव॒ यजूꣳ॑षि ते महि॒मा ॥ ०। ०। २। १९॥ अ॒मुष्मै॒ स्वाहा᳚ स्व॒धा स्वाहैकं॑ च ॥ १९॥

२० पृ॒थि॒वी ते॒ पात्रं॒ द्यौर॑पि॒धानं॒ ब्रह्म॑णस्त्वा॒ मुखे॑ जुहोमि ब्राह्म॒णानां᳚ त्वा प्राणापा॒नयो᳚र्जुहो॒म्यक्षि॑तमसि॒ मैषां᳚ क्षेष्ठा अ॒मुत्रा॒ऽमुष्मि॑न्लो॒के । मा॒र्जय॑न्तां॒ मम॑ पि॒तरो॑ मा॒र्जय॑न्तां॒ मम॑ पिताम॒हा मा॒र्जय॑न्तां॒ मम॑ प्रपिताम॒हा मा॒र्जय॑न्तां॒ मम॑ मा॒तरो॑ मा॒र्जय॑न्तां॒ मम॑ पिताम॒ह्यो मा॒र्जय॑न्तां॒ मम॑ प्रपिताम॒ह्यः । ए॒तत्ते॑ ततासौ॒ ये च॒ त्वामन्वे॒तत्ते॑ पितामहासौ॒ ये च॒ त्वामन्वे॒तत्ते᳚ प्रपितामहासौ॒ ये च॒ त्वामन्वे॒तत्ते॑ मातरसौ॒ याश्च॒ त्वामन्वे॒तत्ते॑ पितामह्यसौ॒ याश्च॒ त्वामन्वे॒ तत्ते᳚ प्रपितामह्यसौ॒ याश्च॒ त्वामनु॑ । मा॒र्जय॑न्तां॒ मम॑ पि॒तर॒ इत्ये॒ते । ये च॒ वोऽत्र॒ ये चा॒स्मास्वाशꣳ॑ सन्ते॒ याश्च॒ वोऽत्र॒ याश्चा॒स्मास्वाशꣳ॑ सन्ते॒ ते च॑ वहन्तां॒ ताश्च॑ वहन्तां॒ तृप्य॑न्तु भवन्त॒ स्तृप्य॑न्तु भवत्य॒ स्तृप्य॑त॒ तृप्य॑त॒ तृप्य॑त । पु॒त्रान्पौत्रा॑न॒भि त॒र्पय॑न्ती॒रापो॒ मधु॑मतीरि॒माः । स्व॒धां पि॒तृभ्यो॑ अ॒मृतं॒ दुहा॑ना॒ आपो॑ दे॒वीरु॒भयाग्॑स्तर्पयन्तु । तृप्य॑त॒ तृप्य॑त॒ तृप्य॑त । प्रा॒णे निवि॑ष्टो॒ऽमृतं॑ जुहोमि॒ ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ । यां जनाः᳚ प्रति॒नन्द॑न्ति॒ रात्रिं॑ धे॒नुमि॑वाय॒तीम् । सं॒व॒थ्स॒रस्य॒ या पत्नी॒ सा नो॑ अस्तु सुमङ्ग॒ली स्वाहा᳚ । वह॑ व॒पां जा॑तवेदः पि॒तृभ्यो॒ यत्रैना॒न्॒ वेत्थ॒ निहि॑तान्परा॒के । मेद॑सः॒ कूल्या॒ उप॒ तान्क्ष॑रन्तु स॒त्या ए॒ता आ॒शिष॑स्सन्तु॒ कामै॒स्स्वाहा᳚ । यां जनाः᳚ प्रति॒नन्द॒न्तीत्ये॒षा । इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॒दिति॑ ति॒स्रः । ए॒का॒ष्ट॒कां प॑श्यत॒ दोह॑माना॒मन्नं॑ मा॒ꣳ॒सव॑द् घृ॒तव॑थ्स्व॒धाव॑त् । तद्ब्रा᳚ह्म॒णैर॑ति पू॒तम॑न॒न्तम॑क्ष॒य्यम॒मुष्मि॑न् लो॒के स्फीतिं॑ गच्छतु मे पि॒तृभ्यः॒ स्वाहा᳚ । औ॒लू॒ख॒ला ग्रावा॑णो॒ घोष॑मक्र॒त ह॒विः कृ॒ण्वन्तः॑ परिवथ्स॒रीण᳚म् । ए॒का॒ष्ट॒के सु॑प्र॒जा वी॒रव॑न्तो व॒य२ꣳ स्या॑म॒ पत॑यो रयी॒णाम् । ए॒का॒ष्ट॒का तप॑सा॒ तप्य॑माना संवथ्स॒रस्य॒ पत्नी॑ दुदुहे॒ प्रपी॑ना । तं दोह॒मुप॑ जीवाथ पि॒तरः॑ स॒हस्र॑धारम॒मुष्मि॑न् लो॒के स्वाहा᳚ ॥ ०। ०। २। २०॥

