प्रयाणम्

विधिः

21 न कुसृत्या ग्रामम् ...{Loading}...

न कुसृत्या ग्रामं प्रविशेत् ।
यदि प्रविशेन् “नमो रुद्राय वास्तोष्पतय” इत्येताम् ऋचं जपेद् अन्यां वा रौद्रीम् २१

वर्जनीय-स्थानानि

21 नगरप्रवेशनानि च वर्जयेत् ...{Loading}...

नगर-प्रवेशनानि च वर्जयेत् २१

यानेषु

25 गार्दभं यानमारोहणे विषमारोहणावरोहणानि ...{Loading}...

गार्दभं यानम् आरोहणे,
विषमारोहणावरोहणानि च वर्जयेत् २५

26 बाहुभ्याञ् च नदीतरम् ...{Loading}...

बाहुभ्यां च नदी-तरम् २६

27 नावाञ् च सांशयिकीम् ...{Loading}...

नावां च सांशयिकीम् +++(वर्जयेत्)+++२७