०९ प्रवर्ग्यस्य पात्राणामासादनम्

प्रथमेनानुवाकेन शान्तिं कृत्वा अग्रेण गार्हपत्यं दर्भान् संस्तीर्य तेषु महावीरानुपावहरति देवपुरश्चर सघ्यासं त्वा । अत्रैव सर्वं परिघर्म्यम्१ ।

अथौदुम्बराणि = संराडासन्दीं नितरां, राजासन्द्या वर्षीयसीमेके समामनन्ति । मौञ्जिभी रज्जुभिरेकसराभिर्व्युताम् । चतस्रस्स्रुचो द्वे अनिष्टुब्धे । निष्टुब्धयोर्वर्षीयस्युपयमनी प्रोक्षणीधान्याः । स्रुवौ शफौ महावीरसंमिताऽऽव्रस्क्यौ । धृष्टी मेथीं मयूखान् षट् शकलान् काण्टकीं च समिधम् । त्रयोदश वैकङ्कतान् परिधीन्वैकङ्कतानि घर्मेंधनानि । त्रीणि कार्ष्णाजिनानि धवित्राणि शुक्ल कृष्णलोमानि । तेषां वैणवा दण्डा बाहुमात्रा भवन्तीति विज्ञायते । औदुम्बरदण्डानीत्यपरम् । द्वौ रुक्मौ, रजतसुवर्णौ शतमानौ भवतः ।

अथ मौञ्जानि = वेदौ, तयोरन्यतरः परिवासितः । अभिधानीं निदाने त्रीणि विशाखदामानि । प्रभूतान् मुञ्जप्रलवान् । रौहिणयोः पिष्टान्यफलीकृतानाम् । खरेभ्यस्सिकताः । तूष्णीं पवित्रे कृत्वा मौञ्जे पवित्रे, दर्भमये इत्यपरम् । प्रोक्षणपात्रे निधाय मदन्तीरानीय तूष्णीमुत्पूयाभिमन्त्र्य । ब्रह्मन् प्रवर्ग्येण प्रचरिष्यामः । होतुर्घर्ममभिष्टुहि । अग्नीद्रौहिणौ पुरोडाशावधिश्रय । प्रतिप्रस्थातर्विहर । प्रस्तोतस्सामानि गाय इति संप्रेष्यति ।

ब्रह्मा- यजुर्युक्तꣳ सामभिराक्तखं त्वा । विश्वैर्देवैरनुमतं मरुद्भिः । दक्षिणाभिः प्रततं पारयिष्णुम् । स्तुभो वहन्तु सुमनस्यमानम् । स नो रुचं धेह्यहृणीयमानः । भूर्भुवस्सुवः उपांशूक्त्वा । ओं३ इन्द्रवन्तः प्रचरत इत्युच्चैरनुजानाति ।