आ॒य॒तीं प्रपी॒नैकं॑ च ॥ २०॥

२१ उ॒क्थ्य॑श्चाऽस्य॑तिरा॒त्रश्च॒ साद्य॑स्क्री॒श्छन्द॑सा स॒ह । अ॒पू॒प॒घृ॒ता॒हु॒ते नम॑स्ते अस्तु माꣳ सपि॒प्पले॒ स्वाहा᳚ । भूः पृ॑थि॒व्य॑ग्निन॒र्चाऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा᳚ । भुवो॑ वा॒युना॒ऽन्तरि॑क्षेण॒ साम्ना॒ऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा᳚ । स्व॑र्दिवा॑ऽऽदि॒त्येन॒ यजु॑षा॒ऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा᳚ । ज॒नद॑द्भि॒रथ॑र्वांगि॒रोभि॑र॒मुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा᳚ । रो॒च॒नाया॑जि॒राया॒ग्नये॑ दे॒वजा॑तवे॒ स्वाहा᳚ । के॒तवे॒ मन॑वे॒ ब्रह्म॑णे दे॒वजा॑तवे॒ स्वाहा᳚ । स्व॒धा स्वाहा॒ऽग्नये॑ कव्य॒वाह॑नाय स्व॒धा स्वाहा᳚ । अन्न॑मिव ते दृ॒शे भू॑यासं॒ वस्त्र॑मिव ते दृ॒शे भू॑यासं॒ वित्त॑मिव ते दृ॒शे भू॑यास मा॒शेव॑ ते दृ॒शे भू॑यास२ꣳ श्र॒द्धेव॑ ते दृ॒शे भू॑यास॒ꣳ॒ स२ꣳ स्रव॑न्तु॒ दिशो॑ म॒हीः समाधा॑वन्तु सू॒नृताः᳚ । सर्वे॒ कामा॑ अ॒भिय॑न्तु मा प्रि॒या अ॒भिर॑क्षन्तु मा प्रि॒याः । यशो॑ऽसि॒ यशो॒ऽहं त्वयि॑ भूयासमसौ । अ॒ङ्कौ न्य॒ङ्काव॒भित॒ इत्ये॒षा । अध्व॑नामध्वपते स्व॒स्ति मा॒ संपा॑रय । अ॒यं वा॑म॒श्विना॒ रथो॒ मा दुः॒खे मा सु॒खे रि॑षत् । अरि॑ष्टस्स्व॒स्ति ग॑च्छतु विवि॒घ्नन्पृत॑नाय॒तः । अश्वो॑सि॒ हयो॒ऽस्यत्यो॑सि॒ नरो॒स्यर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॑सि॒ वृषा॑ऽसि नृ॒मणा॑ असि॒ ययु॒र्नामा᳚स्याऽदि॒त्यानां॒ पत्वाऽन्वि॑हि । ह॒स्ति॒य॒श॒सम॑सि हस्तियश॒सी भू॑यासं॒ वह॑ काल॒वह॒ श्रियं॑ मा॒ऽभिव॑ह । इन्द्र॑स्य त्वा॒ वज्रे॑णा॒भि निद॑धाम्यसौ । अव॑ जिह्वक निजिह्व॒काव॑ त्वा ह॒विषा॑ यजे । तथ्स॒त्यं यद॒हं ब्रवी॒म्यध॑रो॒ मद॒सौ व॑दा॒थ्स्वाहा᳚ । आ ते॒ वाच॑मा॒स्यां᳚ दद॒ आ म॑न॒स्याꣳ हृद॑या॒दधि॑ । यत्र॑यत्र ते॒ वाङ्निहि॑ता॒ तां त॒ आद॑दे । तथ्स॒त्यं यद॒हं ब्रवी॒म्यध॑रो॒ मत्प॑द्यस्वासौ ॥ ०। ०। २। २१॥ सू॒नृता॑ ह॒विषा॑ यजे च॒त्वारि॑ च ॥ २१॥

