०९ ब्रह्म-चर्य-प्रवेशः

संशासनम्

प्रणम्य, अभिवाद्य
(सू - उत्तरया संशास्ति ।)
षड्भिः कुमारं संशास्ति ।
प्रतिशासनं कुमारः “बाढं, बाढम्” इति प्रतिवदेत् ।

[[88]]

१४ ब्रह्मचार्यस्य्, अपोऽशान ...{Loading}...

ब्र॒ह्म॒चा॒र्य् अ॑सि।
(वटुः - बाढम्।)

अपो॑ऽशान +++(नानिवेदितम् अन्नम्)+++।
(वटुः - बाढम्।)

कर्म॑ कुरु।
(वटुः - बाढम्।)

मा सुषु॑प्थाः।
+++(अथ यः पूर्वोत्थायी जघन्यसंवेशी तमाहुर्न स्वपितीति एवंविधो वा स्वापाभावः ।)+++
(वटुः - बाढम्।)

भि॒क्षा॒च॒र्य॑ञ् चर। (वटुः - बाढम्।)

आ॒चा॒र्या॒धी॒नो भ॑व ।
(वटुः - बाढम्।)

भिक्षा

अनन्तरं भिक्षा-चरणम्।
मातरम् एवाग्रे भिक्षेत ।
अत्र मातृ-वन्दने अभिवादनञ् च कुर्यात् ।

यदा कदाचित् जनकं विना,
अन्यः ब्रह्मोपदेष्टा चेत्
तस्य पत्नी, आचार्याणी,
सापि अभिवादयितुम् अर्हति ।

इदम् अभिवादनं भिक्षा-काल एवेति न,
किन्तु यदा यदा मातरम् आचार्याणीञ् च नमस्करोति
तदा तदा ऽभिवादयितुञ् चार्हति ।

इतर-स्त्रीणां प्रणमने नाभिवादनं कार्यम् ।