प्रातरनुवाकः

सूक्तानि मं अ मन्त्राणि पृष्ठानि

आपो रेवतीः क्षयया १० ३० १२

आग्नेयः क्रतुः

गायत्रम्

उप प्रयन्तो अध्वरं (पूर्णसूक्तम्) १ ७४ —- ५१

जुषस्व सप्रथस्तमं (पूर्णसूक्तम्) १ ७५ —- ५२

अवानो अग्न ऊतिभिर्यज्ञस्य १ ७९ ७-१२ ५३

अग्निमीळे पुरोहितं (पूर्णसूक्तम्) १ १ —- १

अग्निं दूतं वृणीमहे (पूर्णसूक्तम्) १ १२ —- ६

वसिष्वाहि मियेध्य (पूर्णसूक्तम्) १ २६ —- १४

अश्वन्न त्वा वारवन्तं १ २७ १-१२ १४

आनुष्टुभम्

त्वमग्ने वसूरिह रुद्रां १ ४५ १-९ ३०

अबोध्यग्निस्समिधा (पूर्णसूक्तम्) ५ १ —- २७९

अगन्म महा मनसा यविष्ठं (पूर्णसूक्तम्) ७ १२ —- ४०१

बार्हतम्

एना वो अग्निं नमसा (पूर्णसूक्तम्) ७ १६ —- ४०२

औष्णिहम्

अग्ने वाजस्य गोमत १ ७९ ४,५,६ ५३

जागतम्

जनस्य गोपा अजनिष्ट (पूर्णसूक्तम्) ५ ११ —- २८७

पाङ्क्तम्

अग्निं तं मन्ये यो (पूर्णसूक्तम्) ५ ६ —- २८३

उषस्यः क्रतुः

गायत्रम् प्रतिष्या सूनरी जनी (पूर्णसूक्तम्) ४ ५२ —- २७३

आनुष्टुभम्

उषो भद्रेभिरागहि (पूर्णसूक्तम्) १ ४९ —- ३३

त्रैष्टुभम्

इदं श्रेष्ठं ज्योतिषां (पूर्णसूक्तम्) १ ११३ —- ८२

बार्हतम् प्रत्यु अदर्ष्यायत्युच्छन्त्या (पूर्णसूक्तम्) ७ ८१ —- ४४५

औष्णिहम्

उषस्तश्चित्रमा भर १ ९२ १३,१४,१५ ६५

जागतम्

एता उ त्या उषसः १ ९२ १,२,३,४ ६४

पाङ्क्तम्

महे नो अद्य बेधयोषः (पूर्णसूक्तम्) ५ ७९ —- ३३०

आश्विनः क्रतुः

गायत्रम् एषो उषा अपूर्व्या (पूर्णसूक्तम्) १ ४६ —- ३०

आनुष्टुभम्

यदद्य स्थः परावति (पूर्णसूक्तम्) ५ ७३ —- ३२६

त्रैष्टुभम्

आभात्यग्निरुषसामनीकम् (पूर्णसूक्तम्) ५ ७६ —- ३२८

अतारिष्म तमसस्पारमस्य (पूर्णसूक्तम्) ७ ७३ —- ४४१

बार्हतम्

इमा उ वां दिविष्टया (पूर्णसूक्तम्) ७ ७४ —- ४४१

औष्णिहम्

अश्विना वर्तिरस्मदा १ ९२ १६,१७,१८ ६५

जागतम्

अबोध्यग्निर्ज्म उदेति (पूर्णसूक्तम्) १ १५७ —- ११८

ईळे द्यावपृथिवी पूर्वचित्तये (पूर्णसूक्तम्) १ ११२ —- ८०

पाङ्क्तम्

प्रति प्रियतमं रथं (पूर्णसूक्तम्) ५ ७५ —- ३२७