०६ जपः

चोदनादि

अस्मिन्न् उदकशान्ति-जपकर्मणि सर्वेभ्यः श्रीवैष्णवेभ्यो नमः । उदकशान्ति-जप-कर्म कुरुध्वं,

०४ शं नो ...{Loading}...

शं नो॑ दे॒वीर॒भिष्ट॑य॒
आपो॑ भवन्तु पी॒तये॑ ।
शं योर्+++(=[अ]मिश्रणाय)+++ अ॒भि स्र॑वन्तु नः ॥ ०४॥

०१ गायत्रीं ...{Loading}...

गायत्रीं पच्छो ऽर्धर्चशो ऽनवानम् उक्त्वा

११ ११ व्याहृतीर्विहृताः ...{Loading}...

व्याहृतीर् विहृताः - पादादिष्व् अन्तेषु वा, तथार्धर्चयोर्, उत्तमां कृत्स्नायाम् ११

(आद्युच्चारणपक्षे)

################# पादशः ओं भूस् तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म्।
ओं भुव॒र् +++(पापादि)+++भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←ध्यै ध्याने / धी आराधने)+++ ।
ओं सुव॒र् धियो॒ यो नः॑ प्रचो॒दया॑त् ॥

################# अर्धशः पूर्णश्श्च ओं भूस् तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म् +++(पापादि)+++भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←ध्यै ध्याने / धी आराधने)+++ ।
ओं भुव॒र् धियो॒ यो नः॑ प्रचो॒दया॑त् ॥

ओं सुव॒स्

१० तत्सवितुर्वरेण्यं भर्गो ...{Loading}...

तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म्
भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←धा धारणे/ ध्यै ध्याने / धी आराधने)+++ ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
(प॒रो-र॑जसे॒ ऽसाव॒द् ओ३म् ॥)

प्रचोदयात्-स्वरः

प्र + चुद् + णिच् उदात्तः + शप् अनुदात्तः पित्त्वात् + [लेट् → आट् + तिप् अनुदात्तः पित्त्वात्]।

प्रानुदात्तत्वं तिङन्तस्योदात्तवत्त्वात्। तच्च यत्कारसद्भावात्।

################# पुनः पूर्णोच्यते कैश्चित् ॐ भूर्-भुव॒स्-सुव॒स्

१० तत्सवितुर्वरेण्यं भर्गो ...{Loading}...

तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म्
भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←धा धारणे/ ध्यै ध्याने / धी आराधने)+++ ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
(प॒रो-र॑जसे॒ ऽसाव॒द् ओ३म् ॥)

प्रचोदयात्-स्वरः

प्र + चुद् + णिच् उदात्तः + शप् अनुदात्तः पित्त्वात् + [लेट् → आट् + तिप् अनुदात्तः पित्त्वात्]।

प्रानुदात्तत्वं तिङन्तस्योदात्तवत्त्वात्। तच्च यत्कारसद्भावात्।

तमिऴ्

சேர்க்கும்போது வ்யாஹ்ருதிகள் ‘சந்நோதேவி:’, ‘ஆபோவை", “இமம்மேகங்கே” என்கிற மந்திரங்களைச் சொல்ல வேண்டும். “कांशC&#” என்கிற சலோகத்தில் ஸர்வ புண்யதீர்த்த ஸாந்நித்யத்தையும் ப்ரார்த்திக்க வேண்டும். திர: பவித்ரத்தைக் கொண்டு “தேவோவ:” என்கிற மந்திரத்தினால் மேற்கிலிருந்து கிழக்காக அரைக்க வேண்டும். பின்னர் அவிழ்த்து அந்தக் கும்பத்திலேயே சேர்த்து விட வேண்டும். “ஸஹிரத்நாநி’” என்கிற மந்திரத்தினால் ஸுவர்ணத்தையும், “gnizaning:” என்பதனால் கூர்ச்சத்தையும், “விருக்ஷராஜ’ என்பதனால் மாவிலைக் கொத்தையும், “நாளிகேர” என்பதனால் தேங்காயையும் வைத்து, அலங்கரித்து, “இமம்மேவருண” என்கிற இரண்டு

[[12]]

ऋत्विग्भिः

ऋत्विग्भिर् वेदादीन् आरभेत ॥

विश्वास-टिप्पनी

इतः प्रभृति जपा अत्र द्रष्तव्याः।

कृणुष्वपाजः इत्यनुवाकः
“मदेचिदस्य” इत्य् अर्ध-र्चं वर्जयित्वा,

“इन्द्रं वोविश्वतः” इत्यनुवाकः
(प्रथमकाण्डे षष्ठप्रश्नस्यान्तिमोऽनुवाकः)

