१० दिनान्तर-कर्माणि

कुमारः त्र्यहं क्षार-लवण-वर्जं भुञ्जीत ।
मन्त्रवद् धृतम् एव वस्त्रं धारयेत् ।
चतुर्थेऽहनि तद्वस्त्रं विस्रस्य
अन्यद् वस्त्रं परिधाय
“गुरो वस्त्रं ते दादामी"ति पूर्व-धृतं वस्त्रम् आचार्याय दद्यात् ।
अथ आचार्यः वायुं पूर्ववत् आरोप्य
‘यस्य ते प्रथमवास्याँ हराम’ इत्य् एतया तत् प्रतिगृह्णीयात् ।

१५ यस्य ते ...{Loading}...

यस्य॑ ते प्रथमवा॒स्यꣳ॑+++(=प्रथमाच्छादितं)+++ हरा॑म॒स्
तं त्वा॒ विश्वे॑ अवन्तु दे॒वाः ।
तन् त्वा॒ भ्रात॑रस् सु॒वृधो॒ वर्ध॑मान॒म्
अनु॑ जायन्तां ब॒हव॒स् सुजा॑तम् ॥