०३ वरप्रेषरणम्

वरः - प्राणानायम्य-र्थं,

धर्मप्रजासम्पत्यर्थं स्त्रियमुद्वोढुं वरा॒न्प्रेषयिष्ये ।
प्र॒सु॒ग्मन्ता, धि॒यसा॒नस्यँ, स॒क्षणिँ, व॒रेभिःँ, व॒रान्, अ॒भि, सुप्रसीँदत । अ॒स्माकम्, इन्द्रःँ, उ॒भयं॑, जुजोष॑ति॒, यत्, सौम्यस्यँ, [[TODO::परिष्कार्यम्??]]

கோத்ராயா: நாம்ந்யா: அஸ்யா: கந்யாயாச்ச உபயோ: உத்வாஹ கர்மாங்கம் ப்ரதிஸரபந்த கர்ம கரிஷ்யே. ரக்ஷாபந்தனத்தையும் செய்ய வேண்டும். இருவருக்குமே ரக்ஷா ஸூத்ர பந்தன மந்த்ரம் “பிருஹத்ஸாம" என்பதே உசிதம்.

வரப்ரேஷணம்

வரன் ப்ராணாயாமம் செய்து தர்ம ப்ரஜா ஸம்பத்யர்த்தம் ஸ்த்ரியம் உத்வோடும் வராந் ப்ரேஷயிஷ்யே ப்ரஸுக்மந்தா ஸுயமமஸ்து தேவா: என்று ப்ராம்மணர்களைப் பார்த்துச் சொல்லி விட்டு யூயம் … குலாத் மஹ்யம் கன்யாம் வ்ருணீத்வம் என்று கேட்க வேண்டும். [[TODO::परिष्कार्यम्??]]

[[127]]

अन्धँसः, बुबोँधति । अनृक्षराः, ऋजवःँ, सन्तु, पन्थॉ, येभिःँ, सखॉयः, यन्तिँनः, व॒रे॒यम् । समर्य॒मा, सम्भगोँनः, निनीया॒त्, सजा॑स्प॒त्यं, सुयमॅमस्तु, देवाः ॥ [[TODO::परिष्कार्यम्??]]

इति वरयितॄन् ब्राह्मणान् अभिमन्त्र्य, “यूयम् अमुककुलात् (भारद्वाजकुलात्) मह्यं कन्यां वृणीध्वम्” । इति प्रार्थयेत् । वरयितृब्राह्मणाः कन्यादातृसमीपं गत्वा, तं ब्रूयुः,

श्रीवत्सगोत्रोद्भवाय नारायणशर्मणे वराय भारद्वाजगोत्रोद्भवां चम्पकलक्ष्मीँ नाम्नीँ भवदीयामिमां कन्यां धर्मप्रजार्थं वृणीमहे (इति प्रब्रूयुः)

दाता च “दास्यामि, दास्यामि, दास्यामि” इति प्रतिवदेत् । ब्राह्मणाः “सिद्धार्था वयम्” इति ब्रूयुः । अत्र तात्पर्यदर्शने वरणप्रकरणे इत्थमेव दृश्यते । गृह्यरत्ने इदमेवानूद्य हेमाद्रिवचनप्रकारेण त्रिपूरुषपूर्वकं वरणं कर्तव्यमिति ज्ञापयति । तदनुसृत्य केचित् अत्रापि त्रिपूरुषं कथयन्ति अस्मच्चोळदेशे अस्मिन् प्रकरणे त्रिपूरुषं न वदन्ति । तुण्डीरमण्डलादौ त्रिपूरुषं पठन्ति । यथाच्चारं व्यवस्था । तथाऽपि दानप्रकरणे ते त्रिपूरुषं सकृदेव कथयन्ति वयन्तु त्रिपूरुषं त्रिः कथयामः ।