“यत इन्द्र - स्वस्तिदाः” इति द्वौ मन्त्रौ

महाँ इन्द्रो वज्रबाहुः + योऽस्मान्द्वेष्टि ।

सजोषा इन्द्र + विश्वतो नः ॥

ये देवाः पुरस्सदः सानुषङ्गाः पञ्चमन्त्राः,

अग्नये रक्षोघ्ने स्वाहा, यमाय रक्षोघ्ने स्वाहा, सवित्रे, वरुणाय, बृहस्पतये,
इति सानुषङ्गाः पञ्चमन्त्राः ।

“अग्निरायुष्मानि"ति पञ्च सानुषङ्गाः पञ्चमन्त्राः,

“यावामिन्द्रावरुणा” इति चत्वारः सानुषङ्गाः मन्त्राः,

यो वामिन्द्रावरुणावग्नौ स्रामस्तं वामेतेनावयजे,
यो वामिन्द्रा वरुणाद्विपात्सु पशुषु स्रामः + यजे, योवामिन्द्रावरुणाचतुष्पात्सुस्रामः + यजे,

इत्यादि अष्टौ सानुषङ्गाः मन्त्राः ।

“अग्ने यशस्विन्” इति चत्वारः राष्ट्रभृन्मन्त्राः,

“ऋताषाडि"ति सानुषङ्गः अनुवाकः,
द्वाविंशतिर् मन्त्राः ।

बोधायनीये विशेषः (श्रीनिवास-देशिकः)

अत्रापि कश्चिद् विशेषः बोधायनीये दृश्यते,

ऋ॒ता॒षाडृ॒तधा॑मा॒ऽग्निर्ग॑न्ध॒र्वस्
स इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा॑तु॒
तस्मै॒ स्वाहा॒

तस्यौष॑धयोऽफ्स॒रस॒ ऊर्जो॒ नाम॒ ता इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा᳚न्तु॒
ताभ्य॒स्स्वाहा॑

इति पुंल्लिङ्गपदानि पुंल्लिङ्गपदेन,
स्त्रीलिङ्गपदानि स्त्रीलिङ्गपदेन च संयोज्य कथयितव्याः
आहत्य द्वाविंशतिर्मन्त्राः ।

विश्वास-टिप्पनी

तद्-अनुवाकस्थ-मन्त्रैः जयादि-होमे क्रियमाणे
गन्धर्व-होम-मन्त्र एव तद्-अप्सरसां कीर्तनं कृत्वा
“तस्मै स्वाहा” इति गन्धर्वाय होमं कृत्वा,
“ताभ्यः स्वाहा” इति सर्वत्र सर्व-नाम-शब्देनैव अप्सरसो होम
इति कपर्दि-मतानुसारेण पन्थाः सूचितः ॥

“नमो अस्तु सर्पेभ्यः” इति त्रयः ।

“अयं पुरोहरिकेशः” इति सानुषङ्गाः पञ्च मन्त्राः,

तमिऴ्

மந்திரங்களினால் கும்பத்தில் வருணனை ஆவாஹநம் செய்து ஷோடசோபசாரத்தை ஸமர்ப்பித்து வ்யாஹ்ருதிகளை மூன்றாகப் பிரித்து காயத்ரியின் ஒவ்வொரு பாதத்திலும் முதலில் சேர்க்க வேண்டும். பிறகு முதல் வ்யாஹ்ருதியைச் சொல்லி, காயத்ரியின் முதல் இரண்டு பாதத்தையும், இரண்டாவது வ்யாஹ்ருதியைச் சொல்லி மூன்றாவது பாதத்தையும், மூன்றாவது வ்யாஹ்ருதியைச் [[TODO:परिष्कार्यम्??]]

[[13]]

“आशुश्शिशानः” इत्यनुवाकः,

“शंचमे” इत्यनुवाकः,

“ममाग्ने वर्चः” इत्यनुवाकः,

“अग्नेर्मन्वे” इत्यनुवाकः
तत्रानुवाके प्रतीक-ग्रहणे गृहीताः अनुनोद्य,
“अन्विदनुमते”, “वैश्वानरोनः”, “पृष्ठोदिवि”, “यत् ते॑ व॒यम्” इति चत्वारः पूर्णामन्त्राः तत्स्थले वक्तव्याः ।

“समीची नामासि” इत्यादयः षण्मन्त्रा सानुषङ्गाः

“हेतयो नामस्थ” इति सानुषङ्गाः षण्मन्त्राः

“शतायुधाय” इति पञ्च अज्यानीः,

“भूतं भव्यं भविष्यत्” इत्यनुवाकः,

“इन्द्रो दधीचः”, इत्यनुवाकः,

“चक्षुषोहेते” इत्यारभ्य “भ्रातृव्यं पादयामसि” इत्यन्तः,

“प्राणो रक्षति” इत्यनुवाकः

“सिँहे व्याघ्रः” इत्यनुवाकः

“अहमस्मि”, इत्यनुवाकः तन्मध्येपातिनः,

“देवीं वाचमजनयन्त”,
“यद्वाग्वदन्ती” तथा “नतानशन्ति”, “नता अर्वा” इति आहत्य चत्वारः प्रतीकग्रहणेन गृहीताः,