२२ या त॑ ए॒षा र॑रा॒ट्या॑ त॒नूर्म॒न्योर्मृ॒ध्रस्य॒ नाशि॑नी । तां दे॒वा ब्र॑ह्मचा॒रिणो॒ विन॑यन्तु सुमे॒धसः॑ । यत्त॑ ए॒तन्मुखे॑ऽम॒तꣳ र॒राट॒मुदि॑व॒ विध्य॑ति । वि ते॒ क्रोधं॑ नयामसि॒ गर्भ॑मश्वत॒र्या इ॑व । अव॒ ज्यामि॑व॒ धन्व॑नो हृ॒दो म॒न्युं त॑नोमि ते । इन्द्रापा᳚स्य पलि॒गम॒न्येभ्यः॒ पुरु॑षेभ्यो॒ऽन्यत्र॒ मत् । यद॒हं धने॑न॒ प्रप॒ण२ꣳश्च॑रामि॒ धने॑न देवा॒ धन॑मि॒च्छमा॑नः । तस्मि॒न्थ्सोमो॒ रुच॒माद॑धात्व॒ग्निरिन्द्रो॒ बृह॒स्पति॑श्च॒ स्वाहा᳚ । परि॑ त्वा गिरेरमिहं॒ परि॒ भ्रातुः॒ परि॒ष्वसुः॑ । परि॒ सर्वे᳚भ्यो॒ ज्ञाति॑भ्यः॒ परि॑षीतः॒ क्वे᳚ष्यसि॑ । शश्व॒त्परि॑कुपितेन सं॒क्रामे॒णाऽवि॑च्छिदा । उ॒लेन॒ परि॑षीतोसि॒ परि॑षीतोस्यु॒लेन॑ । आव॑र्तन वर्त॒येत्ये॒षा । आव॑र्तने नि॒वर्त॑न आ॒वर्त॑न निवर्त॒नाय॒ स्वाहा᳚ । अनु॑ पोऽह्वदनु॒ह्वयो॒ निव॑र्तो पो॒न्य॑वीवृतत् । ऐ॒न्द्रः परि॑क्रोशो वः॒ परि॑क्रोशतु स॒र्वतः॑ । यदि॒मामति॒ मन्या᳚ध्वा॒ अदे॑वा दे॒वव॑त्तरम् । इन्द्रः॒ पाशे॑न सि॒क्त्वा वो॒ मह्य॒मिद्व॒शमान॑या॒थ्स्वाहा᳚ । यदि॑ वृ॒क्षाद्यद्य॒न्तरि॑क्षा॒त् फल॑म॒भ्य॑पत॒त्तदु॑ वा॒युरे॒व । यत्रास्पृ॑क्षत्त॒नुवं॒ यत्र॒ वास॒ आपो॑ बाधन्तां॒ निरृ॑तिं परा॒चैः । ये प॒क्षिणः॑ प॒तय॑न्ति बि॒भ्यतो॒ निरृ॑तैः स॒ह । ते मा॑ शि॒वेन॑ श॒ग्मेन॒ तेज॑सो॒न्दन्तु॒ वर्च॑सा । दि॒वो नु मा॑ बृह॒तो अ॒न्तरि॑क्षाद॒पाग् स्तो॒को अ॒भ्य॑पतच्छि॒वेन॑ । सम॒हमि॑न्द्रि॒येण॒ मन॑सा॒ऽहमागां॒ ब्रह्म॑णा संपृचा॒ नः सु॒कृता॑ कृ॒तेन॑ । इ॒मं मे॑ वरुण॒ तत्त्वा॑ यामि॒ त्वं नो॑ अग्ने॒ स त्वं नो॑ अग्ने॒ त्वम॑ग्ने अ॒याऽसि॒ प्रजा॑पते । सं॒राजं॑ च॒ व्याहृ॑ती॒र्विहृ॑ताः । इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒ मैषां नु॑ गा॒दप॑रो॒ अर्ध॑मे॒तम् । श॒तं जी॑वन्तु श॒रदः॑ पुरू॒चीस्ति॒रो मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥ ०। ०। २। २२॥ क्वे᳚ष्यसि॑ परा॒चैर॒ष्टौ च॑ ॥ २२॥

उ॒ष्णेन॒ पञ्च॑दशायु॒र्दा एक॑विꣳशतिराग॒न्त्रादश॒ योगे॑ योगे॒ त्रयो॑दश सु॒श्रवः॑ सु॒श्रव॑सम॒ष्टौ परि॑त्वाग्न इ॒म२ꣳ स्तोम॑मायु॒ष्य॑मेका॒न्न विꣳ॑शति॒रेका॒न्न विꣳ॑शति॒र्मयि॑ पर्वत पूरु॒षꣳ षोड॑श त्र॒य्यै वि॒द्याया॑ अ॒ष्टाद॑श धा॒ता द॑दातु नो र॒यिमेक॑ विꣳशति॒रश्मा॑ भव॒ षोड॑श॒ मा ते॑ कुमा॒रं त्रयो॑विꣳशतिर्नक्तं चा॒रिण॒श्चतु॑र्दश॒ यद्भूमेः॒ षड्विꣳ॑शतिः कूर्कु॒रः पंच॑विꣳशति॒रिन्द्र॑ जहि॒ द्वाविꣳ॑शतिः परमे॒ष्ठ्यसि॑ पर॒माम॒ष्टौ यन्मे॑ मा॒ता पृथि॒वी ते॒ पात्र॒मेक॑ विꣳशतिरु॒क्थ्य॑श्च॒ त्रयो॑विꣳशति॒र्या त॑ ए॒षाऽष्टाविꣳ॑शति॒र्द्वाविꣳ॑शतिः ॥ २२॥

उ॒ष्णेन॑ धा॒तोक्थ्य॑श्च॒ द्वाविꣳ॑शतिः ॥ २२॥

उ॒ष्णेन॒ पर्व॑तेन ॥

इति एकाग्नि-काण्डम् ॥