२८

01 यथा कथा च ...{Loading}...

यथा कथा च परपरिग्रहम् अभिमन्यते - स्तेनो ह भवतीति कौत्स-हारीतौ, तथा कण्व-पुष्करसादी १

02 सन्त्यपवादाः परिग्रहेष्विति वार्ष्यायणिः ...{Loading}...

सन्त्य् अपवादाः परिग्रहेष्व् इति वार्ष्यायणिः २

03 शम्योषा युग्यघासो न ...{Loading}...

शम्योषा युग्यघासो न स्वामिनः प्रतिषेधयन्ति ३

04 अतिव्यपहारो व्यृद्धो भवति ...{Loading}...

अतिव्यपहारो व्यृद्धो भवति ४

05 सर्वत्रानुमतिपूर्वमिति हारीतः ...{Loading}...

सर्वत्रानुमतिपूर्वमिति हारीतः ५

06 न पतितमाचार्यञ् ज्ञातिं ...{Loading}...

न पतितमाचार्यं ज्ञातिं वा दर्शनार्थो गच्छेत् ६

07 न चास्माद्भोगानुपयुञ्जीत ...{Loading}...

न चास्माद्भोगानुपयुञ्जीत ७

08 यदृच्छासन्निपात उपसङ्गृह्य तूष्णीं ...{Loading}...

यदृच्छासंनिपात उपसंगृह्य तूष्णीं व्यतिव्रजेत् ८

09 माता पुत्रत्वस्य भूयांसि ...{Loading}...

माता पुत्रत्वस्य भूयांसि कर्माण्यारभते तस्यां शुश्रूषा नित्या पतितायामपि ९

10 न तु धर्मसन्निपातः ...{Loading}...

न तु धर्मसंनिपातः स्यात् १०

11 अधर्माहृतान्भोगाननुज्ञाय न वयञ् ...{Loading}...

अधर्माहृतान् भोगान् अनुज्ञाय
न वयं चाधर्मश् चेत्य् अभिव्याहृत्या
ऽधोनाभ्य् उपरिजान्व् आछाद्य
त्रिषवणम् उदकम् उपस्पृशन्न्
अक्षीराक्षारालवणं भुञ्जानो
द्वादश वर्षाणि नागारं प्रविशेत् ११

12 ततः सिद्धिः ...{Loading}...

ततः सिद्धिः १२

13 अथ सम्प्रयोगः स्यादार्यैः ...{Loading}...

अथ संप्रयोगः स्याद् आर्यैः १३

14 एतदेवान्येषामपि पतनीयानाम् ...{Loading}...

एतद् एवान्येषाम् अपि पतनीयानाम् १४

15 गुरुतल्पगामी तु सुषिरां ...{Loading}...

गुरुतल्पगामी तु सुषिरां सूर्मिं प्रविश्योभयत आदीप्याभिदहेदात्मानम् १५

16 मिथ्यैतदिति हारीतः ...{Loading}...

मिथ्यैतदिति हारीतः १६

17 यो ह्यात्मानम् परं ...{Loading}...

यो ह्यात्मानं परं वाभिमन्यते +++(=हन्ति)+++ ऽभिशस्त एव स भवति १७

18 एतेनैव विधिनोत्तमादुच्छ्वासाच्चरेत् नास्यास्मिंल् ...{Loading}...

एतेनैव विधिनोत्तमादुच्छ्वासाच्चरेत् । नास्यास्मिंल् लोके प्रत्यापत्तिर्विद्यते । कल्मषं तु निर्हण्यते १८

19 दारव्यतिक्रमी खराजिनम् बहिर्लोम ...{Loading}...

दारव्यतिक्रमी खराजिनं बहिर्लोम परिधाय दारव्यतिक्रमिणे भिक्षामिति सप्तागाराणि चरेत् । सा वृत्तिः षण्मासान् १९

20 स्त्रियास्तु भर्तृव्यतिक्रमे कृच्छ्रद्वादशरात्राभ्यासस्तावन्तङ् ...{Loading}...

स्त्रियास्तु भर्तृव्यतिक्रमे कृच्छ्रद्वादशरात्राभ्यासस्तावन्तं कालम् २०

21 अथ भ्रूणहा श्वाजिनङ् ...{Loading}...

अथ भ्रूणहा श्वाजिनं खराजिनं वा बहिर्लोम परिधाय पुरुषशिरः प्रतीपानार्थमादाय २१


  1. ‘कथा’ इति छान्दसं रूपं कथमित्यर्थः । दृष्टं च “तमब्रुवन् कथा हास्थाः”(तै०सं० २.६.३.) “कथा मा निरभागिति” (तै०सं० ३.१.९) इत्यादौ । ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2.  ↩︎ ↩︎ ↩︎
    1. The same rule Manu emphatically ascribes to himself, Manu VIII, 339, But see also VIII, 331.
     ↩︎
  3. म० स्मृ० ८. ३४१. ↩︎ ↩︎ ↩︎

  4. Haradatta remarks, that this Sūtra implicitly forbids to accept the heritage of an outcast. ↩︎

  5. A similar but easier penance is prescribed, Manu XI, 19 4. ↩︎

  6. ‘(This penance, which had been prescribed above, I, 9, 25, 1), is enjoined (once more), in order to show that it is not optional (as might be expected according to Sūtra 14).’–Haradatta. ↩︎

  7. षण्मासादूर्ध्वं शुद्धः, इति. ग. पु. ‘सा वृत्ति’रित्यादि पृथक्सूत्रं च ॥ ↩︎