“तासूर्या चन्द्रमसा” इत्यनुवाकः,
तत्रापि, “हिरण्यवर्णाः”, “यासाँराजा”, “यासां देवाः”, “शिवेनमा”, “आपोभद्राः”, “आदित्पश्यामि” इति षण्मन्त्राः प्रतीकत्वेन गृहीताः,

“अग्निर्नः पातु” इत्यनुवाकः,

“ऋध्यास्म” इत्यनुवाकः तत्रापि,
“निवेशनी”, “यत्ते देवा अदधुः” इति द्वौ मन्त्रौ,

तदनन्तरपठितः “नवोनव” इत्यनुवाकः
तत्रापि प्रतीकत्वेन गृहीताः,
“नवोनवोभवति”, “यमादित्याः”, “उदुत्यं”, “चित्रं”, “अदितिर्नः महीमूषु”, “इदं विष्णुः”, “प्रतद्विष्णुः”, “अग्निर्मूर्धादिवः”, “भुवो यज्ञस्य”, “अनुनोऽद्य”, “अन्विदनुमतेहव्यवाहं”, “स्विष्टम्”
इति आहत्य अस्मिन्न् अनुवाके चतुर्दश-मन्त्राः प्रतीकत्वेन गृहीताः ।

समनन्तर-पठितेषु,
अग्निर्वा अकामयत इत्यादिषु त्रिषु अनुवाकेषु श्रुताः स्वाहाशब्दघटिताः “अग्नये स्वाहा” इत्यादिकानि

विष्णवे स्वाहा
यज्ञाय स्वाहा
प्रतिष्ठायै स्वाहा

इत्यन्तानि स्वाहाकारवाक्यानि,

तमिऴ्

சொல்லி காயத்ரியின் மூன்று பாதத்தையும் மூச்சு விடாமல் (ஒரே மூச்சில்) சேர்த்துச் சொல்ல வேண்டும். நான்கு வேதங்களையும் ஆரம்பம் செய்து பிறகு, உதகசாந்தியையும் ஜபம் செய்ய வேண்டும். ஜபம் முடிந்ததும் “நமோ ப்ரம்மணே” என்கிற மந்திரத்தை மூன்று தடவை சொல்லி கும்பத்திலிருந்து வருணனை உத்வாஸனம் செய்ய வேண்டும். “தேவஸ்யத்வா” என்கிற மந்திரங்களால் ப்ரோக்ஷணம் செய்ய வேண்டும். பிறகு ஸ்நானம் [[TODO:परिष्कार्यम्??]]

[[14]]

“दधिक्राव्ण्ण” इति “सुरभिमती”,

“आपोहिष्ठे"ति तिस्र ऋचः,

हिरण्यवर्णाः

विस्तारः (द्रष्टुं नोद्यम्)

अत्र प्रतिसर-जप-काले “हिरण्य-वर्णा इत्य् अनुवाक” इतिवद्
अत्र नोक्तत्वात्
केचित् चतुरो मन्त्रान् एव कथयन्ति।
तावतैव महर्षेस् तृप्तिश् चेत्
कण्ठोक्त्या “हिरण्यवर्णा इति चतस्त्रः” (चत्वारः) इति वदेयुः।
अपि च
अस्मिन्न् अनुवाके ऽन्तिमे श्रूयमाणं
“दिवि-श्रयस्वे"ति मन्त्रं विना
सर्वेऽपि अफ्-स्तावक मन्त्रा एव,
अतस् सर्वेऽपि पठनीया एव ।
अपि च तावतैवालम् इति चेत्
तेषां चतुर्-मन्त्राणां “ता सूर्या चन्द्रमसे"त्य् अनुवाक एव प्रतीकग्रहणेन पूर्णतया पठितत्वात्
अत्रापि तावन्-मात्र-ग्रहणस्य व्यर्थता स्यात्॥

“पवमान” इत्यनुवाकः,

व्याहृतित्रयं,

“तच्छंयोः” इत्यनुवाकः शान्तिपाठः (शान्तित्रयम्)

आचारे श्रूयमाणं “यो ब्रह्मा’’ इत्य् आयुष्य-सूक्तम्

“आभिर्गीभिर्” इति शान्तिपाठः

“नमो ब्रह्मणे” इति परिधानीयां त्रिर् अन्वाह,